SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १५४ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-५१ सुण्णे एतं पडिच्छए, वच्चंता वासएज्ज णीयाणं । असहू जाव ण हट्ठो, संसत्ते पोरिसी तिण्णि ॥१२४२॥ पवासिते एतं पडिक्सति जाव सो एति । अह ते साहुणो गंतुकामा तरंति ताहे समोसितगाण तस्स वा णीयल्लगाण अप्पेंति, भणति य तम्मि प्रागते अप्पेज्जसु । असहू जाव ण हट्ठो ताव णप्पेति । हट्ठीभूतो अप्पैति । कारणं च दीवेति । संसत्ते तिणि पोरुसियो धरेति ॥१२४२।। "'तक्कज्जमणिट्ठिते दोच्च" अस्य व्याख्या - पुणरवि पडिते वासे, तम्मि व सुक्खते दोच्चणुण्णवणा । अब्भागमे व अण्णे, अलद्ध तस्सेवऽणुण्णवणा ॥१२४३॥ जति पज्जोसवणकाले पुणो वासं पडति तम्मि वा पवपडिते असुक्खंते, अण्णो य संथरणो ण लब्भति ताहे तमेव दोच्च अणुणवेति । अहवा - "तम्मि वा" त्ति तम्मि, संथारए उल्लभूमीए असुक्खमाणीए जाव सुक्खइ ताव अणुण्णवेति "सुक्खे प्राणे हामो" त्ति भणंति । "अब्भागमे" पासण्णवासे अण्णो संथारगो ण लम्भति ताहे तमेव अणुण्णवेति । अहवा - अप्पणो लद्धो, २अब्भागगिगा अण्णे साहबो प्रागया, ते सड्ढाय अण्णम्मि अलब्भमाणे तमेव अणुण्णवेंति ।।१२४३॥ जे भिक्खू वासावासितं सेज्जा-संथारयं परं दसरायकप्पाओ उवातिणाति; उवातिणतं वा सातिज्जति ॥सू०५१।। दसरायकप्पगहणं जहाववायतो वासातीतं वसंति, लहा संथारगं पि ध रेति । उक्कोसं तिष्णि दसरातिया, ततो परं मासलहुँ। वासासु अपडिसाडी, संथारो सो अवस्स घेत्तव्यो। मणिकुट्टिमभूमी अवि, अगेण्हणे गुरुग आणादी ॥१२४४॥ वासावासे प्रपरिसाडी संथारप्रो अवस्सं घेत्तव्वो, जति वि मणिकोट्टिमभूमी। प्रह | गेण्हति चउगुरु, प्राणादि य दोसा ।।१२४४।। इमे य दोसा - पाणा सीतलकूध, उप्पातग-दीह-गोम्हि सुसुणाए । पणए य उवधिकुच्छण, मलउदगवधो अजीरादी ।।१२४५॥ सीयलाए भूमीए कुथुमादि पाणा समुच्छंति, सीयलाए वा भूमीए अजीरणादी दोसा भवंति । उप्पायगा भूमीए उप्पज्जंति, एसा संजमविराहणा।। इमा प्रायविराधणा - दीहो डसति, गोम्ही कण्णसियालीया कण्णे पविसति, सुसुणागो प्रलसो, सो वावातिज्जति, पणतो समुच्छति, सन्नेहभूमीए उवही कुच्छंति, सन्नेहभूमीए वा सुवंतस्स उवही मलेण १ गा० १२४०। २ प्राघुणकाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy