SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा १०२४-१०३२) द्वितीय उद्देशक: भावे संथवो दुविधो - सयणे वयणे य, सपणे नाव इमो।। मयणे तस्म सरिसओ, अामं तुसिणीए पुच्छितो को वा। आउट्टणा णिमित्तं, वयणे आउट्टिो वा वि ॥१०२७।। केणइ पच्छियो "जो सो इंददत्तभाया पवइतो सो तुमं सरिसो दीससि ।" सो भणाति - प्राम, नृमिगीग्रो वा अच्छति । भणति वा - को एरिसागि पुन्छति । इदाणि वयणसंथवो - प्रदत्ते दाणे पुवं करेति, प्राउट्टणाणिमित्तं वरं मे 'ग्राउट्टिता इट्टदाणं देहिति । दागेण वा दनेण पाराहितो पच्छा वयण यवं करेति ॥१०२७॥ एस संखेवो भणितो । इदाणि वित्थरो, संखेवभणियस्स वा इमं वक्खाणं । तत्थ दव्वसंथवो इमो च उस टिप्पगारो धण्णाई रतणथावर, दुपद चतुप्पद तहेव कुवियं च । चउवीसं चउवीस, तिय दुग दसहा अणेगविधं ॥१०२८।। धण दियाणं कुविय - पजवसाणाणं छहं पच्छद्धेण जहासंखं संखा भणिता ।।१०२८॥ धण्णाइ चउव्वीसं, जब-गोहुम-सालि-वीहि-सट्टिया। कोद्दव-अणया-कंगू, रालग-तिल-मुग्ग-मासा य ।।१०२६॥ बृच्छिरा कंगू, अल्पतरशिरा रालकः ॥१०२६॥ अतसि हिरिमंथ निपुड, णि फाव अलसिंदरा य मासा य । इक्खू मसूर तुवरी, कुलत्थ तह धाणग-कला य ॥१०३०॥ 'प्रतसि' मालवे पसिद्धा, "हिरिमया" वट्टचणगा, "त्रिपुडा" लंगवलगा, "णिप्फाव" चावल्ला प्रलिसिदा" चवलगारा य, “मामा" पंडरचवलगा, “धाणगा" कुथुभरी, "कला' वट्टचणगा ॥१०३०॥ रयणाइ चतुचीस, सुव्यण्ण-तवु-तंत्र-रयत-लोहाई। सीमग-हिरण्ण-पामाण-वेरमणि-मोत्तिय-पवाले ॥१०३१॥ "रयत" रुप्पं, "हिरण" रूपका, "पापाणः' स्फटिकादयः, "मणी" सूरचन्द्रकान्तादयः ॥१०३१॥ संख-तिणिमागुलु चंदणाई इत्यामिलाई कट्ठाई । तह दंन-चम्म-वाला, गंधा दव्बोसहाई च ॥१०३२॥ "निणिम" स्वावकट्टा, "अगलु'' अगरु, यानि न म्लायन्ते शीघ्रं तानि अम्लातानि वस्त्राणि, कट्टा" याकादिस्तंभा, "दन्ता" ह्स्त्यादीनां, “चम्मा" वग्घादीणं, “वाला" चमरीणं, गंधयुक्तिकृता गंवा, एकागं प्रौषधं द्रव्यं । वहुद्रव्यसमुदायादोपधं ॥१०३२॥ १ माराधिताः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy