SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूर्णिके निशीथसूत्रे तस्स एवं अणिच्छमाणस्स रायपुरिसेहिं सीस कट्टियं । एगेसि पडिमादायणं तिअण्णे पुण आयरिया भणंति - जहा ण सुट्टु प्रगासे लिप्पयपडिमं काउ' लक्खारसभरियाए सीसं च्छिन्नं ततो पच्छा साहुं भणति जहा- एयस्स प्रणिच्छमाणस्स सीसं छिण्णं एवं जति च्छसि तुमं पि छिंदामो ॥ ३६८ ॥ एवं साभाविते कतके वा सिरच्छेदणे कए प्रभोगत्वेन व्यवसितानामिदमुच्यते - सुदुल्लसिते भीते, पच्चक्खाणे पडिच्छ गच्छ थेर विदू । मूलं छेदो छगुरु, चउगुरु लहु मासगुरुलहु ॥ ३६६॥ १२८ जस्स ताव सिरं छिण्णं स सुद्धो । "उल्लसिनो" एतेण वि ताव मिसेण इत्थी पावामी हरिसितो । प्रवरो जति ण सेवामि तो मे सिरं छिज्जति प्रतो भीतो सेवति । अवरो वि किमेवं अणालोऽग्रपडिक्कतो मरामि, सेवामि ताव पच्छालोइयपडिक्कतो कतपच्चवखाणो मराहीमि त्ति प्रालंबणं काउं सेवति । अवरो इमं आलंबणं काउं सेवति, जीवंतो पडिच्छयाणं वायणं दाहं ति सेवति । अवरो गच्छं सारिक्खस्सामी ति सेवति । श्रवरो चितयति मया विणा थेराणं ण कोति कितिक्रम्मं काहिति अहं जीवंतो थेराणं वेयावन्चं काहिति सेवति । अवरो विदूयरिया, तेसि वेयावच्चं जीवंतो करिस्सामि त्ति सेवति । एसि उल्लसियं मूलं भीए छेदो, पञ्चक्खाणे गुरुग्रं, पडिच्छे चउगुरुगा, गच्छे चउलढुगा, थेरे सगुरु, विदू मासलहुय त्ति ॥ ३६६ ॥ “उल्लसित-भीत-पच्चक्खाणस्स" इमा वक्खाणगाहा णिरुवहत जोणित्थीणं, विउव्वणं हरिसमुल्लसण मूलं । [ प्रायश्चित्तद्वारम् - - भय रोमंचे छेदो, परिण्णं कालं ति छगुरुगा ||३७० || पंचपंचासहं वरिसाणं उवरि उवहयजोणी इत्थिया भवति श्रारेड अगुवहयजोणी गर्भ गृण्हातीत्यर्थः । विउब्विया मंडियपसाहिया दट्टु हरिसुद्धसितरोमस्स मूलं भवति । भवसा पुण रोमंचे छेदो । परिष्णा पच्चक्खाणं । सेसं कंठं ॥ ३७० ॥ " पडिच्छगादी" एगगाहाए वक्खाणेति - " भयमाणे 3 ग्रकिच्चं " जहा वुढी पच्छिते तहा भण्णति' १ गा० ३६५ । मा सीएज पडिच्छा, गच्छो फुट्टेज थेर संपेच्छं । गुरूणं यावच्चं काहंति य सेवा लहुआ || ३७१ ॥ | गतार्था || लहुओ य होइ मासो, दुब्भिक्ख विसञ्जणा य साहूणं । हाणुरायरत्तो, खुड्डो वि य णेच्छते गंतुं ॥ ३७२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy