SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ १२६ गुरुराह रागदोसाणुगता तु, दपिया कप्पिया तु तदभावा । तो तु कप्पे, विराधतो होति दप्पेणं || ३६३॥ पीतीलक्खणो रागो, अप्पीतीलक्खणो दोसो, अगुगता सहिया, णिक्कारणलक्खणो दप्पः, रागदोसाणु गया दलिया भवतीत्यर्थः । कारणपुत्रगो कप्पो, तदभावाद्रागदोसा भावात् कारणे रागद्दोसाभावात् च कप्पिया भवतीत्यर्थः सभाष्य चूर्णि के निशीथसूत्रे शिष्यः पुनरपि पृच्छेत् दकल्पाम्यां सेविते किं भवति ? | उच्यते, ग्राराम्रो पच्छद्ध, कप्पेण ज्ञानादीनामाराहको भवति तेषां चेव दर्पात् विराधको भवति । विराधको विनाशकः ।। ३६३॥ पुनरप्याह चोदक- जति रागदोसपच्चयान दप्पिया पडिसेवणा भवति, मेहुणे कप्पियाए प्रभावो पावति । प्रायरियाह - कामं सव्यपदेसु विउस्मग्गववातधम्मता जुत्ता । मोतु मेहुण- 'धम्मं, ण विणा सो रागदोसेहि || ३६४॥ - ग्रहवा – संबंध प्राचार्य एव ग्राह- मेहुणे कप्पियाए प्रभावो । चोदगाह - ण सव्वपदाण अपवाद धम्मता जुत्ता ? | आचार्याह - "काम" सव्वगाहा । कान शब्दः इच्छार्थे श्रनुमतार्थे च, इह तु श्रनुमतार्थे द्रष्टव्यः । सन्त्रपयाणि मूलुत्तरपयाणि श्रविसद्दो अवधारणे । तेसु उस्सग्गववात धम्मया जुत्ता । "उस्सग्गो" पडिसेहो " प्रववातो" प्रणुष्णा " धम्मता" लक्खणता, जुज्ञ्जते घटतेत्यर्थः । सच्चं सव्वेसु मूलगुण उत्तरगुणपदेसु उस्सग्गप्रववायलक्खणं जुज्जति तहावि मोतुं परित्यज्य मेहुणं जुम्मं, तस्स भावो मेहुणभावो अंबभभवेत्यर्थः । किमर्थं ? उच्यते, न विणा रागद्वेषाभ्यां सो मेहुणभावो भवतीत्यर्थः । रागद्वेषादिसंभवे सत्यपि संयमजीवितादि णिमित्तं सेवमानः स्वल्पप्रायश्चित्त इत्याह ॥ ३६४ ॥ - संज मजीविग्रहेडं, कुसलेणालंत्रणेण वण्णेणं । भयमाणे उ अकिच्चं, हाणी वड्डी व पच्छित्ते ॥ ३६५॥ जीवितं दुविहं - संजमजीवितं श्रसंजमजीवितं च । श्रसंजमजीवियवुदासा संजमजीवियकारणाए ति वुत्तं भवति । चिरं कालं संजमजीविएण जीविस्सामीत्यर्थः । कुसलं पहाणं, विसोहिकारकमिति वृत्तं भवति । प्रलंबिज्जति जं तमालंब, तं दुविहं दवे वल्लित्रियाण: इ, भावे णाणादि । प्रणमिति पुव्वभणितातो भ्रष्णं एवमादीहि कारणेहिं भयमाणे उ अकिच्चं "भय" सेवाते, "तु” सद्दो अवधारणे, "अकिच्च" मेहुणं, तं कारणे सेवियं तो हाणी वा पच्छित्ते वुड्ढी वा पच्छिते भवतीति ।। ३६५ ।। पुनरप्याह चोदकः - जति कुसलालंबणसेवणे पच्छितं वृत्तं भवति, कम्हा मेहुणे कप्पिया इति भणिय ? उच्यते १ "भावं" इत्यपि पाठः । [ प्रायश्चित्तद्वारम् - गीत्थो जताए, कडजोगी कारणंमि णिद्दोसो । एगेसिं गीत कडो, अरत दुट्ठो उ जतणाए ॥ ३६६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy