SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ३०६-३११ ] पीठिका १०६ हंता गोयमा ! एग मेगस्स जीवस्स एगमेगे जीवे म दित्ताए जाव भूय-पुव्वत्ति" । तेण एस साणी माता भवतीत्यर्थः । खुड्डे त्ति गयं ॥३०७।। (१०) इदाणि परिहारिय त्ति - श्रोसण्णे दठ्ठणं दिट्ठा परिहारिय त्ति लहु कहणे । कत्थुजाणे गुरुप्रो, अदिदिह्रसु लहुगुरुगा ॥३०८॥ कोइ साहू उज्जाणादिसु पोसण्णे दणि प्रागंनूण भणति-मए दिट्ठा परिहारिग त्ति । सो छलेण कहयति । इतरे पुण साहू जाणंति--जहा परिहारतवावण्णा अणेण दिट्टा इति । तस्स छलाभिप्पायतो कहतस्सेव मासलहुं पायच्छित्तं भवति । पुणो ते साहुणो परिहारिसाहू दरिसणोसुगा पुच्छंति-कत्थ ते दिट्ठा ? सो कहयति, उज्जाणे त्ति । एवं कहिंतस्स मासगुरु । अदिदिढेसु ति परिहारिपदंसणोसुगा चलिया जाव ण पासंति ताव तस्स कहितस्स चउलहुगा, “दिद्वेसु" प्रोसण्णेसु कहंतस्स चउगुरुगा ॥३०८।। छल्लहुगा य णियत्ते, आलोएतमि छगुरू होति । परिहरमाणा वि कहं, अप्परिहारी भवे छेदो ॥३०६।। तेसु साहुसु णियत्तेसु कहतस्स छलहुगा भवंति । ते साहवो इरियावहियं पडिक्कमिउं गुरुणो गमणागमणं पालोएंति भणंति य "उप्पासिया अणेण साहुणा" एवं तेसु आलोयंतेसु कहयंतस्स छगुरुगा भवंति । सो उत्तरं दाउमारद्धो पच्छद्धं । परिहरंनी ति परिहारगा, ते परिहरमाणा वि वह अपरिहारगा। एवं उत्तरप्पयाणे च्छेदो भवति ॥३०॥ ते साहवो भणंति-किं ते परिहरंति जेण परिहारगा भण्णंति ? उच्यते - खाणुगमादी मूलं, सव्वे तुम्भेगोऽहं तु अणवठ्ठो । सव्वे वि बाहिरा, पवयणस्स तुन्भे तु पारंची ॥३१०॥ ___ उड्डायति ट्ठयं कटुं खाणुगं भण्णति, प्रादि सद्दातो कंटग-गड्डादि परिहरंति । तेण ते परिहारगा भण्णति । एवं उत्तरप्पयाणे मूलं भवति । ततो तेहिं सव्वेगवयणेहि साहुहि भण्णति-धिट्ठोसि जो एवंगए वि उत्तरं पयच्छसि, ततो सो पडिभणति - सव्वे तुब्भे सहिता एगवयणा, एगो हं तु असहायो जिच्चामि, ण पुण परिफग्गुवयणं मे जंपियं । एवं भणंतो अणवट्ठो भवति । ज्ञानमदावलिप्तो वा स्यात् एवं ब्रवीति "सचे वि" पच्छदं । "सव्वे' प्रसेसा, "बाहिरा" प्राज्ञा, "पवयणं" दुवालसंग गणिपिडगं, तुब्भे "त्ति" णिद्देसे, "तु" सद्दो भावमात्रावधारणे । एवं सव्वाहिखेवाप्रो पारंची भवति । परिहारिए त्ति गयं ।।३१०।। (११) इदाणि मुहीमो त्ति - भणइ य दिट्ठ णियत्ते, आलोयामते घोडगमुहीओ। किं मणस्सा सव्वे, गो सव्वे बाहिं पवयणस्स ॥३१॥ एगो साहू वियारभूमि गो। उजाणुद्देसे वडवानो चरमाणीमो पासति । सो य पच्वागनो साहूण विम्हियमुहो कहयति- सुणेह अज्जो ! जारिसयंम चोज्ज दिटुं। तेहिं भण्णति--किमपुव्वं तुमे दिटुं । सो भगति - घोडगमुहीनो मे इत्थिप्रामो दिट्टायो । ते उजुसभावा "प्रणलियवाइणो त्ति साहू" साहुणो पत्तिया । १ माश्चर्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy