________________
१००
सभाष्य-चूणिके निशीथसूत्रे
[प्रायश्चित्तद्वारम् -
इदाणिं उवहिमादीणं सामण्णा जयणा भण्णति -
वेंटियमाईएसु, जतणाकारी तु सव्वहिं सुज्झे ।
अजयस्स सत्त भंगा, सट्टाणं चे प्रावण्णे ॥२८७॥ वेंटिगादीउबकरणजाए गाहणिवखेवादिकिग्यिासु जयणाकारी तु सव्वहिं सुद्धो प्रप्रायश्चित्तीत्यर्थः। अजपणाकारिस्स पुवाभिहिता सत्तभंगा भवति । पायच्छित्तं पूर्ववत् । अजयणाए य वट्टमाणो जंबे इंदिशादीणं संघट्टण-परितावण उद्दवणादि प्रावण्णे सट्ठाण पायच्छित्तं दट्टव्वमिति ॥२८॥ अह कस्स त्ति वणभगंदलादि किमिया हवेजा तेसिमा णीहरण-परिवणविही भण्णति -
पोग्गल असती समितं, भंगदले छोढुं णिसिरति अणुण्हे ।
किमि कुट्ठादि किमी वा, पिउडादि छुभंति णीणेतु ॥२८८||
कस्सइ साहुरस भगंदलं होज्ज, तस्स ततो भगंदलामो किमिया उद्धरियव्वा । पोग्गलं मंसं, तं गहेऊण भगंदले पवेसिज्जति, ते किमिया तत्थ लग्गति, असती पोग्गलस्स समिया घेप्पइ, समिता कणिक्का, सा महुघएहिं तुप्पेउं महिउं च भगंदले भति, ते किमिया तत्थ लग्गति । जे य ते पोग्गलममियादीसु लग्गा किमिया ते "णिहरंति" परित्यजति, अणुण्हे च्छायाए त्ति वुत्तं होति, तत्थ वि अद्दकडे वरादीसु । किमि कुट्ठादिकिमी वा प्रादि सद्दामो वणकिमियादी प्रहकलेवरादिसु परिवेति । प्राकडेवरस्याभावात् पिउडादिसु छुब्भंति । "पिउडं" पुणं उज्झ भणति णीणेउं भगंदलादिस्थानात् ॥२८॥
संसत्तपोग्गलादी, पिउडे पोमे तहेव चमे य ।
आयरिते गच्छंमी, बोहियतेणे य कोंकणए ॥२८६।। साहूणा वा भिवखं हिंडतेण संसतं पोग्गलं लद्धं, प्रादि सद्दातो मच्छभत्तं वा संसत्तं लद्धं तं पि तहेव पुन्वाभिहिय कडेवरादिसु परिवेति । पिउडे वा पोमे वा, “पोम" ति कुसु भयं ।
अण्णे पुण पायरिया पोम पोममेव भण्णंति, प्राचम्मे वा महुधयतोप्पिते परित्यजेदित्यर्थः । एवं तसकायजयणा भणिया । भवे कारणं जेण तसकायविराहणं पि कुज्जा । किं पुण तं कारणं जेण तसकायविराहणं करेति ? भण्णति---प्रायरिए ति पायरियं, कोइ पडिणीग्रो विणासेउमिच्छति, सो जइ अण्णहा ण ट्ठाति तो से ववरोवणं पि कुज्जा । एवं गच्छघाए वि । बोहिगतेणे य त्ति जे मेच्छा, माणुसाणि हरंति ते बोहिगतेणा भण्णंति ।
अहवा "बोहिंगा" मेच्छा, "तेणा" पुण इयरे चेव। एते पायरियस्स वा गच्छस्स वा वहाए उवट्ठिता। च सद्दातो कोति संजति बला घेत्तुमिच्छति, चेतियाण वा चेतियदबस्स वा विणासं करेइ । एवं ते सत्वे अणुसट्ठीए, पढायमाणा ववरोवेयव्वा । पायरियमादीणं णित्यारणं कायध्वं । एवं करेंतो विसुद्धो। जहा से कोंकणे -
एगो पायरियो बहुसिस्सपरिवारो उ संज्झकालसमये बहुसावयं अडवि पवण्णो। तमि य गच्छे एगो दढसंघयणी कोकणगसाहू अस्थि । गुरुणा य भणियं-कहं अज्जो ! जं एत्थ • दुटुसांवयं किं वि गच्छं अभिभवति तं णिवारेयव्वं, ण उवेहा कायव्वा।" ततो तेण कोंकणगसाहूणा भणियं-कहं ? विराहिंतेहिं अविराहिंतेहिं णिवारेयव्वं ? गुरुणा भणियं - "जइ सकूद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org