SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Verse Index 202 234 41 by Sāumitri-Madhava obtained - 405 You should remember in distress 360 Other armies arose - 255 Sāumya-Dharma-created comparisons Just remembering separation fire - 114 Killer of the master, he is killed 325 Fragrant-filled direction-wheel - 335 Remembered, possessing nectar - 388 || Seeing the master fallen, slipping three-fold army completely - 42 Remembering the killing of one's own people - 183 With the master, they departed - 136 Embracing the breast-pain - 370 Intense after the flow - 266 Lakshmana's wife also - 157 Breast-feeding, the face is tired Seeing one's own house well-made - 75 There is a type of wife - 209 The sound of the pillar is deep - 278 By one's own karma-wind, forever - 222 This one, devoted to the master - 325 Praised by the gods of the world - 138 Happiness of one's own family is good - 424 Equal to devotion to the master by him - 138 Praising him with great devotion - 305 || Arising from one's own good deeds 233 Master, he was worshipped before - 380 With white lotus-like flowers - 304 On a clear crystal slab - 352 Due to the master's order. - 206 One hundred and a half women - 125 With variegated shade Seeing the self-chosen bride - 344 For the sake of a woman only, why - 345 Crowds of people arrived - 380 Enjoying freely - 256 His place is a great fortress - 250 Hearing the messenger's words Freely, only a yojana - 254 In every place, with shouts etc. - 417 Hearing it from his own cause - 242 Freely, he was taken by the ministers, established gates in the countries - 247 Protecting one's own side, eager - 20 Freely, freely, then Sītā - 233 Let the images of the Jinas be established - 181 Like a dream, it is beautiful - 170 Freely, freely, abandoning - 153 Standing before, the best women - 153 The essence of dream-seeing - 288 [h] Standing in front of this one - 66 In a dream, the son of the water-goddess - 234 Swan-crane-wheel-day - 192 Standing with a moist heart - 416 By nature, this world is - 168 The one who has crossed Hari - 310 Standing in the bathing-places - 117 By nature, the timid are timid - 228 Green, well-dressed - 156 Standing there, they are lotus - 223 By nature, gentle-minded - 231 The wheel-bearer, those two - 258 Standing in that statement - 231 By nature, in the body - 60 The plough-wheel-bearer, you are not - 423 Standing on the best seat, glorious - 143 || By oneself, very delicate - 362 367 Hand-foot-limb-bound - 367 Standing on both sides - 283 || By oneself, the arrived path - 202 Hand-touch-worthy - 20 Standing, free from conduct-rules - 20 By oneself, rising, by oneself, rising, that lotus - 202 Hand-raised, trembling, earth-back-mounted - 366 Where the king himself - 336 Alas, what is this ocean-like - 366 Stability in the Jina-cave - 14 Alas, father, what is this cruel - 74 Bathing-play-very-enjoyable - 117 Self-luminous, divine - 14 Alas, what is this done, fragrant, with fragrant, beautiful - 130 Heaven, then, they went - 420 Alas, three-colored lotus-eyed - 88 Affection-attachment-connected - 130 Heaven, they enjoy - 86 Alas, wicked-people-word-fire - 317 Affection-garment-minded - 229 Small-circle-contentment - 238 Alas, lord, world-joy - 372 Affection-lure, moon-pieces - 267 Few days, mostly - 37 Alas, Padma, good-qualities-ocean - 214 Touch-agreeable, light - 89 Even if a little - 46 Alas, Padma-bite, alas, Padma - 213 Bloomed, with the sound of halahala - 66 One's own blood-sprinkling - 164 Alas, son-Indrajit, this - 66 Knowing again with the flashing group - 288 Blessings, with joy - 113 Alas, beloved, alas, great-virtue - 230 Flashing-fame-power - 163 Healthy, the people in that - 229 Alas, brother, compassionate-generous - 71 Flashing-spark-emission-fierce - 288 He declared his own possibility - 253 Alas, brother-beloved, son - 380 16 264 86 229 Rāpha 231 m100
Page Text
________________ श्लोकानुक्रमणिका २०२ २३४ ४१ स्यानी सौमित्रिमधर प्राप्त- ४०५ स्मर्तव्योऽसि त्वया कृच्छे ३६० स्वान्यसैन्यसमुदभूत- २५५ सौम्यधर्मकृतौपम्यैः स्मृतमात्रवियोगाग्नि- ११४ स्वामिघातकृतो हन्ता ३२५ सौरभाक्रान्तदिक्चक्र- ३३५ स्मृतैरमृतसम्पन्न- ३८८ ।। स्वामिनं पतितं दृष्ट्वा स्खलद्वलित्रयात्यन्त- ४२ स्मृत्वा स्वजनघातोत्थं १८३ स्वामिना सह निष्क्रान्तौ १३६ स्तनोपपीडमाश्लिष्य ३७० स्यन्दनान्तरसोत्तीणों २६६ स्वामिनी लक्ष्मणस्यापि १५७ स्तन्यार्थमानने त्यस्ता स्वं गृहं संस्कृतं दृष्ट्वा ७५ स्वामिन्यस्ति प्रकारोऽसौ २०९ स्तम्बेरमैम॑गाधोशः २७८ स्वकर्मवायुना शश्वद् २२२ स्वामिभक्तिपरस्यास्य ३२५ स्तुतो लोकान्तिकैर्देवैः १३८ स्वकलत्रसुखं हितं ४२४ स्वामिभक्त्यासमं तेन १३८ स्तुवतोऽस्य पर भक्त्या ३०५ ।। स्वकृतसुकर्मोदयतः २३३ स्वामीति पूजितः पूर्व ३८० स्तुपैश्च धवलाम्भोज- ३०४ स्वच्छस्फटिकपट्टस्थो ३५२ स्वाम्यादेशस्य कृत्यत्वा. २०६ स्त्रीणां शतस्य सार्द्धस्य १२५ स्वच्छायत विचित्रेण स्वायंवरी समालोक्य ३४४ स्त्रीमात्रस्य कृते कस्मात् ३४५ स्वजनौघाः परिप्राप्ताः ३८० स्वैरं तमुपभुञ्जानौ २५६ स्थानं तस्य परं दुर्ग २५० स्वदूतवचनं श्रुत्वा स्वैरं योजनमात्रं तौ २५४ स्थाने स्थाने च घोषाद्य- ४१७ स्वनिमित्तं ततः श्रुत्वा २४२ स्वैरं स मन्त्रिभिर्नीतः स्थापिता द्वार देशेषु २४७ स्वपक्षपालनोद्युक्ता २० स्वैरं स्वैरं ततः सीता २३३ स्थाप्यन्तां जिनविम्बानि १८१ स्वप्न इव भवति चारु- १७० स्वैरं स्वैरं परित्यज्य १५३ स्थितमग्रे वरस्त्रीणां स्वप्नदर्शननिःसारां २८८ [ह] स्थितस्याभिमुखस्यास्य ६६ स्वप्ने पयोजिनीपुत्र- २३४ हंससारसचक्राह्न- १९२ स्थितार्द्रहृदयश्चासौ __ ४१६ स्वभावादेव लोकोऽयं १६८ हरिक्रान्तायिकायाश्च ३१० स्थितानां स्नानपीठेषु स्वभावाद् भीरुकाभीरु- २२८ हरिता_समुन्नद्धौ स्थितायामस्य वैदेह्यां २५४ स्वभावाद् वनिता जिह्वा ३४४ हरीणामन्वयो येन १५६ स्थितायास्तत्र ते पद्मः २२३ स्वभावान्मृदुचेतस्कः इलचक्रधरौ ताभ्यां २५८ स्थिते निर्वचने तस्मिन् २३१ स्वभावेनैव तन्वनी ६० हलचक्रभृतोषिोऽनसयो- ४२३ स्थितो वरासने श्रीमान् १४३ । स्वयं सुसुकुमाराभि ३६२ हस्तपादाङ्गबद्धस्य ३६७ स्थितौ च पार्श्वयोः २८३ ।। स्वयमप्यागतं मार्ग हस्तसम्पर्कयोग्येषु स्थित्याचारविनिर्मुक्तान् २० स्वयमुत्थाय स्वयमुत्थाय तं पद्मो २०२ हस्तालम्बितविस्त्रस्तस्थरीपृष्ठसमारूढाः स्वयमेव नृपो यत्र ३३६ हा किंन्विदं समुद्रभूतं ३६६ स्थैर्य जिनवगगारे स्वयम्प्रभासुरं दिव्यं १४ हा तात किमिदं क्रूर ७४ स्नानक्रीडातिसंभोग्या- ११७ स्वरूपमृदुसद्गन्धं ३७४ हा ता कृतं किमिदं स्निग्धो सुगन्धिभिः कान्तै- १३० स्वर्ग तेन तदा याता ४२० हा त्रिवर्णसरोजाक्षि स्नेहानुरागसंसक्तो स्वर्गतः प्रचुता नूनं ८८ हा दुष्टजनवाक्याग्निस्नेहापवादभयसङ्गतस्वर्गे भोगं प्रभुञ्जन्ति हा धिक् कुशास्त्रनिव है- ३१७ स्नेहावासनचित्तास्ते स्वल्पमण्डलशन्तोष- २३८ हा नाथ भुवनानन्द- ३७२ स्नेहोमिषु चन्द्रखण्डेषु २६७ स्वल्पैरेव दिनैः प्रायः ३७ हा पद्म सद्गुणाम्भोधे २१४ स्पर्शानुकूललघुभि- ८९ स्वल्पोऽपि यदि कश्चित्ते ४६ हा पद्मक्षण हा पद्म २१३ स्फीतैर्हलहलाशब्दै- ६६ स्वशोणितनिषेकात्तौ १६४ हा पुत्रेन्द्रजितेदं स्फुरगणेन पुनर्ज्ञात्वा स्वस्त्याशीभिः समानन्द्य ११३ हा प्रिये हा महाशीले २३० स्फुरद्यशःप्रतापाभ्यास्वस्थो जनपदोऽमुष्यां हा भ्रातः करुणोदार ७१ स्फुलिङ्गोद्गाररौद्र २८८ स्वस्य सम्भवमाचख्यौ २५३ हा भ्रातर्दयिते पुत्रे ३८० १६३ १६ २६४ ८६ २२९ राफा २३१ m१०० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001824
Book TitlePadmapuran Part 3
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2004
Total Pages492
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy