SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
462 Rama etc. of them, Rama and Narayana these two What is that which is united with Rama? Of Rama and Lakshmana, together By Rama and Lakshmana The wealth of Rama and Lakshmana, the wealth of Rama and Lakshmana Mounted on Rama and Indra's beloved Having attained the proximity of Rama At the end of Rama's words Rama said, I know Rama said, O Bhagavan Rama said, O army commander Rama also, having made an appointment Rama, pleasing to the mind, how is Rama known to you? Ravana, with five arrows Ravana, the most intelligent, the story of Ravana, some Ravana's airplanes Ravana's abode, there, even in the undying Ravana, he has arrived Ravana then said Ravana, along with the battle, the chiefs of the nation, worship By the kings, great, made of gold and jewels Rukmi and Shikhari The sorrowful weeping of her, the miserable ones in the wicked world, the saricas also Seeing the steadfastness of form, the beauty of form and youth Rukmini, beautiful in form, virtuous Disease, etc., freed from, of the one absorbed in fierce meditation [L] The characteristics of the Laddu are to be described, Lakshmana, some say 250 67 415 219 101 258 246 207 202 74 274 291 390 403 164 250 115 216 76 63 25 80 68 62 247 ε 157 260 213 411 406 25 266 71 176 266 425 273 In the Padma Purana Lakshmana, whirling, etc. Lakshmana, in battle, with strength Lakshmana, at the proper time Lakshmana's hand, held Possessed of the glory of Lakshmi Born from the flag of Lakshmi and Hari, in Lanka, you have arrived What is it that has been done by the king of Lanka? In Lanka, and great wealth Lakshmana's inner mouth, Lakshmana's body, then from the two Lakshmana, then, out of anger Lakshmana, then, spoke Lakshmana, with wealth and jewels Lakshmana, by the younger brother, he Lakshmana, thus, was spoken to 5 231 Lakshmana, in the meantime, arrived, Lakshmana, again, angry, Lakshmana, also, he, with tearful eyes 64 241 Born from Lakshmi Devi, Lakshmi-bearing king, also 286 205 Lakshmi-bearer, not to be spoken, with sharp arrows of Lakshmi-bearer, that also 63 In Lanka, of all the worlds The king of Lanka, in battle, having conquered The king of Lanka, he, in a fight Shame, having abandoned the friend 264 111 416 Laddukas, Mandakas, sweet Having obtained the grace of the goddess 67 382 388 264 68 161 250 60 162 74 222 279 311 80 250 26 49 153 45 .415 47 Obtained, obtained, O omniscient! Obtained description, by battle Obtained color, in all Obtained color, pure-souled Obtained name, desirous of killing, his own Obtained alms, in another's house Obtained, many great gains, having obtained, the highest, the best Obtainable, by suffering, humanity * 218 71 177 404 87 126 It is obtained, indeed, that which is to be obtained Placed on the forehead The greatness of the salt-goad The salt-goad, the Goad-born, with a tail-hand, not, the tail-hand, also, thus, I will cherish, that which is there Smearing, as it were, with beauty The one who has risen from the Luncher, with rough hair, also, this Polluted, impure, karma, the lord of the world, having released, alone The chief of the guardians of the world, along with the guardians of the world, the guardians of the world, born, heroes The essence of the scriptures of the world See the courage of the world By mere slander of the world By the guardians of the world, distressed, with red eyes, full of glory [V] The three-stringed veena, the sound of the bamboo, following The bamboos, with knots, conch shells I will speak now, in summary Speak the word, O third He who speaks the word Hearing that word That word, of his, worshipful The thunderbolt-neck, his son The thunderbolt-thigh, within the house, the thunderbolt-thigh, the chief of Thunderbolt-clubs, arrows, of his Thunderbolt-clubs, arrows, rain Thunderbolt-clubs, arrows, of his Thunderbolt-born, cloud-mass The thunderbolt-garlanded, has arrived Thunderbolt-born, wisdom 37 27 266 260 260 260 - 267 360 90 310 285 420 379 365 278 40 104 376 203 te 40 214 120 ૨૪૪ 308 128 41 162 18 308 226 245 60 264 59 68 384 376
Page Text
________________ ४६२ राम इत्यादितस्तेषां रामनारायणावेतौ रामयुक्तं किमेतत्ते रामलक्ष्मणयोः सार्क रामलक्ष्यष्ट्वा रामलक्ष्मणयोर्लक्ष्मीं रामलक्ष्मणयोर्लक्ष्मी रामशक्रप्रियारूढो रामस्यासन्नतां प्राप्य रामीयवचनस्यान्ते रामो जगाद जानामि रामो जगाद भगवन् रामो जगाद सेनान्य रामोऽपि कृत्वा समयो रामो मनोऽभिरामः रामो वां न कथं ज्ञातो रावणं पञ्चता प्रसं रावणः परमः प्राज्ञो रावणस्य कथां केचिद् रावणस्य विमाना रावणालयत्राह्यदमारावणे जीवति प्राप्तो . रावणेन ततोऽवोचि रावणेन समं युद्धं राष्ट्राद्यधिकृतैः पूजां राष्ट्राधिपतिभिर्भूयैः रुक्मकाञ्चननिर्माण रुक्मी च शिखरी रुदत्याः करुणं तस्याः दुश्चापरे दीनाः रुरुवुः सारिकाश्चाद रूपनिश्चलतां दृष्ट्वा रूपयौवनलावण्य रूपिणी रुक्मिणी शीला रोगेति परिनिर्मुक्ता रौद्रार्त्तध्यानसक्तस्य [ल] लक्षणालडकृती वाच्यं लक्ष्मणं केचिदैन्त Jain Education International २५० ६७ ४१५ २१९ १०१ २५८ २४६ -- २०७ २०२ ७४ २७४ २९१ ३९० ४०३ १६४ २५० ११५. २१६ ७६ ६३ २५ ८० ६८ ६२ २४७ ε १५७ २६० २१३ ४११ ४०६ २५ २६६ ७१ १७६ २६६ ४२५ २७३ पद्मपुराणे लक्ष्मणं घूर्णमानादि लक्ष्मणं समरे शक्त्या लक्ष्मणः स्वोचिते काले लक्ष्मणस्य स्थितं पाणौ लक्ष्मीप्रतापसम्पन्नः लक्ष्मीहरिध्वजेोद्भूतो लङ्कापेऽसि यत् प्राप्ता लङ्काधिपतिना किं ना लङ्कायां च महैश्वर्यं लक्ष्मणस्यान्तरास्यस्य लक्ष्मणाङ्ग ततो दोभ्यां लक्ष्मणेन ततः कोपात् लक्ष्मणेन ततोऽभाणि लक्ष्मणेन धनरत्नं लक्ष्मणेनानुजेनासौ लक्ष्मणेनैवमुक्तोऽसौ ५ २३१ लक्ष्मणोऽत्रान्तरे प्राप्तो लक्ष्मणोऽपरं क्रुद्धो लक्ष्मणोऽपि स वाष्पाक्षः २६६ ६४ २४१ लक्ष्मीदेव्याः समुत्पन्नां लक्ष्मीधरनरेन्द्रोऽपि २८६ २०५ लक्ष्मीधर न वक्तव्यं लक्ष्मीधरशरैस्तीक्ष्णैः लक्ष्मीधरेण तच्चापि ६३ लङ्कायां सर्वलोकस्य लङ्केश्वरं रणे जित्वा लङ्केश्वरस्तु सङ्गाट लज्जा सखीमपाकृत्य २६४ १११ ४१६ लड्डुकान् मण्डकान् मृष्टा लब्धप्रसादया देव्या ६७ ३८२ ३८८ २६४ ६८ १६१ २५० ६० १६२ ७४ २२२ २७९ ३११ ८० २५० २६ ४९ १५३ ४५ .४१५ ४७ लब्धलब्धत्य ! सर्वज्ञ ! लब्धवर्णन युद्धेन लब्धवर्णाः समस्तेषु लब्धवर्णो विशुद्धात्मा लब्धसंज्ञो जिघांसुः स्वं लब्धां परगृहे भिक्षां लब्धानेकमहालब्धिलब्ध्वा बोविमनुत्तमां लभ्यं दुःखेन मानुष्यं For Private & Personal Use Only * २१८ ७१ १७७ ४०४ ८७ १२६ लभ्यते खलु लब्धव्यं ललाटोपरि विन्यस्ता लवणाङ्कुश माहात्म्यं लवणाशयोः प वाङ्कुशसम्भूति लाङ्गूलपाणिना न लाङ्गूलपाणिरप्येवं लालयिष्ये च यत्तत्र लिम्पन्तीमिव लावण्य लुञ्चनोत्थित संरूक्षकेशीमपीमां लूषितं कलुषं कर्म लोकनाथं विमुच्यैकं लोकपालप्रधानानां लोकपालसमेतानालोकपालजसो वीराः लोकशास्त्रातिनिःसार लोकस्य साहसं पश्य लोकापवादमात्रेण लोकोपालम्भखिन्नाभ्यां लोहिताक्षः प्रतापाढ्यः [ व ] वंशत्रिसरिका वीणा वंशस्वनानुगामीनि वंशाः सकाहलाः शङ्खা: वक्ष्याम्यतः समासेन वचनं कुरु तातीयं वचनं कुरुते यस्य वचनं तत्समाकर्ण्य वचनं तस्य सम्पूज्य वज्रकम्बुः सुतस्तस्य वज्रजङ्घगृहान्तःस्थं वज्रजङ्घ प्रधानेषु वज्रदण्डान् शरानेष वज्रदण्डैः शरैर्वृष्टि वज्रदण्डैः शरैस्तस्य वज्रप्रभवमेघौघ वज्रमालिनमायातं वज्रभवपुद्धा ३७ २७ २६६ २६० २६० २६० - २६७ ३६० ९० ३१० २८५ ४२० ३७९ ३६५ २७८ ४० १०४ ३७६ २०३ te ४० २१४ १२० ૨૪૪ ३०८ १२८ ४१ १६२ १८ ३०८ २२६ २४५ ६० २६४ ५९ ६८ ३८४ ३७६ www.jainelibrary.org
SR No.001824
Book TitlePadmapuran Part 3
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2004
Total Pages492
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy