SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Index of Verses 441 332 107 315 114 5. 267 176 34 303 147 130 260 46 84 12 188 . 184 my G Spoken by them, enjoying - 76 Attaining the Guru's world 288 At the boundary of this village, spoken by you, of another 48 Engaged in serving the Guru 239 Brought by the villages, enraged 386 Taking it in front of the Guru 213 The village is named Mandala 188 The cave, with a beautiful door 354 The rays of the sun, descendants - 188 Gandharvas and Apsaras, of them 230 [Gh] Gandharvas and Apsaras, the universe 85 The house, and entering it 85 Stained by the karma of clouds 277 The fragrant water, and mixing it 277 Burning of the house, rain of dust 277 Connected with the clouds and the wind 277 The birds, of them, in movement 277 Free from the mud of the clouds 277 The house, or the well, or even 277 Deep, known as the house 277 Passing over the group of clouds 277 Take all the kingdom 277 Deeply struck, fearful 277 The sound of the clouds, the clouds, the clouds 277 The creation of the Garuda gem 277 Equal to the sound within the house 126 The clouds, wealth, the clouds, generous, the womb, burdened 205 The householder's dharma, the former 137 The dharma sun, the Muni, seeing with his eyes 137 In the womb, here, the earth 137 The wife, named Rohini 418 The eyes, turning again and again 126 In those with a goiter 126 Taken by many, know it 293 Filled with ghee, milk, etc. 126 Taken as if by a being 126 The decay of the intestines, some 126 [Ch] Taken with the burden of wood 173 The flow of blood, dripping 173 The wheel, the umbrella, the bow, the spear 173 In the dense forest of existence 173 What is gained by taking 343 The wheel, the shield, the sword, the arrow 343 The body, deeply wounded 343 This king, with the wheel in his hand 365 Deeply bitten, the lips 365 Taking the sun's rays in battle 365 Having obtained the wheel gem 36 Taking them, of those two, only 116 The wheel, with which, the enemies 410 Deeply struck by the blow 410 Taking Janaki, making 116 The wheel, the chariot, mounted 116 In the house, in the house, then, all 116 The wheel, the peace, the Jina's 116 The words, comforting, soothing 116 In the house, in the house, slowly, alms 236 The wheel, the bow, the spear, the arrow 236 In the mountains, the caves, the countries 236 Taking, of these two, the fear 373 The four-petaled lotus, beautiful 46 Taking, holding together, or 244 The eyes, in the cage of lions 383 The songs, beautiful, with the flute 383 The dwelling of the eyes and the mind 386 Sung by the celestial women 386 The eyes, free from the business 162 The cluster, the clump, the creeper, the trees 162 Taking, the liberated, in the arrows 239 The fierce army, the wave, the garland, the abundance 213 The half-ripe fruit of the jujube, the eyes 213 Taken, very dark, even 203 The four-hall, thus known 363 The lineage, coming, O king 140 The sixty-four thousand, the gem of qualities, the king 271 The path of the bow, with a hundred 148 The sixty-four thousand, in them 310 The suffering of the cow, death, to him 148 The qualities, the character, well-endowed 310 The army, full of chariots 286 The qualities, the good fortune, the arrow 286 Hidden, not seen 286 Four inches in size 138 The qualities, who can know them 138 With the four-armed army 344 The qualities, by which, we were deficient 344 The gate, equal to the hall 226 The vow of secrecy, thus, the effort 304 Made into a cow, completely 102 The Guru, bowing down, according to the dharma 240 Unequal, as if, all 102 The Guru, he said, then, beautiful 240 Like the planets, of all 24 The Guru, the friend, the one who bows down 64 Brought by the village, endowed 304 The twenty-four, the perfection 322 384 376 64 14 365 285 235 200 63 301 123 326 246 177 51 205 366 286 16 Jain Education International 56-3
Page Text
________________ श्लोकानुक्रमणिका ४४१ ३३२ १०७ ३१५ ११४ ५. २६७ १७६ ३४ ३०३ १४७ १३० २६० ४६ ८४ १२ १८८ . १८४ my G गदितं तैरलं भोगै- ७६ गुरुलोकं समुल्लध्य २८८ ग्रामस्यैतस्य सीमान्ते गदितं यत्त्वयाऽन्यस्य ४८ गुरुशुश्रूषणोद्युक्तौ २३९ ग्रामैरानीय सङ्क्रुद्धः गन्तुमिच्छन्निजं देशं ३८६ गुरोः समक्षमादाय २१३ ग्रामो मण्डलको नाम गन्धर्वगीतममृतं १८८ गुहा मनोहरद्वारा ३५४ ]ष्मादित्यांशुसन्तान- गन्धर्वाप्सरसस्तेषां गृध्रभल्लगोमायु- २३० [घ] गन्धवाप्सरसो विश्वा गृहं च तस्य प्रविशन् ८५ घनकर्मकलङ्काक्ता गन्धोदकं च संगुञ्जन गृहदाहं रजोवर्ष २७७ घनजीमूतसंसक्ता गमने शकुनास्तेषां गृहस्थविधिनाऽभ्यर्थ्य ४१८ घनपङ्कविनिर्मुक्त गृहस्य वापिनो वाऽपि गम्भीरं भवनाख्यात घनवृन्दादिवोत्तीर्य गृहाण सकल राज्यगम्भीरास्ताडिता भेयः घनाघनघनस्वानो गरुत्ममणिनिर्माणः गृहान्तर्ध्वनिना तुल्यं १२६ घनाधनघनोदारगर्भभारसमाक्रान्ता २०५ गृहाश्रमविधिः पूर्वः १३७ धर्मार्कमुनिरीक्ष्याक्षः गर्भस्थ एवात्र मही गृहिण्यां रोहिणीनाम्न्यां ४१८ घूर्णमानेक्षणं भूयः गलगण्डसमानेषु १२६ गृहीतं बहुभिर्विद्धि २९३ घृतक्षीरादिभिः पूर्णाः गृहीत इव भूतेन गलदन्त्रचयाः केचिद् [च] गृहीतदारुभारेण गलद्रुधिरधाराभिः १७३ चक्र छत्रं धनुः शक्तिगहने भवकान्तारे . गृहीते किं विजित्यते ३४३ चक्रक्रकचवाणासिगाढक्षतशरीरोऽसौ गृहीतोत्तमयोगस्य ३६५ चक्रपाणिरयं राजा गाढदष्टाधरं स्वांशुगृहीत्वा समरे पापं चक्ररत्नं समासाद्य ३६ गृहीत्वा तांस्तयोर्मात्रोः ११६ चक्रेण द्विषतां चक्र गाढप्रहारनिर्भिन्नाः ४१० गृहीत्वा जानकी कृत्वा चक्रेणारिंगणं जित्वा गारुडं रथमारूढो गृहे गृहे तदा सर्वाः चक्रे शान्तिजिनेन्द्रस्य गिरा सान्त्वनकारिएया १६८ गृहे गृहे शनैर्भिक्षा २३६ चक्रेधुशक्तिकुन्तादिगिरिगह्वरदेशेषु गृह्णतोरनयोदोक्षा ३७३ चतुःकुमुदती कान्तं गीतानङ्गद्रवालापै- ४६ गृहन्तौ सन्दधानौ वा २४४ चक्षुः पञ्जरसिंहेषु गीतैः सचारुभिर्वेणु- ३८३ गृह्णाति रावणो यद्यत् चक्षुर्मानसयोर्वासं गीयमाने सुरस्त्रीभि- ३८६ गृह्णासि किमयोध्या १५६ चक्षुर्व्यापारनिर्मुक्ते गुच्छगुल्मलतावृक्षाः १६२ गृह्णीयातामिषु मुक्त- २३९ चण्डसैन्योर्मिमालाढयं गुजाफलार्द्धवर्णाक्ष २१३ गृह्यमाणोऽतिकृष्णोऽपि २०३।। चतुःशाल इति ख्यातः गुणप्रवरनिर्ग्रन्थ ३६३ गोत्रक्रमागतो राजन् १४० चतुःषष्टिसहस्राणि गुणरत्नमहीधं ते २७१ गोदण्डमार्गसहशे १४८ चतुःषष्टिसहस्रेषु गुणशीलसुसम्पन्नः ३१० गोदुःखमरणं तस्मै चतुरङ्गाकुले भीमे गुणसौभाग्यतूणीरौ २८६ गोपनीयानदृश्यन्त चतुरङ्गुलमानेन गुणान् कस्तस्य शक्नोति १३८ गोपायितहृषीकत्वं ___२६४ चतुरङ्गेन सैन्येन गुणेन केन हीनाः स्मः ३४४ ।। गोपुरेण समं शालः २२६ चतुरश्वमथाऽरुह्य गुप्तिब्रतसमित्युद्यः ३०४ गोष्पदीकृतनिःशेष- १०२ चतुर्गतिमहावर्ते गुरुं प्रणम्य विधिना २४० असमाना इवाशेषां जतुर्गतिविधानं ये गुरुराह ततः कान्त ग्रहाणामिव सर्वेषां २४ चतुर्भेदजुषो देवा गुरुबन्धुः प्रणेता च ६४ ग्रामस्यानीयसम्पन्न ३०४ चतुर्विशतिभिः सिद्धि ३२२ ३८४ ३७६ ६४ १४ ३६५ २८५ २३५ २०० ६३ ३०१ १२३ ३२६ २४६ १७७ ५१ २०५ ३६६ २८६ १६ Jain Education Internation५६-३ For Private & Personal Use Only www.jainelibrary.org
SR No.001824
Book TitlePadmapuran Part 3
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2004
Total Pages492
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy