SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
550 244 440 Soudharma is described in the Sutramani Vidhana. In the Kalpas beginning with Soudharma, the Manas - 326 In the Kalpas beginning with Soudharma, they go 330 With great fortune, etc. 334 433 355 204 446 344 370 416 335 282 363 338 103 And having spoken various praises 171 22 Having praised, they bow down to you, some praise at that time 39 Having praised in the three periods of time, whoever 330 Even a little here is not surprising - 305 Having seen a woman, some of them 66 Women also fall from heaven 314 By women, he is then surrounded, that 307 Having obtained that jewel of women, from the land, from the water, Dharma - 307 They are seen in the land countries, this Shraman is firm, indeed 119 73 462 450 Give me a place, O Lord 390 If you were to be born in a place 393 394 230 93 99 68 313 478 Somangalo became Soumalinandano Raksha: Soumali also wearing Saurabha attracted, confused From the weight of the breasts, etc., generous, breasts rise to the top Breasts are painful These are the two pots of the breasts, this pillar is here, what is the reason The trunk has become stiff and spread out Praise, breasts are humble Praise, breasts are not humble Having established the cave door, having established the dense joy, having established the kingdom, having established it, he is confident, established by him, he is led, he is in the kingdom of knowledge, he is in the three numbers of destruction Padma Purana He is situated near the sky - 98 The origin of the lineage of stability 4 With both armies stationed there 340 261 66 309 478 332 154 411 435 20 198 319 338 257 172 293 352 102 Desiring, they followed those who were Crystal-like, arranged in between, clearly different, bitten by another - 123 With the feet clearly pressed, 439 The water clearly pressed on the earth, the radiant network of rays, the radiant sparks, the fierce fire, the radiant taste, thousands, laughter, anger, mixed, that 217 Remembering that very thing Smiling, shy, not wanting, smiling, then he spoke He stayed for a thousand years, this is your right to stability By the power of stability Combined with the stable and the mobile, the killing of large animals, etc., in the large, pure gems Having bathed and eaten in the morning The one who bathes in a single garment, glorious Soft in the nail areas Like a soft, dark blue sapphire Blocked by love Love became very great, from touch, from taste, from form Touching the forehead plate Touched by Garuda 490 118 18 280 130 446 195 Remembering, along with the gods 106 274 Remembering the story of Bali, put the chariot behind 282 You may have the opinion that there are no doers 252 The womb of the variegated garland 461 Hanging down the garment 113 48 438 This is for those who roam freely, the sign of independence Independent, followed by the name, the name with the same name 481 93 391 434 257 252 They sleep, they tremble, they go 449 Even in a dream, he saw her 193 As if there was a meeting in a dream 84 37 4 Fifty of their own sounds In the dwelling place of the Jinas Pleased with the approval of their own side, this is their own side, it is not to be known The nature of time Thinking about the nature The nature of the intoxicated elephant king, by nature, you are cruel By nature, I am pure My Indra, the mountain, my own Known as self-luminous You will be a slave to the self-luminous Self-created, the world, heaven, the fate of falling The heavenly Ganges, then again, falling Fallen from the heavenly world, born in the human world, in heaven Even a little, even a little, by the wise Her sister was And give her sister, give her sister, do not give her to me They went to the front of their own army Prosperity, in the place, in front Prosperity, then she asked From us, even so, of the creatures His own Directed My wife, my good woman, you The sisters of the king of the gods, welcome, etc., he said, recognizing his master, with love for his master, they are ruled by their master He spoke to his mistress 458 159 332 147 162 235 255 236 118 146 313 323 97 211 213 183 355 239 383 383 395 284 171 459 261 232 391
Page Text
________________ ५५० २४४ ४४० सोत्रामणिविधानेनसौधर्मश्च समाख्यात: सौधर्मादिषु कल्पेषु मानसा - ३२६ सोधर्मादिषु कल्पेषु यान्ति ३३० सौभाग्यादिभिरत्यन्तं ३३४ ४३३ ३५५ २०४ ४४६ ३४४ ३७० ४१६ ३३५ २८२ ३६३ ३३८ १०३ स्तवश्च विविधानुक्त्वा १७१ २२ स्तुति कृत्वा प्रणेमुस्ते स्तुवन्ति काश्चित्तत्काले ३९ स्तुत्वा कालत्रये यस्तु ३३० स्तोकमपीह न चाद्भुत- ३०५ स्त्रियं दृष्ट्रा कुचित्तास्ते ६६ स्त्रियोऽपि स्वर्गतश्च्युत्वा ३१४ स्त्रीभिस्ततः परीतं तं स्त्रीरत्नं तदसौ लब्ध्वा स्थलजान् जलजान् धर्म- ३०७ स्थली देशेषु दृश्यन्ते स्थाणुः स्याच्छ्रमणोऽयं नु ११९ ७३ ४६२ ४५० स्थानकं यच्छ मे नाथ ३९० स्थानोऽजनिष्यथाश्चेत्त्वं ३९३ ३९४ २३० ९३ ९९ ६८ ३१३ ४७८ सोमङ्गलो बभूवासो सौमालिनन्दनो रक्ष: सौमालिरपि बिभ्राणः सौरभाकृष्टसंभ्रान्त स्तनभारादिवोदारान् स्तनायत्युन्नति प्राप्ती स्तनावनप्रदेहास्ता स्तनयोः कुम्भयोरेष स्तम्भितोऽसीह कि सादि स्तम्भवत्प्रसृताकाण्डा स्तवकस्तनम्राभि स्तवकस्तनरन्याभि स्थापयित्वा गुहाद्वारि स्थापयित्वा घनामोदस्थापयित्वा ततो राज्ये स्थापयित्वेति विश्रब्धं स्थापितस्तेन नीत्वासौ स्थितं ज्ञानस्य साम्राज्ये स्थितं लयैस्त्रिसंख्यानै Jain Education International पद्मपुराणे स्थितश्चैषोऽन्तिकव्योम्नि- ९८ स्थितिवंशसमुत्पत्तिः ४ स्थिते तत्रोभयोः सेने ३४० २६१ ६६ ३०९ ४७८ ३३२ १५४ ४११ ४३५ २० १९८ ३१९ ३३८ २५७ १७२ २९३ ३५२ १०२ स्पृहयन्ननुयाताभ्यः स्फटिकान्तरविन्यस्तैः स्फुटदन्योऽन्यसंदष्ट- १२३ स्फुटिताभ्यां पदाङ्घ्रिभ्यां ४३९ स्फुटितावनिपीताम्बुः स्फुरत्किरणजालं च स्फुरत्स्फुलिङ्ग रौद्राग्निस्फुरिता रसहस्रेण स्मयरोषविमिश्रं त २१७ स्मर्यमाणं तदेवेद स्मितलज्जतदभेर्ष्या स्मित्वा ततो जगादासी स्थितो वर्षसहस्रं च स्थित्यधिकारोऽयं ते स्थित्या त्या प्रभावेण स्थायिसंचारिभिर्युक्तं स्थूलप्राणिवधादिम्यो स्थूलस्वच्छेषु रत्नेषु स्नात्वा भुक्त्वा च पूर्वाह्णे स्नानैकशाटकः श्रीमान् स्निग्धं नख प्रदेशेषु स्निग्धेन्द्रनीलसंकाशं स्नेहपअररुद्धानां स्नेहो बभूव चात्यन्तस्पर्शतो रसतो रूपाद् स्पृशल्ललाटपट्टेन स्पृष्टागरुडवान ४९० ११८ १८ २८० १३० ४४६ १९५ स्मृत्वा च विबुधैः सार्द्ध १०६ २७४ स्मृत्वा नु बालिवृत्तान्तं स्यन्दनं परतो धेहि २८२ स्यात्ते मतिर्न कर्तारः २५२ स्याद्विचित्रमालाया गर्भो ४६१ स्रस्ताम्बर समालम्बि ११३ ४८ ४३८ स्वच्छन्दचारिणामेतद् स्वतन्त्रलिङ्गसंज्ञस्य For Private & Personal Use Only स्वतन्त्रानुगताख्येन स्वनामसहनामानि ४८१ ९३ ३९१ ४३४ २५७ २५२ स्वपन्ति बिभ्यतीङ्गन्ति ४४९ स्वप्नेऽपि च स तामेव १९३ स्वप्ने समागमो यद्वत् ८४ ३७ ४ स्वनान्ये कोनपञ्चाशत् स्वनिवेशे जिनेन्द्राणां स्वपक्षानुमतिप्रीते स्वपक्षोऽयमविद्येयं स्वभावमिति कालस्य स्वभावमिति संचिन्त्य स्वभावान्मत्तनागेन्द्र स्वभावेनैव ते क्रूराः स्वभावेनैव मे शुद्ध स्वमिन्द्रं पर्वतं स्वगं स्वयंप्रभमिति ख्यातं स्वयंप्रभा च ते दास्ये स्वयंभूव च लोकस्य स्वर्ग धिक् च्युतियोगेन स्वर्गङ्गास्तु पुनश्च्युत्वा स्वर्गलोकाच्च्युतो जातो स्वर्गे मनुष्यलोके च स्वल्पं स्वल्पमपि प्राज्ञैः स्वसा तस्याभवच्चाव स्वसारं च प्रयच्छेमां स्वसारं यच्छ मा वास्मै स्वसेनामुखतां जग्मु स्वस्ति स्थाने पुरस्पारा स्वस्तिमत्यथ पप्रच्छ स्वस्मात्तथापि जन्तूनां स्वस्य मुद्दिश्य स्वस्त्रीया मम साध्वि त्वं स्वस्रीयाश्च सुरेन्द्रस्य स्वागतादिकमित्याह स्वामिनं प्रत्यभिज्ञाय स्वामिनश्चानुरागेण स्वामिनाधिष्ठिताः सन्त स्वामिनीं च जगादैवं ४५८ १५९ ३३२ १४७ १६२ २३५ २५५ २३६ ११८ १४६ ३१३ ३२३ ९७ २११ २१३ १८३ ३५५ २३९ ३८३ ३८३ ३९५ २८४ १७१ ४५९ २६१ २३२ ३९१ www.jainelibrary.org
SR No.001822
Book TitlePadmapuran Part 1
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages604
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy