SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Verse Number Index 415 474 480 449 Having heard the Dharma, he was filled with joy, 228. Having heard the powerful one, he attained, 201 Having heard the beautiful stories, 262. Having heard this from the people, 340 Born only from thought, 317. Having heard that a hundred sons were bound, Born from thought, sorrow arose, 309. Having heard of the previous birth, 88 There is no sign on the day for whom, 271. Having heard the words of Maricha, 215 Playing with the body, 251. Having heard from the king's mouth, the minister, Brevity is the pause, 251. Having seen the things, I will do it briefly, 161. Having heard this humble word, 177 After the number, in time, 448. Having heard the contracted eyebrows, 231 The object that is within the range of number, 428. Having heard that, I hold it in my heart, 343 Combined with the sound of music, 12. Heard in the worldly scriptures, 28 From his going to war, 152. Hear this series, The series, hear this, 26. The series, even the great king, Having conquered the two series, he, 110. Moving with difficulty, 351 The two series, then of them, 137. Sanjaya, by Narada, 473 Thus, in these beautiful series, 56. The best, the Jinas, the five, 441 Not having attained suffering, 13. The best of the gods, the god of gods, 112 With contentment, and by Indra, 300. The best lips, those two, 3 Leaving all the celestial beings, 302. The best, from the assembly, 107 Leaving those pleasures, 62. Praiseworthy, that world of relatives, even, 264. Doubtful death, someone, 416. The mother-in-law, Ketumati, cruel, 373 The cycle of doubt and inequality, 347. The sorrows caused by the mother-in-law, 375 The evening colors, the beautiful lines, 225 The evening color, the delight of the mind, 101 The evening-attached cloud-masses, 33. With six verses, music is made, The evening, born of gold, 175. The six, the bull, the third, 478 The evening gathering, the rising, 178. The six pleasure-worlds are said, 34 The wealth and the other, the carriage, twenty-two thousand, 140 This contact, this misfortune, 248. Sixty, and five, should be known, 432 The promised pledge, 170. By the sixth part, accomplished, Worshiping with devotion, praising, 72. For him, with the sixth fast, Now, indeed, that play, 446. For him, with the sixth fast, the king, Considering that, then, half, 234. In the sixteenth year, even, 336 Sending first, the evening, 392. [S] He attained the respect of the gods, 435. From the order of stories, whose, He attained the protected wealth, 24. He attained the supreme place, 25 You have attained the forest, terrible, 388. Narada attained worship, 243 You have attained birth in a good family, 256. Having attained perfect knowledge, 17 The enemy of the earth, he will be born, 399. He will be born, six months, 42 I respect the gods, 126. Then, he spoke, Born in the golden necklace, 146. Born, the womb of Sri Prabha, Born in the lioness goddess, 467. Born from austerity, the form, 440 Born in the golden mountain, 467. Together, they were then broken, Together, all of us, 217. Confused, steady-eared, Confused, brown-eyed, 387. The face, the door, the day, the arrangement, 105 Combined with the time-duty, 435. In a hundred years, even, 337 Ten and eight years, 273. The king, angry, spoke, The art of carrying, two ways, 320. The art of carrying, this, The division of guests, 320. The division of this, should be done, Wandering in the world, 23. The knowledge of the nature of the world, In the terrible ocean of the world, 323. The destroyer of the world, Attached to the conduct of the world, 452. Wandering in the world, the being, 331 The ritual, two kinds, is said, 480. I will suppress the pain, anger, 144 Collecting the image-work, 303. He, seeing these first, 109 How will he ask about his family, 370 0 0 Ww. 246 194 58
Page Text
________________ श्लोकानामकाराधनुक्रमः ४१५ ४७४ ४८० ४४९ श्रुत्वा धर्म समाविष्टो संकथाभिविचित्राभि- २२८ । श्रुत्वा परबलं प्राप्त २०१ संकथाभिश्च रम्याभि- २६२ । श्रुत्वा परिजनादेतां ३४० संकल्पमात्रसंभूत- ३१७ श्रुत्वा पुत्रशतं बद्धं संकल्पादशु भाद् दुःखं ३०९ श्रुत्वा पूर्वभवानेव ८८ संकेतो न तिथौ यस्य श्रुत्वा प्राणसमस्यास्य २७१ संकोचिना भुजे कश्चि- १२८ श्रुत्वा मारीचवचन- २१५ संक्रीडनैर्वपुष्मदभिश्रुत्वा राजमुखान्मन्त्री संक्षिप्तता विरामस्तु श्रुत्वा वस्तुन्यदृष्टे च २५१ संक्षेपेण करिष्यामि १६१ श्रुत्वा वाक्यमिदं दीनं १७७ संख्यातीतेन कालेन ४४८ श्रुत्वा संकुचितभ्रूश्च २३१ संख्यागोचरं योऽर्थों ४२८ श्रत्वंय तामहं हृद्यां ३४३ संगीतस्वनसंयुक्त १२ श्रूयन्ते लौकिके ग्रन्थे २८ संग्रामगमनात्तस्य १५२ श्रेणिक श्रूयतामेषा संग्रामे शस्त्रसंपात- २८१ श्रेणिकोऽपि महाराजो २६ । संग्रामे संशयो माभश्रेणिद्वयं विजित्यासौ ११० संचारयन्ती कृच्छ्रेण ३५१ श्रेणीद्वयं ततस्तेषां १३७ संजया नारदेनाथ ४७३ श्रेण्योरेवं रम्ययोस्तन्निता. ५६ सन्ततोत्कलिकायोगा- ३५२ श्रेय आदीन् जिनान्पञ्च ४४१ सन्तापमपरिप्राप्तः १३ श्रेयसो देवदेवस्य ११२ सन्तोषेण च शक्रेण ३०० श्रेष्टावोष्ठौ च तावेव ३ सन्त्यज्य खेचरान् सर्वान् ३०२ श्रेष्ठिनः संगमादेव १०७ सन्त्यज्य स ततो भोगान् ६२ श्लाघ्यः स बन्धुलोकोऽपि २६४ ।। सन्दिग्धमरणं काचिद् ४१६ श्वश्रूः केतुमती क्रूरा ३७३ सन्देहविषमावर्ता ३४७ श्वश्रवादिकृतदुःखानां ३७५ सन्ध्याकाराः सुवेलाश्च २२५ सन्ध्याकारो मनोह्लादः १०१ सन्ध्यानुरक्तमेघौघ- ३३ षट्पदैः कृतसंगीता सन्ध्यायां कनकाज्जाता १७५ षड्जर्षभौ तृतीयश्च ४७८ सन्ध्यासंवेशनोत्थान- १७८ षड्भोगक्षितयः प्रोक्ता ३४ सम्पदापरयोवाहषड्विंशतिसहस्राणि १४० संपर्कोऽयमनर्थोऽसौ २४८ षष्टिश्च पञ्चसु ज्ञेयः ४३२ संपादितप्रतिज्ञा च षष्ठभक्तेन संसाध्य १७० संपूज्य भक्तितः स्तुत्वा षष्ठोपावासयुक्ताय तस्मै ७२ संप्रत्येव हि सा क्रीडा षष्ठोपवासयुक्ताय तस्मै रा-४४६ संप्रधार्य ततः सार्ध- २३४ षोडशाब्दसमानेऽपि ३३६ संप्रेष्य प्रथमं संध्यां ३९२ [स] संप्राप्तः सुरसंमानं संकथानुक्रमाद् यस्य ४३५ संप्राप्त रक्षितं द्रव्यं २४ संप्राप्ताः परमं स्थानं २५ संप्राप्तासि वनं भीमं ३८८ संप्राप्तो नारदः पूजा २४३ संप्राप्तोऽसि कुले जन्म २५६ संप्राप्य केवलज्ञानं १७ संभवतीह भूधररिपुः पवि- ३९९ संभविष्यति षण्मासा- ४२ संभावयामि देवानां १२६ संभाषणं ततश्चक्रे संभूतः कनकावल्यां १४६ संभूतः श्रीप्रभागर्भ संभूत सिंहिकादेव्यां ४६७ संभूतस्तपसो मूर्तिः ४४० संभूतो हेमचूलिन्यां संभूय ते ततो भग्ना संभूय मम सर्वेऽपि संभ्रान्तनिश्चलोत्कर्ण- २१७ संभ्रान्तबभ्रुनेत्राणा- ३८७ संमुखद्वारदिन्यासा- १०५ संयुक्तः कालघर्मेण ४३५ संवत्सरशतेनापि ३३७ संवत्सरान् दशाष्टौ च २७३ संवतः कुपितोऽवोचसंवाहनकला द्वेधा संवाहनकलामेतासंविभागोऽतिथीनां च संविभागोऽस्य कर्तव्यो ३२० संसारे पर्यटन्नेष- २३ संसारप्रकृतिज्ञानां संसारसागरे भीमे ३२३ संसारस्य निहन्तारं संसाराचारसक्तस्य ४५२ संसारे भ्रमतो जन्तो- ३३१ संस्कारो द्विविधः प्रोक्तो ४८० संस्ताम्य वेदना क्रोधा- १४४ संहृत्य प्रतिमायोग- ३०३ स एतान् प्रथमं दृष्ट्रा . १०९ स कथं स्वजनपृच्छां ३७० ० ० Ww. २४६ १९४ ५८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001822
Book TitlePadmapuran Part 1
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages604
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy