SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Ilokanamakaradhanukramaḥ 230 192 314 231 246 They forget not the past 180, bound by ropes, the earth 303, doubts, etc., defects of vision 435, forgetting me, this god 159. || Bound by this, then pleased 79, able to go in the sky 377, forgetting good deeds done 211, Vaidyuta-dandhika-sakta Able to fight, whose 126, wandering, all living beings 214, Vaidarya, the branch below 22, with supreme power 140, laughing, he then anger Vaidhurya, forest in the middle 403, able to harm all, abandoning the kingdom like grass 436, enemies are many Shakra, etc., bull-like gods 77, abandoning the tilaka-kesha 72, Vaivasvata-suta-Aira 493, Shakra also, in anger, the Aravata 293, seeing white teeth 105, manifest form, like color, speech 3, hundred, his sons, seeing auspicious sound Announcing, with tearful eyes 452, hundred, others, by the son, Vina-jhankara-ramya 450, past sorrow, consciousness 425, hundred-armed, chariot, hearing 234 Vina, bamboo, conch 123, adultery, not knowing 279 Hundred-two, Kha-khadya-yoshat 429, Vina, bamboo, mixed 205, order, only, his Hundred, five, bows 431, Vina, bamboo, etc., musical instruments, he discharged, the son's Enemies, creating trembling, free from attachment, all-knowing 311, tiger-seen, deer-like this 373, enemies, arrival, hearing, free from attachment, that purpose, tiger, lion, etc., before Enemy, thus, he conquered 146, hero-producing, hero Tiger, by the fame-bearer 465, Shani, all-seeing 397, hero's, equal position, hunter, of those two, there was one Sound, by that, knowing 294, what is cut, what is not cut 480, diseases, very severe 315, these pacifiers, how, snakes, tree-root-located, below Hunter, also, for a long time, wandering 120, bed-making, method, some, trees, darkness, deep Filled, direction, circle 339, autumn, ocean, form 133, surrounded, by Kshaya-samantas 117, sky, drop, thus, known 147, refuge, obtaining, that, lord 120, round, fat, great, pot, sky, like, dirt, connection Refuge, obtaining, that, lord, sages 81, story, that, I, seeing 200, wound, breaking, then, his Autumn, ocean, form 216, story, in, this, you, wound, breaking, method Autumn, all, moon, like 295, in, knowledge, by, celestial beings, gods Autumn, water, like, form 18, bowing, monkeys, of 127, by, those, some Autumn, ocean, like, wave, increase, going, knowledge Going, thus, in order, his 450 Autumn, moon, white, Veda, knowledge, scripture-ness 254, going, by, offering, with 150, autumn, flower, like, form 387, year, digs, ant-hill 191, let them go, now, living beings 51, arrows, hearing, attracted 292, bull-killer, not, whose You go, where, by, samantas 121, body, obtained, by, dharma, bull, drum, shoulder You go, now, elephant-hood 404. || Body, welfare, asking, etc. 164, bull, she, then, joined, vow, obtained, by, Rama Body, then, not, his, rain, without, how, clouds Vow, this, householder's 117, body, dress, refinement 483, speed, from, practiced, his 198, vow, this, by me, obtained Body, like, with, joined 150, speed, great, going 120, vows, other, five, these 311, arrows, by, that, with, joined 195, speed, by, that, then, going 114 Moon, white, high 140 [Sh] Prostitute's, going, plane, or 141 Moon, like, form, by, bound, entered, by, those 178, doubt, desire, with, joined 322, moon, gentle, face, like 263 462 198 318 201 234 12 316 256 408
Page Text
________________ इलोकानामकाराधनुक्रमः २३० १९२ ३१४ २३१ २४६ विस्मरन्ति च नो पूर्व १८० वेष्टितो रज्जुभिः क्षोणी ३०३ शङ्कादिदृष्टिदोषाणा- ४३५ विस्मृत्य मामिमे देवं १५९ ।। वेष्टितोऽसौ ततस्तुष्टः ७९ शक्तापि गगने गन्तुं ३७७ विस्मृत्य सुकृतं कृत्यं २११ वैडूयंदण्डिकासक्त शक्ता यस्य न संग्रामे १२६ विहरन् सर्वजीवानां २१४ वैडर्य विटपस्याधो २२ शक्त्या परमया युक्तं १४० विहस्य स ततः कोपा वैधुर्यारण्यमध्यस्था ४०३ शक्नोति बाधितुं सर्वा विहाय तृणवद्राज्यं ४३६ वैरिणो बहवः सन्ति शक्राद्या देववृषभाः ७७ विहायस्तिलकेशंस ७२ वैवस्वतसुतामैरः ४९३ शक्रोऽप्यरावतं रोषा- २९३ वीक्षमाणः सितान् दन्तान् १०५ व्यक्ताकारादिवर्णा वाग ३ शतेनं तस्य पुत्राणां वीक्ष्य मङ्गलनादेन व्यज्ञापयत् सवाष्पाक्ष- ४५२ शतमन्योश्च पुत्रेण वीणाझङ्काररम्याणां ४५० व्यतीतशोकसंज्ञश्च ४२५ शतबाहुरथ श्रुत्वा २३४ वीणाभिर्वेणुभिः शङ्ख- १२३ व्यभिचारमविज्ञाय २७९ शतवाद्धिखखद्योषट ४२९ वीणावेणुविमिश्रेण २०५ व्यवस्थामात्रकं तस्य शतानि पञ्च चापानां ४३१ वीणावेण्वादि-वाद्यन व्यसर्जयच्च पुत्रस्य शत्रूणां जनयन् कम्पं वीतरागान् समस्तज्ञा- ३११ व्याघ्रदृष्टमृगीवेयं ३७३ शत्रूणामागमं श्रुत्वा वीतसंगास्तमुद्देशव्याघ्रसिंहादयः पूर्व शत्रुनेवं स निर्जित्य १४६ वीरप्रसविनी वीरा व्याघ्रो कीर्तिधरेणापि ४६५ शनैश्चरं समग्राक्ष- ३९७ वीरस्य समवस्थानं व्याधस्तयोरभूदेको शब्देन तेन विज्ञाय २९४ वुष्किम छिन्नमच्छिन्नं ४८० व्याधीनामतितीव्राणां ३१५ शमिनोऽमी कथं व्याला वृक्षमूलस्थसाधोश्च व्याधोऽपि सुचिरं भ्रान्त्वा १२० शयनीयविधौ काचित् वृक्षान्धकारगंभीरं व्याप्तदिक्चक्रवालेन ३३९ शरज्जलधराकारो १३३ वृतं कषायसामन्तै- ११७ व्योमबिन्दुरिति ख्यातः १४७ शरणं प्राप्य तं नाथ १२० वृत्तपीनमहाकुम्भं व्योमवन्मलसंबन्ध शरणं प्राप्य तं नाथ मुनयो ८१ वृत्तान्तं तमहं दृष्ट्रा २०० व्रणभङ्गं ततस्तस्य शरत्पयोधराकार- २१६ वृत्तान्तगतमेतत्ते व्रणभङ्गविधानेन शरत्सकलचन्द्राभं वृत्तौ विद्याधरैर्देवै- २९५ व्रजता रविणाप्यूज़ १३९ शरत्सरःसमाकारं १८ वन्दानि वानरीणां वा १२७ वद्भिरेव तैः कैचि शरदम्भोदविलयं वद्धि व्रजति विज्ञानं व्रजन्तीति क्रमेणास्य ४५० शरन्निशाकरश्वेतवेदागमस्य शास्त्रत्व- २५४ व्रजन्ती बज्यया युक्त १५० शरपुष्पसमाकार- ३८७ वषः खनति वल्मीक १९१ व्रजन्तु सांप्रतं जीवा ५१ शरानाकर्णमाकृष्टान् २९२ वृषघातीनि नो यस्य व्रजसि क्वेति सामन्तै- १२१ शरीरं लभ्यते धर्मात् वृषभं दुन्दुभिस्कन्धं व्रजेदानी गजेन्द्रत्वं ४०४ ।। शरीरक्षेमपृच्छादि- १६४ वृषभी तो समासज्य व्रतप्राप्तेन रामेण शरीरमथ नैवास्य वृष्टिविना कुतो मेघैः व्रतमेतद् गृहस्थानां ११७ शरीरवेषसंस्कार- ४८३ वेगादभ्यायतस्यास्य १९८ व्रतमेतन्मयोपात्तं शरी रेणेव संयुक्तां १५० वेगेन महतागत्य १२० व्रतान्यणनि पञ्चैषां ३११ शरैस्तेन समं युक्तै- १९५ वेगेन स ततो गत्वा ११४ शशाङ्कधवलस्तुङ्गो १४० [श] वेश्यायानं विमानं वा १४१ शशाङ्कसदृशाकारैवेष्टितश्च प्रविष्टस्तैः १७८ शङ्कयाकाङ्क्षया युक्ता ३२२ शशाङ्कसौम्यवक्त्राभि- २६३ ४६२ १९८ ३१८ २०१ २३४ १२ ३१६ २५६ ४०८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001822
Book TitlePadmapuran Part 1
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages604
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy