SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Verse Index: 513 246 154 409 412 254 338 253 450 187 282 40 473 482 95 186 169 473 98 13 487 25 381 223 152 288 393 435 172 437 438 381 185 162 453 381 486 436 125 382 396 376 173 151 191 404 287 116 40 121 270 491 160 486 421 302 410 452 326 404 272 378 373 104 277 203 357 156 234 194 201 240 240 335 467 455 221 124 184 485 372 421 484 339 67 158 160 74 474 324 205 212
Page Text
________________ श्लोकानामकाराद्यनुक्रमः ५१३ २४६ १५४ चलन्मीनमहानक्र चूर्णितश्च ततः शैल- ४०९ चातुर्मासोपवासं तो चूणितोऽनेन शैलोऽसौ ४१२ चातुर्वण्यं यथान्यच्च २५४ चूतस्य मञ्जरीजालं ३३८ चातुविध्यं च यज्जात्या २५३ चूतोऽयं कणिकारोऽयं ४५० चापत्रिशूलनिस्त्रिश- १८७ चेट यच्छ समायोगं २८२ चामरग्राहिणी काचित् ४० चेष्टितं वज्रकर्णस्य चामीकरमहास्तम्भ- ४७३ चेष्टोपकरणं वाणी ४८२ चामुण्डो मारणो भीष्मो ९५ चैत्यकाननबाह्याली- १८६ चारः कश्चिद्वाचेति १६९ चैत्यप्रभाविकासाढ्यं ४७३ चारणेन समादिष्टं चैत्यानां वन्दनां कत्तुं ९८ चारणैरुत्सवावासः १३ चोदयन्नातिविज्ञाना ४८७ चारित्रमपि संप्राप्ताः २५ । च्युतस्तस्मादिह द्वीपे ३८१ चारित्राद् गुप्तितो धर्मा- २२३ च्युता च रत्ननगरे चारुकर्मफलं भुक्त्वा १५२ च्युते शस्त्रान्तराघाता २८८ चारुलक्षणपूर्णोऽयं ३९३ च्युतो नागपुरे जातः ४३५ चारुलक्षणसंपूर्ण च्युतो नागपुरे पद्म ४३७ चारुलक्षणसंपूर्णा १७२ . च्युतो ब्रह्मरथस्याभूत् ४३८ चिक्रीड दमयन्तोऽपि ३८१ च्युतो महाविदेहेऽथ ३०१ चिच्छेद सायकान् तस्य १८५ च्युत्वा गभंगृहे भूयो चित्तोद्भवकरी शान्ति: १६२ च्युत्वा तत्र मनुष्यत्वे चित्रं पश्यत मे नप्ता ४५३ च्युत्वात्रैव ततो वास्ये ३८१ चित्रमेकरथो भूत्वा ४८६ च्युत्वा नागपुरे विश्व- ४३६ चित्राम्बरस्य पुत्रोऽयं १२५ __ च्युत्वा पुण्यावशेषेण ३८२ चित्ररत्न विनिर्माण- ३९६ च्युत्वा महेन्द्रराजस्य चिन्तयत्यन्यथा लोकः ३७६ च्युत्वा सुमित्रराजस्य चिन्तयन्तमिमं चैव १७३ चिन्तयन्ती गुणान् पत्यु- १५१ चिन्तयन्निति चान्यच्च १९१ छत्रः शशाङ्कसङ्काशचिन्तयन्निति पर्यट्य ४०४ छलछलायतेऽन्यत्र २८७ चिन्तां कामपि संप्राप्ता ११६ छादयन्ती स्वनादेन चिन्ताया अपि न क्लेशं ४० छित्वा स्नेहमयान् पाशान् १२१ चिन्तितप्राप्तनिःशेष- २७०। छिन्दन्ताविव दारिद्रय- ४९१ चिरं च कृतसंग्रामो २०० छिन्न पित्रोः शिरस्तेषां १६० चिरं ततः कीर्तिधरेण साकं४५६' छिन्नध्वजातपत्रः सन् ४८६ चिरं निरीक्षितो देव ४५१ छेत्स्यन्ते स ततोद्युक्त- ४२१ चिरं बद्धक्रमो योऽस्थाद् ४६६ [ज] चिरवृत्ततया बुद्धी ३०२ चिरात्संप्राप्तपत्नीकः ४१० जगतो दुःखमग्नस्य ४५२ जगत्यस्मिन् महावंशा जगद्धिता महामात्या ३२६ जगाद गजनाथं तं ४०४ जगाद च गणाधीशः जगाद च त्वरायुक्तं २७२ जगाद च न शक्नोमि ३७८ जगाद च सखीस्नेहात् ३७३ जगाद च समासन्नान् १०४ जगाद च स्मितं कृत्वा २७७ जगाद च स्मितं श्रुत्वा २०३ जगाद चाञ्जलि कृत्वा ३५७ जगाद चेति कि मात- १५६ जगाद चेति भगवन् २३४ जगाद चेति राजास्ति १९४ जगाद चोद्यतान् क्लेश- २०१ जगाद नारदो मातः २४० जगाद नारदोऽहं द्भिः २४० जगाद पश्यतावस्था जगाद मन्त्रिणश्चैव ३३५ जगाद मातुलं चैव जगाद यदि मे भर्ता ४६७ जगाद राजा भववृक्षसंकटा ४५५ जगाद रावणं साधो २२१ जगाद वचनं कन्या १२४ जगाद स ततो ज्येष्ठ १८४ जगादासौ किमत्रान्यै. ४८५ जगादासौ ततस्तस्मै ३७२ जगादेति ततो बालिजगाम च निजं वेश्म जगाम बध्वा सहितो ४२१ जगुश्च ख्यातसवंशान् ४८४ जग्मुरष्टापदे तत्र ३३९ जज्ञे च सुबलस्तस्मात् ६७ जटायुनियमप्राप्ति जटामुकुटभारः क्व १५८ जठरेण मया यूयं १६० जनकस्य ततो मृत्यु ७४ जनकायापि तेनेदं ४७४ ३२४ २०५ २१२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001822
Book TitlePadmapuran Part 1
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages604
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy