SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Sloka Anukrama (Order of Verses) **379** * **102** Many heroes like this were mentioned, such as **68**, **166**, **Indra**, **Indra**, **Prabho**, **Megha**, etc. * **371** He said, "Cruel-named **270**," and drew his sword from its sheath **181**. * **227** He said, "Indrajit, the cloud-chariot driver," and the minister spoke **294**. * **188** He said, "Indrajit, the cloud-chariot driver," and the battle-enthusiast **280** said, "Indratva (Indra's position) belongs to the assembly of gods." * **227** He said, "The great-souled one," and they were filled with fear **404**. * **485** He said, "The one who knows good deeds," and they were well-armed **186**. * **392** He said, "The Indra-blue-light-net," and the wise one's friend **455** said, "The Indra-blue-light-net." * **157** He said, "Holding the Indra-blue-light-net," and **453** said, "He was afflicted by that sorrow." * **213** He said, "He left the house," and **471** said, "The Indra-worshipped ones are themselves beautiful." * **236** He said, "He placed it on his son," and **299** said, "He went far away." * **270** He said, "Indrabhuti, the purpose here," and the goddess said **168**. * **133** He said, "The one who is allowed to speak," and **140** said, "The Indra-temple-like." * **385** He said, "They were then," and **349** said, "With love for her husband." * **143** He said, "Indra then spoke," and **119** said, "They were asked by them." * **278** He said, "She was then abandoned," and **139** said, "She was then by him." * **385** He said, "She spoke again," and **378** said, "Indra's command, pleased by them, with agreement." * **454** He said, "He bound his relatives," and **219** said, "Even the power of Indras." * **42** He said, "She was filled with great joy," and **417** said, "They were released by him." * **44** He said, "Indrani, the chief of the goddesses," and **384** said, "She was frightened." * **485** He said, "She mounted the chariot," and **141** said, "From Indra's shelter, the kings of birds." * **490** He said, "She, the virtuous one, with her husband," and **304** said, "He was worshipped by him." * **223** He said, "He is capable of conquering the senses," and **49** said, "He, with them." * **368** He said, "He gave her a ring," and **159** said, "They stood there when." * **395** He said, "Whatever happened, the truth," and **139** said, "Indra also mounted the elephant." * **245** He said, "He left some in the wilderness," and **299** said, "Indra also did not have joy in the city." * **474** He said, "He placed it there," and **336** said, "When the cessation came." * **292** He said, "His becoming fuel," and **473** said, "He, seeing." * **297** He said, "The one who rides the elephant," and **450** said, "Narada spoke." * **272** He said, "The friend, the sword," and **368** said, "This, for the purpose of removing carelessness." * **270** He said, "He was determined by wisdom," and **375** said, "He was with his friend." * **329** He said, "Those who are wise, this rule," and **396** said, "He was named Pasvang." * **364** He said, "He established it," and **383** said, "Seeing this enchantress." * **304** He said, "He called Sugriva," and **213** said, "His previous births." * **479** He said, "He was united with these castes," and **344** said, "He was about to go." * **63** He said, "These desires, O Lord," and **331** said, "This is a great wonder there." * **83** He said, "Even with this time," and **110** said, "The ministers comforted him." * **177** He said, "They spoke to him again," and **406** said, "They held this for a long time." * **297** He said, "The guardians of the world," and **401** said, "This is your birth that was told." * **135** He said, "Knowing him to be averse," and **211** said, "This time, father." * **73** He said, "The Lord spoke this," and **370** said, "He came to the Pandu-like shade." * **115** He said, "They were filled with wonder," and **64** said, "Now I will feed these." * **347** He said, "The beloved ones, sons, daughters," and **104** said, "By these, hundreds of his." * **266** He said, "The Indra-blue-lotus-dark," and **309** said, "Some beloved, glorious ones." * **428** He said, "The assembly-bearer, the gentle one," and **172** said, "The Indra-blue-lotus." * **168** He said, "The body, as it is," and **319** said, "The Indra-blue-lotus-row shade." * **269** He said, "The ministers, together," and **292** said, "Here, in the Jambudvipa island." * **349** He said, "Indra, heaven, and other gods," and **317** said, "Here, in the human world." * **380** He said, "The king of the Rakshasas," and **147** said, "The king of the Rakshasas."
Page Text
________________ श्लोकानामकाराधनुक्रमः ३७९ १०२ इत्याद्या बहवः शूरा ६८ इत्युक्तोऽसौ जगादैव १६६ इन्द्र इन्द्र प्रभो मेघो इत्याशीभिः समानन्ध इत्युक्त्वा क्रूरनामानं ३७१ इन्द्रजितकुम्भकर्णाब्दइत्युक्तः पुरुणा युक्त- २७० इत्युक्त्वा कोशतः खड्गं १८१ इन्द्रजिन्मेघवाहश्च २२७ इत्युक्तः सचिवः प्राह इत्युक्त्वा च बबन्धासौ १८८ इन्द्रजिन्मेघवाहाय इत्युक्तः समरोत्साहा- २९४ इत्युक्त्वा जनकोद्देशं २८० इन्द्रत्वं देवसङ्घानां इत्युक्तः स महासत्त्वः इत्युक्ता ते व्यरंसिष्टां इन्द्रध्वंसनमाधाय २२७ इत्युक्तः सुकृतज्ञोऽसो ४०४ इत्युक्त्वा ते सुसंनद्धाः ४८५ इन्द्रनीलप्रभाजाल- १८६ इत्युक्तं वितथः पूर्व इत्युक्त्वा देवदेवस्य ३९२ इन्दनीलप्रभाजालैइत्युक्तमात्रे बुधबन्धु- ४५५ इत्युक्त्वा धारयन्मान- १५७ इन्द्रनीलोशुसंघात ४५३ इत्युक्तस्तेन दुःखेन इत्युक्त्वा निगतो गेहाद २१३ इन्द्रनुतानां स्वयमपि रम्या-४७१ इत्युक्ता तनये न्यस्य २३६ इत्युक्त्वा नु गतो दूरं २९९ इन्द्रभूतिमिहोद्देशं २७० इत्युक्ता प्राह तं देवी १६८ इत्युक्त्वानुमतालापः १३३ ।। इन्द्रमन्दिरसंकाशं १४० इत्युक्ताभ्यां ततस्ताभ्यां ३८५ इत्युक्त्वा पत्यरागेण ३४९ इन्द्रस्ततोऽवदत् १४३ इत्युक्ताभ्यां परिपृष्ट- ११९ इत्युक्त्वा परिसृष्टा सा २७८ इन्द्रस्य पुरुषैरस्य २१ इत्युक्ता सा ततस्तेन १३९ इत्युक्त्वा पुनरूचे सा ३८५ इन्द्राज्ञा परितुष्टाभिइत्युक्ता सानुरोधेन ३७८ इत्युक्त्वा बान्धवान् सर्वा- ४५४ इन्द्राणामपि सामर्थ्य- २१९ इत्युक्ता सा परं हर्ष- ४२ इत्युक्त्वा मोचितास्तेन ४१७ इन्द्राणीप्रमुखा देव्यः ४४ इत्युक्ता सा परित्रस्ता ३८४ इत्युक्त्वा रथमारुह्य ४८५ इन्द्राश्रयात् खगै राज्ञां १४१ इत्युक्ता सा सती पत्या ४९० इत्युक्त्वा वन्दितस्तेन ३०४ इन्द्रियाणां जये शक्तो २२३ इत्युक्ता तेन ताः साकं ४९ इत्युक्त्वा वलयं दत्वा ३६८ इन्द्रेण सह संग्रामे इत्युक्तास्ते यदा तस्थुः १५९ । इत्युक्त्वा वस्तु यद्वृत्तं ३९५ इन्द्रोऽपि गजमारूढ. इत्युक्ते कल्पिताभोग- १३९ ।। इत्युक्त्वा विजने कांश्चिद् २४५ इन्द्रोऽपि न पुरे प्रीति २९९ इत्युक्ते तत्र निक्षिप्य ४७४ इत्युक्त्वा विरति याते ३३६ इन्धनत्वं गतं तस्य २९२ इत्युक्ते देवदेवेभ्यो ४७३ इत्युक्त्वा वीक्षमाणोऽसौ २९७ इभवाहननामासी- ४५० इत्युक्ते नारदोऽवोच- २५० इत्युक्त्वा सुहृदः खड्गं २७२ इमं प्रमादनोदार्थ ३६८ इत्युक्ते निश्चितो बुद्धया २७० इत्युक्त्वासी समं सख्या ३७५ इमं ये नियमं प्राज्ञाः ३२९ इत्युक्ते पाश्वंगं नाम्ना ३९६ इत्युक्त्वा स्थापितं तेन ३६४ इमां च मोहिनीं दृष्ट्वा । ३८३ इत्युक्ते पूर्वजन्मानि ३०४ इत्युक्त्वाहूय सुग्रीव. २१३ इमाभिर्जातिभिर्युक्त- ४७९ इत्युक्ते प्रस्थिती गन्तुं ३४४ इत्युपांशुकृतालाप इमे मनोरथा नाथ ३त्युपत भगवानाह ६३ इदं तत्र परं चित्रं ३३१ इयता चापि कालेन ८३ इत्युक्ते मन्त्रिभिः सान्त्वं ११० इदं ताः पुनरूचुस्तं १७७ इयन्तं धारिताः कालं ४०६ इत्युक्ते लोकपालानां २९७ इदं ते कथितं जन्म ४०१ इयन्तं समयं तात १३५ इत्युक्ते विमुखं ज्ञात्वा २११ इदं प्रोवाच भगवान् ७३ इयाय पाण्डुतां छाया ३७० इत्युक्ते विस्मयोपेतौ ११५ इदानी भोजयाम्येतान् ६४ इष्टान् बन्धून् सुतान् दारान् ३४७ इत्युक्तैः शतशस्तस्य १०४ इन्दीवरचयश्यामः २६६ इष्टा यशस्विनः केचित् ३०९ इत्युक्तो गणभृत्सौम्यः ४२८ इन्दीवरारविन्दानां १७२ इष्टो यथात्मनो देहः इत्युक्तो मन्त्रिभिः साधं १६८ इन्दीवरावली छायां इह जम्बूमति द्वीपे इत्युक्तो राक्षसेशाभ्यां इन्द्रः स्वर्गः सुराश्चान्ये १४७ इहैव मानुषे लोके ३१७ २६९ २९२ ३४९ ३१९ ३८० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001822
Book TitlePadmapuran Part 1
Original Sutra AuthorDravishenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages604
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy