SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ५८५ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका च ५६ ५ ७०। ५६ । सप्त २८ । अष्ट ८ नव १ अंतु २५६ । अवर्णदोळु प्र१ द्वि ९ त्रि ३६ च ८४ पं १२६ । ष १२६ । स ८४ । अष्ट ३६ । नव ९। दश १ अंतु ५१२। इंती क्रमदिदं अरुवत्तनाल्कुं स्थानंगकोळं नडसुवुदंतु नडसुत्तिरलु प्रत्येकादिभंगंगळु पूर्वपूर्वमं नोडलूतरोत्तर भंगयुत्तिगळु द्विगुणद्विगुणक्रमदिदं नववा संदृष्टिपदगळंनिरिसिदोडितिर्युवी चतुःषष्टिपदंगळोळु ट ठ ड ढ ण् । त् थ् द् ध् न् । प फ ब भ म्। य र ल व श ष स ह । अ आ आ। इ ई ई। ऊ ऊ ऊ इत्यादि ५ सप्तविंशतिस्वराः। अं अः प॑ इवरोळु विवक्षिताक्षरस्थानदोळु प्रत्येकद्विसंयोगादि भंगंगळं समस्तपदंगळोल संभविसुव संयोगंगळ संख्याप्रमाणमुमं चरमस्थानपथ्यंतं तरल्समर्थमप्प करणसूत्रमं श्रीमदभयचंद्रसूरिसैद्धांतचक्रवत्ति श्रीपादप्रसाददिदं केशवण्णंगळपेळ्दपरदे ते दोडे : पत्तेयभंगमेगं बेसंजोगं विरूवपदमेत्तं । तिसंजोगादिपमा रूवाहियवारहीणपदसंकळिदं ॥ प्रत्येकभंग एकः विवक्षितस्थानदोळु प्रत्येकभंगमों देयकुं। १। द्विसंयोगो विरूपपदमात्रः विगतं रूप यस्मात् तच्च तत्पदं च विरूपपदं। तदेव मात्र प्रमाणं यस्यासौ विरूपपदमात्रः । रूपोनपदप्रमितम बुदत्थं । तिसंजोगादिपमा त्रिसंयोगादिप्रमा त्रिसंयोगचतुःसंयोगपंचसंयोगादिविवक्षितपदसंभवसंयोगंगळ प्रमाणं यथाक्रमं क्रममनतिक्रमिसदे रूवहियवारहोणपदसंकळिवं रूपाधिकवारहीनपदसंकलितं भवति रूपाधिकैकद्वित्रिवारादिसंकलनसंख्याविहीनविवक्षितपदंगळ १५ एकद्वित्रिवारादिसंकलितधनमक्कं । इल्लि विवक्षितमप्प पत्तनय वर्णदोळु प्रत्येकभंग एकः प्रत्येकभंगमोंदु १। द्विसंयोगो विरूपपदमात्रः द्विसंयोगसंख्ये रूपोनपदमात्रमक्कं । ९ । त्रिसंयोगादि १. च ५६ ५ ७० ष ५६ सप्त २८ अष्ट ८ नव १ एवं २५६ । अवर्णे प्र१ द्वि ९ त्रि ३६ च ८४ ५ १२६ ष १२६ सप्त ८४ अष्ट ३६ नव ९ दश १ एवं ५१२ । अनेन क्रमेण चतुःषष्टिस्थानेषु गतेषु प्रत्येकादिभङ्गाः पूर्वपूर्वेभ्यः उत्तरोत्तरे द्विगुणा द्विगुणा भवन्ति । ३५४ । तेषां संख्यासाधने करणसूत्रं श्रीमदभयचन्द्रसूरिसैद्धान्त- २० चक्रवर्तिश्रीपादप्रसादेन केशववणिनः प्राहुः पत्तेयभङ्गमेगं वेसंजोगं विरूवपदमेत्तं । तियसंजोगादिपमा रूवाहियवारहीणपदसंकलिदं॥ प्रत्येकभङ्गमेकं द्विसंयोगं रूपोनपदमा। त्रिसंयोगादिप्रमाणं रूपाधिकवारहीनपदसंकलितं ॥ विवक्षितस्थानेषु सर्वत्र प्रत्येकभङ्गः एकैकः । द्विसंयोगभङ्गो रूपोनपदमात्रः । त्रिसंयोगादीनां प्रमाणं तु यथाक्रमं रूपाधिकवारहीनपदसंकलितम् । एकवारादिसंकलितं तद्वारसंख्यया एकरूपाधिकया हीनस्य २५ संयोगी इक्कीस, चार संयोगी पैंतीस, पाँच संयोगी पैंतीस, छह संयोगी इक्कीस, सात संयोगी सात, आठ संयोगी एक, इस तरह एक सौ अठाईस भंग हैं। झवर्णमें प्रत्येक एक, दो संयोगी आठ, तीन संयोगी अट्ठाईस, चार संयोगी छप्पन, पाँच संयोगी सत्तर, छह संयोगी छप्पन, सात संयोगी अट्ठाईस, आठ संयोगी आठ, नौ संयोगी एक, इस तरह दो सौ छप्पन भंग होते हैं। बवर्णमें प्रत्येक एक, दो संयोगी नौ, तीन संयोगी छत्तीस, चार संयोगी ३० चौरासी, पांच संयोगी एक सौ छब्बीस, छह संयोगी एक सौ छब्बीस, सात संयोगी चौरासी, आठ संयोगी छत्तीस, नौ संयोगी नौ, दस संयोगी एक, इस तरह पाँच सौ बारह भंग हैं। इस क्रमसे चौंसठ स्थानोंमें प्रत्येक आदि भंग पूर्व-पूर्वसे उत्तरोत्तर दुगुने-दुगुने होते हैं। उनकी संख्या लानेके लिए करणसूत्र श्रीमत् अभयचन्द्र सूरि सिद्धान्तचक्रवर्तीके चरणोंके । प्रसादसे केशववर्णी कहते हैं, जिसका आशय इस प्रकार है--विवक्षित स्थानोंमें सर्वत्र , प्रत्येक भंग एक-एक होता है। द्विसंयोगी भंग एक कम गच्छ प्रमाण होते हैं। तीन संयोगी २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy