SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ५८३ मूलवर्नप्रमाणमप्प चतुःषष्टयंकस्थानरूपंगळं विरलिसि तिर्यक्पंक्तिरूपदिदं स्थापिसि रूपं प्रति द्वि कंगळनित्तु संगुणं कृत्वा परस्पर गुणनमं माडि तल्लब्धदोळु रूपोनं माडुत्तिरलु श्रतज्ञानस्य द्वादशांगप्रकोण्नक श्रुतस्कंधद्रव्यश्रुतद अपुनरुक्ताक्षरंगळु तल्लब्धप्रमितंगळप्पुवंतंदोडे वाक्यार्थप्रतीतिनिमित्तंगळप्पपुनरुक्ताक्षरंगळरो संख्यानियमाभावमप्पुरिदं । एकद्विव्यादि चतुःषष्टिसंयोगपर्यंतमप्प संयोगाक्षरंगळु संकलितमागुत्तिरलु श्रुतस्कंधाक्षरप्रमाणोत्पत्तियक्कुमा ५ संकलितधनर्मनितंदोडे पेळ्दपरु : एक्कट्ठ चदु चदु छस्सत्तयं चय चय सुण्णसत्ततियसत्ता । सुण्णं णव पण पंच य एक्कं छक्केक्कगो य पणगं च ॥३५४॥ एकाष्टचतुःचतुःषट्सप्तकं च चतुःचतुःशून्यसप्तत्रिकसप्त। शून्यं नव पंच पंच च एक षट्कैककश्च पंचकं च ॥ एंदितेकांकमादियागि पंचांकावसानमाविंशतिस्थानात्मकद्विरूपवर्गधारारूपोनषष्ठवर्गप्रमाणाक्षरंगळप्पुवु-१८४४६७४४०७३७०९५५१६१५ । ००००६४ प्रत्येक द्विसंयोग ६ | १० १५ २१ २८ ३६ त्रिसंयोग ५६ ८४ | चतुःसंयोग ७० | १२६ पंचसंयोग ५६ १२६ षट्संयोग २८ ८४ सप्तसंयोग | अष्टसंयोग १२८ १९ नवसंयोग २५६ १ । दशसंयोग www मलवर्णप्रमाणं चतुःषष्टिपदं एकैकरूपेण विरलयित्वा रूपं रूप प्रति दिवक दत्त्वा परस्पर सङ्गण्य तल्लब्धे मूलपणा मूल अक्षर प्रमाण चौंसठ पदोंको एक-एक रूपसे विरलन करके एक-एक रूपपर दो- २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy