________________
कर्णाटवृत्ति जीवतत्त्वप्रदीपिका
५८१ द्वादशोत्तरशतप्रमितकोटिगळु त्रैशीतिलक्षंगळु मय्वत्तेटु सासिरदय्दु द्वादशांगमध्यमसर्वपदप्रमाणमक्कुं ११२८३५८००५ ।
अनंतरमंगबाह्याक्षरसंख्ययं पेळ्दपनवु मेकपदाक्षरंगळि देक्कट्टनं भागिसुत्तिरलु शेषाक्षरंगळवर प्रमाणमं पेळ्दपं :
अडकोडिएयलक्खा अट्ठसहस्सा य एयसदिगं च ।
पण्णत्त रिवण्णाओ पइण्णयाणं पमाणं तु ॥३५१॥ अष्टकोटयेकलक्षमष्टसहस्रं चैकशतिकं च। पंचोत्तरसप्ततिवर्णाः प्रकीर्णकानां प्रमाणं तु॥
एंटु कोटिगळ्मेकलक्षमुमेंटुसहस्रगळु नूरेप्पत्तैदु ८०१०८१७५ मंगबाह्यांगळप्प सामाधिकादिचतुर्दशभेदंगळोळु संभविसुव प्रकीर्णकाक्षरंगळ प्रमाणमक्कुं। तु शब्ददिदं पूर्वसूत्रदोळु द्वादशांगपदसंख्ये पेळल्पटुंदो सूत्रदोळंगबाह्याक्षरसंख्य पेळल्पटुदेबी विशेषमरियल्पडुगु। १० अनंतरमी यथनिर्णयात्थं गाथाद्वयमं पेळदपं:
तेत्तीसवेंजणाई सत्तावीसा सरा तहा भणिया।
चत्तारिय जोगवहा चउसट्ठी मूलवण्णाओ ॥३५२॥ त्रयस्त्रिशद्वयंजनानि सप्तविंशति स्वराः तथा भणिताः। चत्वारश्च योगवाहाः चतुःषष्टिमूलवर्णाः ॥
१५
द्वादशोत्तरशतकोट्यः त्र्यशीतिलक्षाणि अष्टपञ्चाशत्सहस्राणि पञ्च च द्वादशाङ्गानां मध्यमसर्वपदप्रमाणं भवति ११२, ८३, ५८, ००५ । [ अंग्यते मध्यमपदैलक्ष्यते इत्यङ्गम् । अथवा आचारादिद्वादशशास्त्रसमूहरूपश्रतस्कन्धस्य अहं अवयवः एकदेशः आचाराद्यकशास्त्रमित्यर्थः 1॥३५०॥ अथाङ कथयति
अष्टकोट्येकलक्षाष्टसहस्रकशतपञ्चसप्ततिप्रमाणाः प्रकीर्णकानां अङ्गबाह्यानां सामायिकादीनां च । चतुर्दशानां वर्णा भवन्ति ८०१०८१७५ तुशब्दः पूर्वसूत्र द्वादशाङ्गपदसंख्योक्ता, अस्मिन् सूत्रे च अङ्गबाह्याक्षरसंख्योक्तति विशेष ज्ञायति ॥३५१॥ अथामुमेवार्थ गाथाद्वयेनाह
द्वादशांगके सब मध्यम पदोंका प्रमाण एक सौ बारह कोटि, तेरासी लाख, अट्ठावन हजार पाँच है। अङ्गयते अर्थात् मध्यम पदोंके द्वारा जो लक्षित होता है, वह अंग है । अथवा आचार आदि बारह शास्त्रसमूहरूप श्रुतस्कन्धका जो अंग अर्थात् अवयव या एक- ।। देश है । अर्थात् आचार आदि एक-एक शास्त्र अंग है ॥३५०॥
अब अंगबाह्यकी अक्षर संख्या कहते हैं
प्रकीर्णक अर्थात् सामायिक आदि चौदह अंगबाह्योंके अक्षर आठ कोटि, एक लाख आठ हजार एक सौ पिचहत्तर प्रमाण होते हैं । 'तु'शब्द विशेषार्थक है।वह ज्ञापित करता है कि पूर्व गाथासूत्रमें द्वादशांगके पदोंकी संख्या कही है । इस गाथा सूत्रमें अंगबाह्यके अक्षरोंकी १ संख्या कही है ।।३५१॥
इसी अर्थको दो गाथाओंसे कहते हैं१. [ ] एतत्कोष्ठान्तर्गतपाठो नास्ति ब प्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org