SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका १०७३ विदियुवसमसम्मत्तं सेडीदो दिण्ण अविरदादीसु । सगसगलेस्सामरिदे देव अपज्जत्तगेव हवे ॥७३०॥ द्वितीयोपशमसम्यक्त्वं श्रेणितोऽवतीर्णाविरतादिषु । स्वस्वलेश्यामृते देवापर्याप्तके एव भवेत् ॥ असंयतादिगळोळु द्वितीयोपशमसम्यक्त्वसंभवमें बुदुपशमश्रेणियिदमिळिदु संक्लेशवश- ५ दिदमसंयमादियोळ परिपतितरादरोळंदु निश्चैसूदू । आ द्वितीयोपशमसम्यग्दृष्टिगळप्प असंयतादिगळु तंतम्म लेश्यगळोळकूडि मृतरादरादोडे देवापर्याप्तकासंयतसम्यग्दृष्टिगळे नियमदिदमप्परेक दोड बद्धदेवायुष्यंगल्लदे मरणमुपशमश्रेणियोळु संभविसदु । इतरायुस्त्रयबद्धायुष्यंगे देशसंयममुं सकलसंयममुं संभविसदप्पुरदं । सिद्धाणं सिद्धगई केवलणाणं च सणं खइयं । सम्मत्तमणाहारं उवजोगाणक्कमपउत्ती ॥७३१॥ सिद्धानां सिद्धगतिः केवलज्ञानं च दर्शनं क्षायिक, सम्यक्त्वमनाहारः उपयोगयोरक्रमप्रवृत्तिः ॥ - सिद्धपरमेष्ठिगळ्गे सिद्धगतियुं केवलज्ञानमुं केवलदर्शनमुं क्षायिकसम्यक्त्वमुं अनाहारमुं। ज्ञानदर्शनोपयोगद्वयक्कक्रमप्रवृत्तियुमरियल्पडुगुं । अमूर्त्तसिद्धपरमेष्ठिगळुः गुणजीवठाणरहिया सण्णापज्जत्तिपाणपरिहीणा । सेसणवमग्गणूणा सिद्धा सुद्धा सदा होति ॥७३२॥ गुणजीवस्थानरहिताः संज्ञापर्याप्तिप्राणपरिहोनाः । शेषनवमार्गणोनाः सिद्धाः शुद्धास्सदा भवंति ॥ amaram. २० द्वितीयोपशमसम्यक्त्वं संभवति । केषु ? उपशमश्रेणितः संक्लेशवशादधः असंयतादिषु अवतीर्णेषु । ते च असंयतादयः स्वस्वलेश्यया म्रियते तदा देवापर्याप्तासंयता एव नियमेन भवंति । कुतः ? बद्धदेवायुष्कादन्यस्य उपशमश्रेण्या मरणाभावात् । शेषत्रिबद्धायुष्काणां च देशसकलसंयमयोरेवासंभवात् ॥७३०॥ सिद्धपरमेष्ठिनां सिद्धगतिः केवलज्ञानं केवलदर्शनं क्षायिकसम्यक्त्वं अनाहारः ज्ञानदर्शनोपयोगयोरक्रमप्रवृत्तिश्च भवति ॥७३१॥ संक्लेश परिणामोंके वश उपशमश्रेणिसे नीचे उतरनेपर असंयत आदि गुणस्थानों में द्वितीयोपशम सम्यक्त्व होता है। वे असंयत आदि जब अपनी-अपनी लेश्याके अनुसार मरण करते हैं,तो नियमसे देवगतिमें अपर्याप्त असंयत ही होते हैं, क्योंकि जिसने देवायुका बन्ध किया है, उसके सिवा अन्यका उपशमश्रेणिमें मरण नहीं होता। जिन्होंने देवायुके सिवाय अन्य तीन आयुमें-से किसी एकका भी बन्ध किया है , उसके तो देशसंयम और सकलसंयम ही नहीं होते 11७३०॥ सिद्ध परमेष्ठीके सिद्धगति, केवलज्ञान, केवलदर्शन, क्षायिक सम्यक्त्व, अनाहार और ज्ञानोपयोग दर्शनोपयोगकी एक साथ प्रवृत्ति, इतनी प्ररूपणाएँ होती हैं ।।७३१॥ Jain Education Intern234 For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy