SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ९८८ १५ गो० जीवकाण्डे । गु १ । जी २ । १६ । ६ । ज्ञा ३ । सं १ । व ३ । ले प्रा १० । ७ । ३ ते क । शु भा १ ते सौधर्मद्वयासंयत का १ । यो ११ । २ । क ४ । वे । क्षा । सं १ । आ २ | उ६ ॥ सौधर्म्मद्वयपर्याप्तासंयत ५ १ । यो ९ । वे २ । क ४ । ज्ञा ३ । । गु १ | जी १ । १६ । ले १ भ १ भा १ सं १ । द ३ सौधर्म्मद्वयापर्य्याप्तासंयत । गु १ इं १ । का १ । यो २ । मि । का। वे १ । । जी १ । प ६ पु० | क४ । Jain Education International प्रा १० । सं ४ । ग १ । ई १ । का । सं ३ | सं । अ । ज्ञा ३ । प्रा सं ४ । ग १ । ई १ । १ भ १ । सं३ । उ । सं For Private & Personal Use Only ७ । अ । तिन्हं दोन्हं दोन्हं छण्हं दोन्हं च तेरसहं च । एत्तो य चोट्सहं लेस्सा भवणादिदेवाणं ॥ तेऊ तेऊ तह तेउ पम्मा पम्मा य पम्मसुक्का य 1 सुक्का य परमसुक्का लेस्सा भवणादिदेवाणं ॥ १ । आ १ । उ६ ॥ १ | द ३ सं | भ १ | सं३ । सं १ । आ २ । उ ६ ॥ अपर्य्याप्तकालदोळुपशमसम्यक्त्वमे तु संभविसुगुर्मदोडे पेळल्पडुगुं । श्रेणियदमवतीणंरुगळगे असंयतादिचतुग्र्गुणस्थानं गळोळ द्वितीयोपशमसम्यक्त्व सुंदरपुर्दारवं अल्लि मध्यमतेजोलेश्ययो कालंगे सौधर्मद्वयदेवक्कंळोळ उत्पन्नग्गे अपर्याप्तकालदोळपशमसम्यक्त्वमं पडेयल्प - दो ४ । ग १ । ले २ क शु भा १ ते इत्यादिसूत्रसूचितक्रमविंदमल्ल पर्याप्त कालदोळुपशम सम्यक्त्वास्तित्वमरियल्पडुगुं । असंयतसम्यग्दृष्टिगे स्त्रीवेददोळु उत्पत्ति संभविसवे वितु आतंगे पर्य्याप्ताळापमोदे वक्तव्यमक्कुमल्लि क्षायिकसम्यक्त्वमुमिल्लेके 'दोडे देवगतियोळ दर्शनमोहनीयक्षपणाभावमप्पुर्वारवनिते विशेषमरि पडु । २० द २ ले १ ते, भ १, स १ मिश्र, सं १, आ १, उ५, असंयतानां - गु १, जी २, १६६, प्रा १०, ७, सं ४, १ ग १, इं १, का १, यो ११, वे २, क ४, ज्ञा ३, सं १, द ३, ले ३ ते क शु, भ १ स ३ उ वे क्षा, सं १, भा १ ते आ २, उ ६, तत्पर्याप्तानां - १, जी १ प ६, प्रा १०, सं ४, ग १, इं १ का १, यो ९, वे २, क ४, ज्ञा ३, सं १, द ३, ले १, भ १, स ३, सं १, आ १, उ ६, तदपर्याप्तानां -गु १, जी १, प ६ अ, प्रा ७ अ, भा १ सं ४, ग १, इं १, का १, यो २ मि का, वे १ पुं, क ४, ज्ञा ३, सं १, द ३ ले २ क शुभ १, स ३ सं १, भा १ ते २५ म २, उ ६, वैमानिकेषु द्वितीयोपशमसम्यक्त्वं आरोहकापूर्वकरणप्रथमभागवजितोपशमश्रेण्यारोहकावरोहकाणां तदवतीर्णचतुरसंयतादीनां च तत्सम्यक्त्वमृतानां तत्तल्लेश्यया तत्रोत्पत्तेरपर्याप्तकाले संभवति, असंयतस्त्रीणामेकः पर्याप्तालाप एव सम्यग्दृष्टीनां तत्रानुत्पत्तेः पर्याप्तकर्मभूमिमनुष्याणामेव दर्शनमोहक्षपणाप्रारंभ संभवेऽपि तन्निष्ठापकानां चतुर्गतिषूत्पत्तेः क्षायिकसम्यक्त्वमत्र संभवतीति विशेषः स्मर्तव्यः । www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy