SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका स्थानदोळे मिश्रकाय प्राणंगळेरडं अयोगिकेवलिगुणस्थानदायुष्प्राणमोढुं नाल्कुं संज्ञेगळं नाल्कु गतिगळं अदुमिद्रियंगळु। आरुकायंगळु पर्याप्तयोगंगळ्पनों हूँ। अपर्याप्तयोगंगळु नाल्कुं मूरुवेदंगळुनाल्कुं कषायंगळ एंटु ज्ञानंगळु एळु संयमंगळु नाल्कुं दर्शनंगळु आरं लेश्यगळं यरडुं भव्यंगळुआरं सम्यक्त्वगळु येरडं संज्ञगळु यरडुमाहारंगळं। पन्नेरडुमुपयोगंगळुएंबी समुच्चयं गुणस्थानंगळोळ मार्गणास्थानंगळोळं यथायोग्यंगळागि प्ररूपिसल्पडुवुवल्लि 'संदृष्टि :- ५ गु । प । जी । ७ । अ७ । प६ प्राणंगलु १०।७।९।७।८। १४ । अ । ६ ।प५ । अ५ । प४ । ६।७।५।६।४।४।३।४ । स २ । अ१। संज्ञेगळनाल्कु ४। गतिगळ नाल्कु ४। इंद्रिय ५। काय ६ । यो ११ । ४ । वे ३ । क । ४ । ज्ञा ८। सं७। द ४। ले ६ । भ २। सं ६ । सं २। आ २ । उ १२॥ जीवसमासेयोळु विशेषमं पेन्दपं: ओघे आदेसे वा सण्णी पज्जंतगा हवे जत्थ । तत्थ य उणवीसंता इगिवितिगुणिदा हवे ठाणा ॥७२७।। ओघे आदेशे वा संज्ञिपयंता भवेयुर्यत्र तत्र चैकान्नविंशत्यंता एकद्वित्रिगुणिता भवेयुःस्थानानि ॥ सामान्यदोळं विशेषदोळं संज्ञिपय्यंतमाद मूलजीवसमासंगळावेडयोळ पेळल्पडुगुवल्लि एकानविंशतितमाद उत्तरजीवसमासस्थानविकल्पंगळु एकद्वित्रिगुणितमादोडे सर्वजीवसमास- १५ १० स्थानविकल्पंगळप्पुवु । सा१त्र स्था १। ए १। वि।सं १९१। वि१म१।१। पुनः मिश्रकायायुषो, अयोगस्य आयुर्नामकः । संज्ञाश्चतस्रः, गतयः चतस्रः, इन्द्रियाणि पञ्च, कायाः षट् , योगाः पर्याप्ता एकादश, अपर्याप्ताश्चत्वारः, वेदाः त्रयः, कषायाश्चत्वारः, ज्ञानानि अष्टौ, संयमाः सप्त, दर्शनानि चत्वारि, लेश्याः षट् , भव्यद्वयं, सम्यक्त्वानि षट्, संज्ञिद्वयं आहारद्वयं उपयोगा द्वादश-एते सर्वे समुच्चयं गुणस्थानेषु मार्गणास्थानेषु च यथायोग्यं प्ररूपयितव्याः ॥७२५-७२६॥ जीवसमासेषु वि सामान्य विशेषे वा संक्षिपर्यन्ता मलजोवसमासाः यत्र निरूप्यन्ते तत्र एकानविंशत्यन्ता उत्तरजीवसमासस्थानविकल्पा एकद्वित्रिगणिताः संत; सर्वजीवसमासस्थानविकल्पा भवन्ति । wwwand अयोगीके एक आयुप्राण है। संज्ञा चार, गति चार, इन्द्रियाँ पाँच, काय छह, पर्याप्तयोग ग्यारह, अपर्याप्त चार, वेद तीन, कषाय चार, ज्ञान आठ, संयम सात, दर्शन चार, लेश्या छह, भव्य-अभव्य, सम्यक्त्व छह, संज्ञी-असंज्ञी, आहारक-अनाहारक, उपयोग बारह । ये २५ सब गुणस्थानों और मार्गणास्थानोंमें यथायोग्य प्ररूपणीय हैं ।।७२५-७२६।। जीवसमासोंमें विशेष कहते हैं गुणस्थानों या मार्गणाओं में जहाँ संज्ञीपर्यन्त मूल जीवसमास कहे जायें, वहाँ उन्नीस पर्यन्त उत्तर जीवसमास स्थानके विकल्पोंको एक सामान्य, दो पर्याप्त-अपर्याप्त और तीन ३० १. म गु. जी. ५६ । ६। १४ । ७।७। ५ ५। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy