SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ९४६ गो० जीवकाण्डे पन्नेरहुं असंज्ञियवो गुणस्थानंगळोळ' आहारमार्गणेयोल आहारद पविमूहमनाहारवों दु गुणस्थानंगलोलं सामान्यदवं गुणस्थानंगळोळु पेद क्रर्माददमाळापंगळ पेडु कोळगे ॥ गुणजीवा षज्जत्ती पाणा सण्णा गइंदिया काया । जोगा वेदकसाया णाणजमा दंसणा लेस्सा ॥७२५ ॥ भव्वा सम्मत्ताविय सण्णी आहारगा य उवजोगा । जोग्गा परुविदव्वा ओघादेसेसु समुदायं ॥ ७२६ ॥ गुणजीवाः पर्याप्तयः प्राणाः संज्ञा गतींद्रियाणि कायाः । योगा वेदकषाया ज्ञानयमा दर्शनानि लेश्याः ॥ भव्याः सम्यक्त्वानि च संज्ञिनः आहारकाश्चोपयोगाः । योग्याः प्ररूपयितव्याः ओघादेशेषु १० समुदायं ॥ पदिनाल्कु गुणस्थानंगळं मूलपर्य्याप्तजीवसमासंगळेळं मूलापर्य्याप्तजीवसमासंगळे ळं संज्ञिपंचेंद्रियजीव संबंधिपर्याप्तिगळा रुमपर्य्याप्तिगळारुं । असंज्ञिजीव संबंधिगळु विकलत्रयजीवसंबंधिगळुमप्प पर्य्याप्तिगळदुमपर्याप्तिगळखुं । एकेंद्रियसंबंधिपर्य्याप्तिगळ नाल्कुमपर्य्याप्तिगळ नाकं संज्ञिपंचेंद्रिय पर्य्याप्तिजीवसंबंधिप्राणगळ पत्तु । तदपर्याप्त जीवसंबंधिप्राणं१५ गळेलं असंज्ञिपर्य्याप्तपंचेंद्रियजीव संबंधिप्राणंगळो भत्तु तदपर्याप्तप्राणंगळेळ चतुरंद्रियपर्याप्त जीव संबंधिप्राणंगळे बुं । तदपर्याप्त प्राणंगळारुं पर्याप्तत्रींद्रियजीव संबंधिप्राणंगळेळु ७। तदपर्याप्तप्राणंगळेदुं पर्य्याप्तद्वींद्रियजीव संबंधिप्राणंगळारुं । तदपर्याप्त प्राणंगळु नाकुं । पर्याप्तैकेंद्रियजीव संबंधिप्राणंगळ नालकुं । तदपर्याप्तजी व संबंधिप्राणंगळु मूरुं । पर्याप्तसयोगिकेवळिभट्टारक संबंधिप्राणंगळु नाल्कुमवावुर्वेदोडे वाक्कायायुरुच्छ्वासनिःश्वासंगळ् क्कुमा । गुण २० र्द्वादशसु, असंज्ञिन एकस्मिन्, आहारकस्य त्रयोदशसु अनाहारकस्य पञ्चसु च गुणस्थानेषु सामान्यगुणस्थानोक्तक्रमेणालापः कर्तव्यः ॥ ७२४ ॥ गुणस्थानानि चतुर्दश, मूलजीवसमासाः पर्याप्ताः सप्त । अपर्याप्ताः सप्त । संज्ञिनः पर्याप्तयः षट् अपर्याप्तयः षट् । असंज्ञिनो विकलत्रयस्य च पर्याप्तयः पञ्च अपर्याप्तयः पञ्च । एकेन्द्रियस्य पर्याप्तयः चतस्रः अपर्याप्तयः चतस्रः । प्राणाः संज्ञिनो दश तदपर्याप्तस्य सप्त । असंज्ञिनः नव तदपर्याप्तस्य सप्त, चतुरिन्द्रियस्य २५ अष्टौ तदपर्याप्तस्य षट्, त्रीन्द्रियस्य सप्त तदपर्याप्तस्य पञ्च द्वीन्द्रियस्य षट् तदपर्याप्तस्य चत्वारः, एकेन्द्रियस्य चत्वारः तदपर्याप्तस्य त्रयः । सयोगकेवलिनः चत्वारः वाक्कायायुरुच्छ्वासनिश्वासाख्याः । तस्यैव बारह, असंज्ञीका एक, आहारकके तेरह और अनाहारकके पांच गुणस्थानों में सामान्य गुणस्थानों में कहे गये क्रमके अनुसार आलाप कर लेना चाहिए ॥ ७२४ ॥ गुणस्थान चौदह, मूल जीवसमास चौदह उनमें सात पर्याप्त, सात अपर्याप्त, संज्ञीके ३० पर्याप्त अवस्थामें छह पर्याप्तियाँ और अपर्याप्त अवस्थामें छह अपर्याप्तियाँ, इसी प्रकार असंज्ञी और विकलत्रयके पाँच पर्याप्तियाँ, पाँच अपर्याप्तियाँ । एकेन्द्रिय के चार पर्याप्तियाँ, चार अपर्याप्तियाँ, संज्ञीके प्राण दस, संज्ञी अपर्याप्तकके सात, असंज्ञीके नौ, असंज्ञी अपर्याप्त के सात, चतुरिन्द्रियके आठ, अपर्याप्त के छह, तेइन्द्रियके सात, अपर्याप्त पाँच, दोइन्द्रियके छह, उसी अपर्याप्तके चार, एकेन्द्रियके चार, उसी अपर्याप्तके तीन । सयोग३५ केवलीके चार प्राण वचन, काय, आयु, उछ्वास - निश्वास, उसीके पुनः मिश्रकाय और आयु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy