SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ९२५ तिसु तेरं दस मिस्से सत्तसु णव छट्ठयम्मि एक्कारा । जोगिम्मि सत्त योगा अजोगिठाणं हवे सुण्णं ॥७०४॥ त्रिषु त्रयोदश दश मिश्रे सप्तसु नव षष्ठे एकादश। योगिनि सप्तयोगाः अयोगिस्थान भवेत् शून्यं ॥ मिथ्यादृष्टिगुणस्थानदोळु आहारकाहारकमिश्रकाययोगिगळं वज्जिसि शेषत्रयोदशयोगयुक्त- ५ रप्परु । सासादनगुणस्थानदोळं अंते पदिमूरु योगयुक्तजीवंगगळप्पुवु। मिश्रगुणस्थानदोळु मतमापदिमूरुं योगंगळोळमौदारिकमिश्रवैक्रियिकमिश्रकामणकाययोगंगळं कळेदु शेष पत्तुं योगयुक्तजीवंगळप्पुवु । असंयतसम्यग्दृष्टि गुणस्थानदोळु सासादननोळपेन्दंते पदिमूरुं योगयुक्तजीवंगळप्पुवु । देशसंयताप्रमत्तापूर्वकरणानिवृत्तिकरणसूक्ष्मसांपरायोपशांतकषायक्षीणकषायगुणस्थानसप्तकरोल मनोवाग्योगिगळेण्बरु मौदारिकाययोगिगळुमितु ओभत्तु योगिगळप्परु। प्रमत्तसंयतगुणस्थानदोळु आहारकाहारकमिश्रयोगिगळं कूडुत्तिरलं पन्नोंदु योगयुक्तजीवंगळप्पुवु। सयोगभट्टारकरोळु सत्यानुभयमनोवाग्योगंगळु नाल्कुमौदारिकमौदारिकमिश्रकामणकाययोगमुमितु सप्तयोगयुक्तरप्परु । अयोगिकेवलिभट्टारकनोळ योगं शून्यमक्कुंमि । सा । मि । अ । दे । प्र । अ । अ । अ । सू । उ । क्षी । स । अ । १३ । १३ । १० । १३ । ९ । ११ । ९ । ९ । ९ । ९ । ९ । ९ । ७ । ० । __ मोहनीयप्रकृतिगळोळु नोकषायभेदंगळप्पस्त्रीपुंनपुंसकवेदोदयंगळिदं स्त्रीपुंनपुंसकवेदि- १५ गळप्पर । मिथ्यादृष्टिगुणस्थानं मोदल्गोंडु अनिवृत्तिकरणसवेदभागिपर्यंतं मूस वेदिगळप्परु । अनिवृत्तिकरणगुणस्थानद्वितीय भागं मोदल्गोंडयोकेवलिगुणस्थानपय्यंतमवेदिगळप्परुमि । सा । मि । अ । दे । प्र । अ । अ । अ । सू । उ । क्षी । स । अ । ३। ३ । ३ । ३ । ३ । ३ । ३ । ३ । ३ । ० । ० । ० । ० । ० । उक्तपञ्चदशयोगेषु मध्ये मिथ्यादृष्टिसासादनासंयतेषु त्रयोदश त्रयोदश भवन्ति आहारकतन्मिश्रयोः प्रमत्तादन्यत्राभावात । मिश्रगणस्थाने तेष्वपर्याप्तयोगत्रयं नेति दश। उपरि क्षीणकषायान्तेषु सप्तम् तत्रापि वैक्रियिकयोगाभावात नव। प्रमत्तसंयते एकादश आहारकतन्मिश्र योगयोरत्र पतितत्वात । सयोगे सत्यानुभय- २० मनोवाग्योगाः औदारिकतन्मिश्रकार्मणकाययोगाश्चेति सप्त । अयोगिजिने योगो नेति शून्यम् । स्त्रीपुन्नपुंसकवेदोदयः तत्तन्नामवेदा भवन्ति ते त्रयोऽपि अनिवत्तिकरणसवेदभागपर्यन्तं न तत उपरि । उक्त पन्द्रह योगोंमें-से मिथ्यादृष्टि, सासादन और असंयतोंमें तेरह-तेरह योग होते हैं। क्योंकि आहारक आहारक मिश्रयोग प्रमत्तगुणस्थानसे अन्यत्र नहीं होते। मिश्रगुण स्थानमें उनमें तीन अपर्याप्त योग न होनेसे दस योग होते है। मिश्रगुणस्थानमें उनमें-से तीन अपर्याप्त योग न होनेसे दस योग होते हैं। ऊपर क्षीणकषाय पर्यन्त सात गुणस्थानोंमें २५ वैक्रियिक काययोगके न होनेसे नौ योग होते हैं। प्रमत्तसंयतमें आहारक आहारक मिश्रके होनेसे ग्यारह योग होते हैं। सयोगकेवलीमें सत्य, अनुभय, मनोयोग और वचनयोग तथा औदारिक, औदारिक मिश्र और कार्मण काययोग इस तरह सात होते हैं । अयोगकेवलीमें योग नहीं है । स्त्रीवेद, पुरुषवेद और नपुंसकवेदके उदयसे उस-उस नामवाले वेद होते हैं । वे तीनों ही अनिवृत्तिकरणके सवेद भाग पर्यन्त होते हैं, ऊपर नहीं होते। अनन्तानुबन्धी ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy