SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ९१८ गो० जीवकाण्डे मिथ्यादृष्टिगुणस्थानदोळु पदिनाल्कुंजीवसमासगप्पुवु। सासादनसम्यग्दृष्टिगुणस्थानदोळमविरतसम्यग्दृष्टिगुणस्थानदोळं प्रमत्तविरतनोळं च शब्ददिदं सयोगकेवलिगुणस्थानदोळमितु नाल्कुं गुणस्थानंगळोळु संज्ञिपंचेंद्रियपातापर्याप्तजीवसमासद्वयं प्रत्येकमक्कुं। शेषमिश्रदेशसंयताप्रमत्ता पूर्वकरणानिवृत्तिकरणसूक्ष्मसांपरायोपशांतकषायक्षीणकषायगुणस्थानाष्टकदोळमपि-शब्ददिंदमयोगिगुणस्थानदोळमितु नवगुणस्थानंगळोळु प्रत्येकं संजिपंचेंद्रियपर्याप्तजीवसमासेयो देयकुं:मि । सा । मि । अ । दे। प्र । अ । अ । अ । सू । उ । क्षी। स । अ १४ । २ । १ । २।१।२।१।१।१ ।१।१।१ ।२। १ अनंतरं माग्गंगास्थानंगळोळ जीवसमासेयं सूचिसिदपं: तिरियगदीए चोद्दस हवंति सेसेसु जाण दोद्दो दु । मग्गणठाणस्सेवं याणि समासठाणाणि ||७००॥ तिर्यग्गतौ चतुर्दश भवंति शेषेषु जानीहि द्वौ द्वौ तु। मागंणास्थानस्यैवं जयानि समास१० स्थानानि ॥ __तिय्यंगतियोळ जीवसमासंगळु पदिनाल्कुमप्पुवु । शेषनारकदेवमनुष्यगतिगळोळ प्रत्येक संज्ञिपंचेंद्रियपर्याप्तापर्याप्तजीवसमासद्वयमक्कुं। तु मत्ते एवमी प्रकारविंद मार्गणास्थानंगळेनितोळवनितक्कुं। जीवसमासस्थानंगळु यथायोग्यमागि मुंपेळ्द क्रमदिनरियल्पडुवुवु । अनंतरं गुणस्थानंगळोळ पर्याप्तिप्राणंगळं निरूपिसिदपरु: पज्जत्ती पाणावि य सुगमा भाविदियं ण जोगिम्मि । तहि वाचुस्सासाउगकायत्तिगदुगमजोगिणो आऊ ॥७०१।। पर्याप्तयः प्राणाः अपि च सुगमाः भावेंद्रियं न योगिनि । तस्मिन्वागुच्छ्वासायुः कायास्त्रिकद्विकमयोगिनः आयुः॥ मिथ्यादृष्टौ जीवसमासाश्चतुर्दश, सासादने अविरते प्रमत्ते चशब्दात् सयोगे च संज्ञिपर्याप्तापर्याप्तौ द्वौ । २० शेषाष्टगुणस्थानेषु 'दु'शब्दात् अयोगे च संज्ञिपर्याप्त एवैकः ॥६९९॥ अथ मार्गणास्थानेषु तान् सूचयति तिर्यग्गती जीवसमासाश्चतुर्दश भवन्ति शेषगतिषु संज्ञपर्याप्तापर्याप्तौ द्वौ। तु-पुनः सर्वमार्गणास्थानानां यथायोग्यं प्रागुक्तक्रमेण जीवसमासा ज्ञातव्याः ॥७००॥ अथ गुणस्थानेषु पर्याप्तिप्राणानाह मिथ्यादृष्टि में चौदह जीवसमास होते हैं । सासादन, अविरत, प्रमत्त और च शब्दसे सयोगीमें संज्ञी'पर्याप्त और अपर्याप्त दो जीवसमास होते हैं। शेष आठ गुणस्थानोंमें और २५ अपि शब्दसे अयोगकेवलीमें एक संज्ञी पर्याप्त ही होता है ॥६९९।। अब मार्गणाओंमें जीवसमास कहते हैं : तिर्यंचगतिमें चौदह जीवसमास होते हैं। शेष गतियों में संज्ञीपर्याप्त, अपर्याप्त दो जीव-समास होते हैं। इस प्रकार सब मागणास्थानोंमें यथायोग्य पूर्वोक्त क्रमसे जीवसमास जानना ||७००॥ ३० गुणस्थानोंमें पर्याप्ति और प्राण कहते हैं १. मु.°षु अपित्रयदात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy