SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ८९६ १० गो० जीवकाण्डे विग्गहगदिमावण्णा केवलिणो समुग्घदो अजोगी य । सिद्धा य अणाहारा सेसा आहारया जीवा ॥६६६॥ विग्रहगतिमापन्नाः केवलिनः समुद्घातवंतोऽयोगी च सिद्धाश्चानाहाराः शेषा आहारका जीवाः॥ विग्रहगतियं पोद्दिद जीवंगळु प्रतरलोकपूरणसमुद्घातसयोगकेवलिगळुमयोगकेवलिगळं सिद्धपरमेष्ठिगळुमनाहारकमप्परु । शेषजीवंगळेनितोळवनितुमाहारकरेयप्परु । समुद्घातमेनित दोर्ड पेळ्दपर। वेयणकसायवेगुन्वियो य मरणंतियो समुग्धादो । तेजाहारो छट्टो सत्तमओ केवलीणं तु ॥६६७॥ __ वेदनाकषायवैगुम्विकाश्च मारणांतिकः समुद्घातश्च । तेजः आहारः षष्ठः सप्तमः केवलिनां तु॥ वेदनासमुद्घातमें दुं कषायसमुद्घातमें दुं वैविकसमुद्घातमें तुं मारणांतिकसमुद्घातमें, तेजससमुद्घातमें दुमाहारकसमुद्घातमेंदु केवलिसमुद्घातमें दुवितु सप्तसमुद्घातंगळप्पुवु । अनंतरं समुद्घातम बुदेने दोडे पेळ्वपं: मूलसरीरमछंडिय उत्तरदेहस्स जीवपिंडस्स । णिग्गमणं देहादो होदि समुग्धादणामं तु ॥६६८।। मूलशरीरमत्यक्त्वा उत्तरदेहस्य जीवपिंडस्य । निर्गमनं देहान् भवति समुद्घातनाम तु॥ मूलशरीरमं बिड कार्मणतैजसोत्तरदेहदजीवप्रदेशप्रचयक्के शरीरदि पोरगलगे निर्गमनं समुद्घातम बुदक्कुं विग्रहगत्याश्रितचतुर्गतिजीवाः प्रतरलोकपूरणसमुद्घातपरिणतसयोगिजिनाः अयोगिजिनाः सिद्धाश्च मनाहारा भवन्ति । शेषजीवाः सर्वेऽपि आहारका एव भवन्ति ॥६६६॥ समुद्घातः कतिधा ? इति चेदाह समुद्घातः वेदनाकषायवैविकमारणान्तिकतैजसाहारककेवलिसमुद्घातभेदात् सप्तधा भवति ॥६६७॥ स च किंरूपः ? इति चेदाह मूलशरीरमत्यक्त्वा कार्मणतेजसरूपोत्तरदेहयुक्तस्य जीवप्रदेशप्रचयस्य शरीराबहिनिर्गमनं तत् २५ समुद्धातो नाम भवति ।।६६८॥ विग्रहगतिमें आये चारों गतियोंके जीव, प्रतर और लोकपूरण समुद्घात करनेवाले सयोगी जिन, और सिद्ध अनाहारक हैं; शेष सब जीव आहारक हैं ॥६६६॥ समुद्घातके भेद कहते हैं वेदना, कषाय, विक्रिया, मारणान्तिक, तैजस, आहार और केवली समुद्घातके भेदसे समुद्घात सात प्रकारका होता है ॥६६७।। समुद्घातका स्वरूप कहते हैं मूल शरीरको छोड़कर कार्मण और तैजस रूप उत्तर शरीरसे युक्त जीवके प्रदेश समूहका शरीरसे बाहर निकलना समुद्घात है ॥६६८॥ ३५ १. ब कति चे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy