SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ आहार मार्गणा ॥१९॥ अनंतरं आहारमार्गणयं पेन्दपं : उदयावण्णसरीरोदयेण तद्देहवयणचित्ताणं । णोकम्मवग्गणाणं गहणं आहारयं णाम ॥६६४॥ उदयापन्नशरीरोदयेन तदेहवचनचित्तानां । नोकर्मवर्गणानां ग्रहणमाहारो नाम ॥ औदारिकवैक्रियिक आहारकशरीरनामकर्मप्रकृतिगळोळोदानुमो दुदयमनेय्दुत्तिरलंतप्पु- . दरुददिदमा शरीरमुं वचनमुं द्रव्यमनमुमबी नोकर्मवर्गणगळ्गे ग्रहणमाहारम बुदक्कं । आहरदि सरीराणं तिण्हं एयदरवग्गणाओ य ।। भासामणाण णिंयदं तम्हा आहारयो भणिदो ॥६६५॥ आहरति शरीराणां त्रयाणामेकतरवर्गणाश्च । भाषामनसोनियतं तस्मादाहारको भणितः॥ औदारिकवैक्रियिक आहारकंगळेब मूलं शरीरंगळोळुदयक्के बंद एकतमशरोरवर्गणगळ्म भाषामनोवर्गणेगळ्मं नियतं नियतमें तप्पुदंत नियतजीवसमासदोळं नियतकालदोळं देहभाषामनोवर्गणेगळं नियतमेहेंगेहंग आहरति आहरिसुगुम दितुं आहारकने दु परमागमदोळ्पेळल्पढें । मल्लिफुल्लवदामोदो मल्लो मोहारिमर्दने । बहिरन्तःश्रियोपेतो मल्लिः शल्यहरोऽस्तु नः ॥१९॥ अथाहारमार्गणामाह औदारिकवैक्रियिकाहारकनामकर्मान्यतमोदयेन तच्छरीरवचनद्रव्यमनोयोग्यनोकर्मवर्गणानां ग्रहणं ११ आहारो नाम ॥६६४॥ औदारिकादित्रिशरीराणां उदयागतैकतमशरीरवर्गणाः भाषामनोवर्गणाश्च नियतजीवसमासे नियतकाले च नियतं यथा भवति तथा आहरति इत्याहारको भणितः ॥६६५।। आहार मार्गणाको कहते हैं औदारिक, वैक्रियिक और आहारक नामकर्ममें से किसी एकके उदयसे उस शरीर, २० वचन और द्रव्यमनके योग्य नोकर्मवर्गणाओंके ग्रहणका नाम आहार है ॥६६४॥ औदारिक आदि तीन शरीरोंमें-से उदयमें आये, किसी शरीरके योग्य आहारवर्गणा, भाषावगणा, मनोवगणाको नियत जीवसमासमें और नियत कालमें नियत रूपसे सदा ग्रहण करता है, इसलिए आहारक कहते हैं ॥६६५॥ १. म दुदयमनेरिंददतप्पुरुदयदिदमा । २. म°दिताहारनेंदु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy