SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ८८५ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका दसणमोहुदयादो उप्पज्जइ जं पयत्थसदहणं । चलमलिणमगाढं तं वेदयसम्मत्तमिदि जाणे ॥६४९॥ दर्शनमोहोदयादुत्पद्यते यत्पदात्य॑श्रद्धानं । चलमलिनमगाढं तद्वेदकसम्यक्त्वमिति जानीहि ॥ दर्शनमोहनीयमप्प सम्यक्त्वप्रकृत्युदयमागुतिोडमावुदोदु तत्वार्थश्रद्धानं पुटुगुमदु चलमलिनमगाढमक्कुमदं वेदकसम्यक्त्वमें दितु एले शिष्यने नीनरि। अनंतरमुपशमसम्यक्त्वस्वरूपमुमं तत्सामग्रिविशेषभुमं गाथात्रयदिदं पेळ्दपं: दंसणमोहुवसमदो उप्पज्जइ जं पयत्थसद्दहणं । उवसमसम्मत्तमिणं पसण्णमलपंकतोयसमं ॥६५०॥ दर्शनमोहोपशमतः उत्पद्यते यत्पदात्य॑श्रद्धानं । उपशमसम्यक्त्वमिदं प्रसन्नमलपंकतोयसमं ॥ अनंतानुबंधिचतुष्टयोदयाभावलक्षणाप्रशस्तोपशदिदं दर्शनमोहत्रयप्रशस्तोपशमविदं प्रसन्न- १० मलपंकतोयसमानमप्पुदावुदोंदु पदार्थश्रद्धानं पुटुगुमदु उपशमसम्यक्त्वमेंदु परमागमदोळ पेळल्पद्रुदु । खयउवसमियविसोही देसणपाओग्गकरणलद्धी य। चत्तारि वि सामण्णा करणं पुण होदि सम्मत्ते ॥६५१॥ क्षायोपशमिकविशुद्धिदेशना प्रायोग्यकरणलब्धयश्चतस्रः सामान्याः करणलब्धिः पुनः १५ सम्यक्त्वे भवति ॥ क्षयोपशमदोळादलब्धियुं विशुद्धिलब्धियं देशनाप्रायोग्यकरणलब्धिगळमें दितु लब्धि. पंचकमुपशमसम्यक्त्वदोळप्पुववरोळु मोदल नाल्कु लब्धिगळ भव्यनोळमभव्यनोळमप्पुवप्पुरिद दर्शनमोहनीयस्य सम्यक्त्वप्रकृतेः उदये सति यत्तत्त्वार्थश्रद्धानं चलं मलिनं अगाढं वोत्पद्यते तद्वेदकसम्यक्त्वमिति जानीहि ॥६४९।। अथोपशमसम्यक्त्वस्वरूपं तत्सामग्रोविशेषं च गाथात्रयेण आह २० अनन्तानुबन्धिचतुष्कस्य दर्शनमोहत्रयस्य च उदयाभावलक्षणाऽप्रशस्तोपशमन प्रसन्नमलपङ्कतोयसमानं यत्पदार्थश्रद्धानमुत्पद्यते तदिदमुपशमसम्यक्त्वं नाम ॥६५०॥ क्षायोपशमिकविशुद्धिदेशनाप्रायोग्यताकरणनाम्न्यः पञ्चलब्धयः उपशमसम्यक्त्वे भवन्ति । तत्र आद्याः दर्शनमोहनीयको सम्यक्त्व प्रकृतिका उदय होनेपर जो तत्त्वार्थ श्रद्धान चल, मलिन वा अगाढ़ होता है,उसे वेदक सम्यक्त्व जानो ॥६४९॥ उपशम सम्यक्त्वका स्वरूप और उसकी विशेष सामग्री तीन गाथाओंसे कहते हैं अनन्तानुबन्धी क्रोध, मान, माया, लोभ और दर्शन मोहकी मिथ्यात्व, सम्यक्मिथ्यात्व और सम्यक्त्व प्रकृति इन तीनके उदयका अभाव लक्षणरूप प्रशस्त उपशमसे मलपंक नीचे बैठ जानेसे निर्मल हुए जलकी तरह जो पदार्थ श्रद्धान उत्पन्न होता है, उसका नाम उपशम सम्यक्त्व है ॥६५०॥ ३० झायोपशमिकलब्धि, विशुद्धिलब्धि, देशनालब्धि, प्रायोग्यलब्धि और करणलब्धि ये पाँच लब्धियां उपशमसम्यक्त्व होनेसे पूर्व होती हैं। इनमें से आदिकी चार लब्धियाँ सामान्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy