SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ८८३ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका आस्रवद्रव्यमुं संवरद्रव्यमुं प्रत्येकं समयप्रबद्धमक्कुं निर्जराद्रव्यमुं तु मत्त समयप्रबद्धर्म नोडलुमसंख्यातगुणितमुत्कृष्टमक्कुं नियमदिदं । बंधो समयपबद्धो किंचूणदिवड्ढमेत्तगुणहाणी । मोक्खो य होदि एवं सद्दहिदव्वा दु तच्चट्ठा ॥६४५॥ बंधः समयप्रबद्धः किंचिदूनद्वयर्द्धमात्रगुणहानिर्मोक्षश्च भवत्येवं श्रद्धातव्यास्तु तत्वार्थाः॥ ५ तु मत्त बंधमुं समयप्रबद्धमेयक्कुं। मोक्षद्रव्यं किंचिदूनद्वचर्द्धगुणहानिमात्रसमयप्रबद्धंगळप्पुवेदितु तत्वार्थगळ श्रद्धातव्यंगळप्पुवु। अनंतरं सम्यक्त्वभेदमं पेळ्दपं: खीणे दंसणमोहे जं सद्दहणं सुणिम्मलं होई । तक्खाइयसम्मत्तं णिच्चं कम्मक्खवणहेदू ॥६४६॥ क्षीणे दर्शनमोहे यच्छ्रद्धानं भवति सुनिर्मलं। तत्क्षायिकसम्यक्त्वं नित्यं कर्मक्षपणहेतुः॥ मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वप्रकृतिगळुमनंतानुबंधिचतुष्टयमुं करणलब्धिपरिणामसामर्थ्यदिदं क्षीणमागुत्तं विरलु आवुदोंदु श्रद्धानं सुनिर्मलमक्कुमदु क्षायिकसम्यग्दर्शनमें बुदक्कुमा क्षायिकसम्यग्दर्शनं नित्यं नित्यमक्कुमेके दोडे प्रतिपक्षकर्मप्रक्षदिदं पुट्टिदात्मगुणविशुद्धिरूपसम्यग्दर्शनमक्षयमप्पुरिदं प्रतिसमयं गुणश्रेणिकर्मनिराकारणमक्कुमंते पेळल्पद्रुदु। १५ दसणमोहक्खविदे सिज्झदि एक्केव तदियतुरियभवे । णादिच्छदि तुरिय भवं ण विणस्सवि सेस सम्मं व॥ आस्रवद्रव्यं संवरद्रव्यं च समयप्रबद्धः । निर्जराद्रव्यं तु पुनः उत्कृष्टं समयप्रबद्धान्नियमेनासंख्यातगुणं भवति ॥६४४॥ तु-पुनः बन्धोऽपि समयप्रबद्ध एव । मोक्षद्रव्यं किंचिदूनद्वयर्धगुणहानिमात्रसमयप्रबद्धं भवतीति एवं २० तत्त्वार्थाः श्रद्धातव्याः ॥६४५।। अथ सम्यक्त्वभेदमाह मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वप्रकृतित्रये अनन्तानुबन्धिचतुष्टये च करणलब्धिपरिणामसामर्थ्यात क्षीणे सति यच्छद्धानं सूनिर्मलं भवति तत्क्षायिकसम्यग्दर्शनं नाम । तच्च नित्यं स्यात प्रतिपक्षप्रक्षयोत्पन्नात्मगुणत्वात् । पुनः प्रतिसमयं गुणश्रेणिनिर्जराकारणं भवति । तथा चोक्तं आस्रवद्रव्य और संवरद्रव्य प्रबद्ध प्रमाण है। किन्तु उत्कृष्ट निर्जराद्रव्य समयप्रबद्धसे २५ नियमसे असंख्यातगुणा होता है ॥६४४॥ बन्धद्रव्य भी समयप्रबद्ध प्रमाण ही है। और मोक्षद्रव्य किंचित् हीन डेढ गुण हानिसे गुणित समयप्रबद्ध प्रमाण होता है । इस प्रकार तत्त्वार्थीका श्रद्धान करना चाहिए ॥६४५।। आगे सम्यक्त्वके भेद कहते हैं करणलब्धि रूप परिणामोंकी सामर्थ्यसे मिथ्यात्व, सम्यग्मिथ्यात्व और सम्यक्त्व ३० प्रकृति इन तीन दर्शनमोहके तथा अनन्तानुबन्धी क्रोध,मान,माया,लोभके क्षय होनेपर जो अत्यन्त निर्मल श्रद्धान होता है उसका नाम क्षायिक सम्यग्दर्शन है। वह नित्य है; क्योंकि प्रतिपक्षी कर्मोके क्षयसे उत्पन्न होनेके साथ आत्माका गुण है। तथा प्रतिसमय गुणश्रेणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy