SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ८८२ गो० जीवकाण्डे जीविदरे कम्मचये पुण्णं पावोत्ति होदि पुण्णं तु । सुहपयडीणं दव्वं पावं असुहाण दव्वं तु ॥६४३।। जीवेतरस्मिन् कर्मचये पुण्यं पापमिति भवति पुण्यंतु । शुभप्रकृतीनां द्रव्यं पापमशुभानां द्रव्यं तु॥ जीवपदार्थमं पेळ्वल्लि सामान्यदिदं गुणस्थानंगळोळु मिथ्यादृष्टिगुणस्थानत्तिगळं सासादनगुणस्थानवत्तिगळं पापजीवंगळु । मिश्रगुणस्थानवत्तिंगळु पुण्यपापमिश्रजीवंगळेकंदोर्ड सम्यक्त्वमिथ्यात्वमिश्रपरिणामिगळप्पुरिंदमसंयतगुणस्थानतिगळ पुण्यजीवंगळेकै दोडे सम्यक्त्वसंयुक्तजीवंगळप्पुरिदं देशसंयतगुणस्थानत्तिगळं सम्यक्त्वमुमेकदेशवतंगळोळु कूडिद वप्पुरिदं पुण्यजीवंगळप्परु । प्रमत्ताद्ययोगिकेवलिगुणस्थानत्तिगळनितुं पुण्यजीवंगळे किंतु १. पेळ्दनंतरमजीवपदार्थमं पेळ्वल्लि कर्मचयदोलु कार्मणस्कंधदोळ पुण्यमें दुं पापमें दुमजीवपदार्थ मेरडु भेदमक्कुमल्लि पुण्यमें बुदावुदे दोडे मत्त शुभप्रकृतिगळ द्रव्यमक्कुमा शुभप्रकृतिगळावुर्वेदोडे सद्वेद्यमुं शुभायुष्यंगळु शुभनामकर्मप्रकृतिगळुमुच्चैर्गोत्रमें बिवु शुभप्रकृतिगळे बुवक्कुं । पापमें बुदा. वुदेदोर्ड अशुभकर्मप्रकृतिगळ द्रव्यमक्कुमा अशुभप्रकृतिगळेबुवावुर्वे देवोडे अतोन्यत्पाप बी सूत्राभिप्रायदिदमसद्वेद्यमुं नरकायुष्यमुं नोचैर्गोत्रमुमशुभनामकर्मप्रकृतिगळमें बिवशुभप्रकृति१५ गळेबुवक्कुं। आसवसंवरदव्वं समयपबद्धं तु णिज्जरादव्वं । तत्तो असंखगणिदं उक्कस्सं होदि णियमेण ॥६४४॥ आस्रवसंवरद्रव्यं समयप्रबद्धस्तु निर्जराद्रव्यं । ततोऽसंख्यगुणितमुत्कृष्टं भवति नियमेन ॥ जीवपदार्थप्रतिपादने सामान्येन गुणस्थानेषु मिथ्यादृष्टयः सासादनाश्च पापजीवाः । मिश्राः पुण्यपापमिश्रजीवाः सम्यक्त्वमिथ्यात्वमिश्रपरिणामपरिणतत्वात । असंयताः सम्यक्त्वेन, देशसंयताः सम्यक्त्वेन देशव्रतेन च प्रमत्तादया सम्यक्त्वेन व्रतेन च युतत्वात् पुण्यजीवा एव इत्युक्ताः । अनन्तरं अजीवपदार्थप्ररूपणे कर्मचये-कार्मणस्कन्धे पुण्यं पापमिति अजीवपदार्थो द्वधा । तत्र शुभप्रकृतीनां सद्वेद्यशुभायुर्नामगोत्राणां द्रव्यं पुण्यं भवति । अशुभानां असद्वेद्यादिसर्वाप्रशस्तप्रकृतीनां द्रव्यं तु पुनः पापं भवति ।।६४३॥ जीवपदार्थ सम्बन्धी सामान्य कथनके अनुसार गुणस्थानोंमें मिथ्यादृष्टि और २५ सासादन तो पापी जीव हैं। मिश्रगुणस्थानवाले पुण्यपापरूप मिश्र जीव हैं, क्योंकि उनके सम्यक् मिथ्यात्वरूप मिश्र परिणाम होते हैं। असंयत सम्यक्त्वसे युक्त हैं, देशसंयत सम्यक्त्व और देशव्रतसे युक्त हैं, इसलिए ये तो पुण्यात्मा जीव ही हैं और प्रमत्तादि तो पुण्यात्मा हैं ही। इसके अनन्तर अजीव पदार्थका प्ररूपण करते हैं-कार्मण-स्कन्ध पुण्यरूप भी होता है और पापरूप भी होता है। इस प्रकार अजीव पदार्थ के दो भेद हैं। उनमें सातावेदनीय, शुभ , आयु, शुभनाम और उच्चगोत्र ये शुभ प्रकृतियाँ हैं।इनका द्रव्य पुण्यरूप है। असातावेदनीय आदि सब अप्रशस्त प्रकृतियोंका द्रव्य पाप है ॥६४३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy