SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ गो० जीवकाण्डे शतारकल्पद्वयासंयतहारमसंख्यातगुणमक्कु ००० ० ४ ० ० ४ ॥ ४३ मदं नोडलु तन्मिश्रहारम a-०१-१ संख्यातमक्कु ० ० ० ४ ० ३४।४०० मदं नोडलु तत्रत्यसासादनहारं संख्यातगुणमक्कु a-१०-१ a da a ४ ३ ३ ५ । ४ ३ ३ ४ मदं नोडल ज्योतिषिकाअसंयतहारमसंख्यातगुणमक्कु - १० - १ aaaa४०४।५० मदं न raaaa४००४।५a -१०-१ -१०-१ मदं नोडलु तत्रत्य सासादनहारं संख्यातगुणमक्कु aada४ ३ ३ ४ : ५ ० ० ४ मदं नोडलु -१०-१ व्यंतरासंयतहारमसंख्यातगुणमक्कु aaa ३ ३ ४ । ६० मदं नोडलु तन्मिश्रहारमसंख्यात a-१०-१ गुणमक्कु २००० ४ ० ० ४ । ६०० मदं नोडलु तत्रत्यसासादनहारं संख्यातगुणमक्कु a-१०-१ aaa axaa४१६००४ मदं नोडलु भवनवासिकासंयतहारमसंख्यातगुणमक्कु aaaa ४०० ४।७३ -१०-१ d-१०-१ मदं नोडलु तन्मिश्रहारमसंख्यातगुणमक्कु २००३ ४ ३ ३ ४७ ० ३ मदं नोडलु तत्रत्यसासा a-१०-१ दनहारं संख्यातगुणमक्कु aaa४००४७। । ०४ मदं नोडलु तिय्यंचासंयतहारम -१०-१ संख्यातगुणमक्कु ० ० ० ० ४ ० ० ४ । ८ मदं नोडलु तन्मिश्रहारमसंख्यातगुणमक्कु -१०-१ aaaa४००४।८०० मदं नोडलु तत्रत्यसासादनहारं संख्यातगुणमक्कु aada४da४८ ॥ ३०४ a-१०-१ a-१०-१ मदं नोडला तिर्यग्देशसंयतहारमसंख्यातगुणमक्कुं तिर्यग्देशसंयतर (हारं नोडलु) प्रथमपृथ्विनारकाऽसंयतहारः असंख्यातगुणः । ततो मिश्रहारः असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः । तत शतारद्वये ऽसंयतहारः असंख्यातगुणः। ततः मिश्रहारः असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः । ततः ज्योति१५ कासंयतहारः असंख्यातगुणः । ततः मिश्रहारः असंख्यातगुणः। ततः सासादनहारः संख्यातगणः । ततः व्यन्तरासंयतहारः असंख्यातगुणः । ततः मिश्रहारः असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः । ततः भवनवास्यसंयतहारः असंख्यातगुणः। ततः मिश्रहारः असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः । ततस्तिर्यगसंयतहारः असंख्यातगुणः । ततः मिश्रहारः असंख्यातगुणः । सासादनहारः संख्यातगुणः । ततस्ति असंख्यातगणा है। उससे मिश्रका भागहार असंख्यातगणा है । उससे सासादनका २० भागहार संख्यातगुणा है। उससे ज्योतिषीदेवोंमें असंयतका भागहार असंख्यातगुणा है। उससे मिश्रका भागहार असंख्यातगुणा है । उससे सासादनका भागहार संख्यातगणा है। उससे व्यन्तरोंमें असंयतका भागहार असंख्यातगुणा है। उससे मिश्रका भागहार असंख्यातगुणा है । उससे सासादनका भागहार संख्यातगुणा है। उससे भवनवासियोंमें असंयतका भागहार असंख्यातगणा है। उससे मिश्रका भागहार असंख्यातगुणा है। उससे सासादनका २५ भागहार संख्यातगणा है। उससे तियचोंमें असंयतका भागहार असंख्यातगुणा है। उससे मिश्रका भागहार असंख्यातगुणा है। उससे सासादनका भागहार संख्यातगुणा है। उससे तियंचोंमें ही देशसंयतका भागहार असंख्यातगुणा है। जो तियचोंमें देशसंयतका भागहार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy