SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका णिद्धिदरगुणा अहिया हीणं परिणामयंति बंधम्मि । संखेज्जासंखेज्जाणंतपदेसाण खंधाणं ॥६१९॥ स्निग्धेतरगुणा अधिकाः होनं परिणमयंति बंधे। संख्यातासंख्यातानंतप्रदेशानां स्कंधानां ॥ संख्यातासंख्यातानंतप्रदेशंगळनुझळ स्कंधंगळ मध्यदोळु स्निग्धगुणस्कंधंगळु रूक्षगुणस्कंधंगळं अधिकाः एरडुगुणंगलिनधिकमप्पुवु। बंधे बंधमप्पागळु होनं होनस्कंधमं परिणमयंति ५ पिडिदु कोंडु बंधक बरिसुववु। तत्त्वार्थदोमिते "बंधेऽधिको पारिणामिको भवतः एंदितु काणल्पडुगुं षड्द्रव्यंगळचरमफलाधिकारं तिर्दुदु । अनंतरं पचास्तिकायंगळं पेळ्दपं: दव्वं छक्कमकालं पंचत्थीकायसंण्णिदं होदि । काले पदेसपचयो जम्हा णस्थिति णिदि8 ॥६२०॥ द्रव्यं षट्कमकालं पंचास्तिकायसंज्ञितं भवति । काले प्रदेशप्रचयो यस्मान्नास्तीति निर्दिष्टं। मुन्नं पेळल्पट्ट द्रव्यषट्कमे कालद्रव्यदिदं रहितमादोडे पंचास्तिकायम ब संजयनुळ्ळुदक्कुदेके दोडे काले कालद्रव्यदोळु प्रदेशप्रचयमावुदोंदु कारणदिदमिल्लमदु कारणदिदमितु प्रदेशप्रचय. मनु वस्तिकायगळेदु परमागमवाळु पेळल्पटुदु। अनंतरं नवपदात्थंगळं पेन्दपं: णव य पदत्था जीवाजीवा ताणं च पुण्णपावदुगं । आसवसंवरणिज्जरबंधा मोक्खो य होतित्ति ॥६२१॥ नव पदार्थाः जीवाजीवास्तेषां पुण्यपापद्वयमानवसंवरनिर्जराबंधा मोक्षश्च भवतीति ॥ संख्यातासंख्यातानन्तप्रदेशस्कन्धानां मध्ये स्निग्धगुणस्कन्धाः रूक्षगुणस्कन्धाश्च द्विगुणाधिकाः ते बन्धे हीनगुणस्कन्धं परिणामयन्ति । तत्त्वार्थेऽपि "बन्धेऽधिको पारिणामिको च" इत्युक्तत्वात् ॥६१९॥ इति २० फलाधिकारः । अथ पञ्चास्तिकायानाह प्रागुक्तद्रव्यषट्कं अकालं कालद्रव्यरहितं पञ्चास्तिकायसंज्ञकं भवति, कूतः ? कालद्रव्ये प्रदेशप्रचयो यतो नास्ति ततः कारणात् इति प्रदेशप्रचययुता अस्तिकाया इत्युक्तं परमागमे ॥६२०॥ अथ नवपदार्थानाह संख्यात, असंख्यात और अनन्तप्रदेशी स्कन्धोंके मध्यमें दो अधिक गुणपाले स्निग्ध स्कन्ध या रूक्ष स्कन्ध बन्धके होनेपर हीन गुणवाले स्कन्धको अपने रूप परिणमाते हैं। २५ तत्त्वार्थ सूत्र में भी कहा है कि बन्धके होनेपर अधिक गुणवाला परिणामक होता है ।।६१९॥ इस प्रकार फलाधिकार समाप्त हुआ। अब पाँच अस्तिकायोंको कहते हैं पहले कहे गये छह द्रव्योंमें-से कालद्रव्यको छोड़कर पंचास्तिकाय कहलाते हैं । क्योंकि कालद्रव्यमें प्रदेशोंका प्रचय नहीं है अर्थात् कालाणु एकप्रदेशी होता है। और परमागममें ३० प्रदेशसमूहसे युक्तको अस्ति काय कहा है ॥६२०॥ नौ पदार्थोंको कहते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy