SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ८१३ युमतीतानागतकालापेयिदं दीर्घातरस्थायियुमक्कुमिल्लिगुपयोगिश्लोकमिदु : "निमित्तमांतरं तत्र योग्यता वस्तुनि स्थिता। बहिन्निश्चयकालस्तु निश्चितं तत्त्वदर्शिभिः ॥" [ उपलक्षणानुवादाधिकारंतिदुदु। छद्दव्वावट्ठाणं सरिसं तियकाल अट्ठपज्जाये । वेंजणपज्जाये वा मिलिदे ताणं ठिदित्तादो ॥५८१॥ षड्द्रव्यावस्थानं सदृशं त्रिकालात्यपर्यायान् । व्यंजनपर्यायान्वा मिलिते तेषां स्थितित्वात् ॥ षड्व्यं गळगमवस्थानं सदृशमेयक्कुमेके दोडे त्रिकालार्थपर्यायंगळमं मेणु व्यंजनपव्यंगळमं कूडिदोडे या षड्द्रव्यंगळगे स्थितियवकुमप्पुरिदं अर्थव्यंजनपव्यंगळे बुवुमे तुदोडे "सूक्ष्माः १० अवाग्गोचराः अचिरकालस्थायिनोऽस्य॑पर्यायाः, स्थूलाः वाग्गोचराः चिरकालस्थायिनो व्यंजनपर्यायाः" एंदितप्प लक्षणमनुळ्ळुवप्पुवु । एयदवियम्मि जे अत्थपज्जया विजणपज्जया चावि । तीदाणागदभूदा तावदियं तं हवदि दव्वं ।।५८२।। एकस्मिन् द्रव्ये ये अर्थपर्यायाः व्यंजनपर्यायाश्चापि । अतीतानागतभूताः तावत्तद्भवति १५ द्रव्यम् ॥ व्यवहारकालः वर्तमानापेक्षया उत्पन्नप्रध्वंसो अतीतानागतापेक्षया दीर्घान्तरस्थायी भवति । अत्रोपयोगी श्लोकः निमित्तमान्तरं तत्र योग्यता वस्तुनि स्थिता । बहिनिश्चयकालस्तु निश्चितं तत्त्वदर्शिभिः ॥१॥ इत्युपलक्षणानुवादाधिकारः ।।५८०॥ षड्द्रव्याणां अवस्थानं सदृशमेव भवति त्रिकालभवेषु सूक्ष्मावाग्गोचराचिरस्थायर्थपर्यायेषु तद्विपरीतलक्षणव्यंजनपर्यायेषु वा मिलितेषु तेषां स्थितत्वात् ॥५८१॥ इदमेव समर्थयति वस्तुमें रहनेवाली योग्यता तो अन्तरंग निमित्त है और निश्चय काल बाह्य निमित्त है ऐसा तत्त्वदर्शियोंने निश्चित किया है ।। ५८० ।। उपलक्षणानुवाद अधिकार समाप्त हुआ। छहों द्रव्योंका अवस्थान-ठहरनेका काल बराबर एक समान है,क्योंकि तीनों कालोमें होनेवाली सूक्ष्म, वचनके अगोचर और क्षणस्थायी अर्थपर्याय तथा उनसे विपरीत लक्षणवाली व्यंजन पर्यायोंके मिलनेपर उन द्रव्योंकी स्थिति होती है ।। ५८१ ।। इसीका समर्थन करते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy