SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ १० १५ २० २५ गो० जीवकाण्डे आढयनप्प सुखितनप्प अनालस्यनप्प निरुपहतनप्प जीवंगक्कुमावुदों दुच्छ्वासनिश्वासम - दो प्राण दितु पेळपट्टुवु । सप्तोच्छ्वासमों दु स्तोकमक्कुं । सप्तस्तोकंगळो दु लवमे बु अट्ठत्तीसद्धलवा नाली बे नालिया मुहुत्तं तु । बुदवकुं । एगसमयेण हीणं भिण्णमुत्तं तदो सेसं || ५७५ ।। ८१० अष्टात्रिंशदर्द्धलवा: नाडी नाडिके मुहूर्त्तस्तु । एकसमयेन होनो भिन्नमुहूत्तंस्ततः शेषः ॥ मूवते दुवरे लवेगळु घळिगे बुदवकुं । द्विघळिगेगळोंदु मुहूर्त्तमवकुं । तु मत्ते एकसमर्यादंद होनमाद मुहूतं भिन्नमुहूर्तमंत मुहूर्त्तमुत्कृष्टमक्कुं । ततः मुंदे द्विसमयोनाडद्यावल्यसंख्यातैकभागपय्र्यंतमाद शेषंगळ नितुमंत मुहूतंगळे यवु । इल्लिगुपयोगियप्प गाथासूत्रमिदु : ससमयमावळि अवरं समऊण मुहुत्तयं तु उक्कस्सं । मज्झासंखवियप्पं वियाण अंतोमुहुत्तमिणं ॥ [ ] समयाधिकावलि जघन्यांतम्मुहुर्तमक्कुं । समयोनमुहूर्तमुत्कृष्टांत मुंह मक्कं । मध्यदअसंख्यातविकल्पमं मध्यमांत मुंहूतंगळे विदनरि । दिवसो पक्खो मासो उडु अयणं वस्तमेवमादी हु | संखेज्जासंखेज्जाणं ततवो होदि ववहारो ||५७६॥ दिवसः पक्षो मास ऋतुरयनं वर्षमेवमादिः खलु । संख्याता संख्यातानंततो भवति व्यवहारः ॥ सुखिनः अनलसस्य निरुपहतस्य यो जीवस्य उच्छ्वासनिश्वासः स एव एकः प्राण उक्तो भवेत् । सप्तोच्छ्वासाः स्तोकः । सप्तस्तोका लवः ॥ ५७४|| सार्धाष्टा त्रिशल्लवा नाली घटिका । द्वे नाल्यो मुहूर्तः । स चैकसमयेन हीनो भिन्नमुहूर्तः, उत्कृष्टान्तमुहूर्त इत्यर्थः । ततोऽग्रे द्विसमयोनाद्या आवल्यसंख्या तक भागान्ताः सर्वेऽन्तर्मुहूर्ताः ||५७५॥ अत्रोपयोगि गाथासूत्रम् ससमयमावलि अवरं समऊणमुहुत्तयं तु उक्कस्सं । मज्झासंख वियप्पं वियाण अंतोमुहुत्तमिणं ॥ १॥ ससमयाधिकावलिः जघन्यान्तर्मुहूर्तः समयोनमुहूर्तः उत्कृष्टान्तर्मुहूर्तः । मध्यमा असंख्यातविकल्पा मध्यमान्तर्मुहूर्ताः, इति जानीहि ॥१॥ निश्वास होता है । उसीको प्राण कहते हैं। सात उच्छ्वासका एक स्तोक और सात स्तोकका एक लव होता है ।। ५७४ ॥ • साढ़े अड़तीस लवकी एक नाली होती है, उसे घटिका कहते हैं । दो नालीका मुहूर्त ३० होता है । एक समयहीन मुहूर्तको भिन्न मुहूर्त कहते हैं, यह उत्कृष्ट अन्तर्मुहूर्त है। इससे आगे दो समयहीन आदिसे लेकर आवलीके एक असंख्यात भाग पर्यन्त सब अन्तर्मुहूर्त होते हैं ।। ५७५ ।। यहाँ उपयोगी गाथा सूत्रका अर्थ इस प्रकार है Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy