SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ८०७ जीवपुद्गलंगळोळु परिणामादिपरत्वापरत्वंगळु काणल्पडुगुं । धर्माद्यमूर्त्तद्रव्यंगळोळु परिणामादिगळे ते दोर्ड पेन्दपं: धम्माधम्मादीणं अगुरुगलहुगं तु छहिहि वड्ढीहिं । __ हाणीहि वि बड्ढंतो हायंतो वट्टदे जम्हा ॥५६९।। धर्माधर्मादीनां अगुरुलघुकस्तु षड्भिरपि वृद्धिभिर्हानिभिरपि वर्द्धमानो होयमानो वर्तते ५ यस्मात् ॥ आवुदोंदु कारणदिदं धर्माधर्मादिद्रव्यंगळ अगुरुलघुगुणाविभागप्रतिच्छेदंगळु स्वद्रव्यत्वक्के निमित्तमप्प शक्तिविशेषंगळु षड्वृद्धिळिदं षड्हानिळिदं वर्द्धमानंगळु होयमानंगळुमागुत्तं परिणमिसुववु । कारणं मुख्यकालमेयक्कुं। ण य परिणमदि सयं सो ग य परिणामेइ अण्णमण्णेहि । विविहपरिणामियाणं हवदि हु कालो सयं हेदू ॥५७०॥ न च परिणमति स्वयं सः न च परिणामयति अन्यदन्यैः। विविधपरिणामिकानां भवति हु कालः स्वयं हेतुः ॥ ___ सः कालः आ कालं न च परिणमति संक्रमविधानदिदं स्वकीयगुणंगळिदं अन्यद्रव्यदोळ्परिणमिसदु । यतीगळु परद्रव्यगुणंगळगे तन्नोळु संक्रमदिदं परिणमनमिल्लत मत्तं हेतु कर्तृत्वदिदं १५ अन्यद्रव्यमनन्यगुणंगळोळकूडि न च परिणमयति परिणमनमं माडिसदु । मत्तेने दोडे विविधपरिणामिकानां विविधपरिणामिगळप्प द्रव्यंगळ परिणमनक्के कालं ताने उदासीननिमित्तमक्कुं। कालं अस्सिय दव्वं सगसगपज्जायपरिणदं होदि । पज्जायावहाणं सुद्धणए होदि खणमेत्तं ॥५७१॥ कालमाश्रित्य द्रव्यं स्वस्वपर्यायपरिणतं भवति । पर्यायावस्थानं शुद्धनये भवति क्षणमात्रं ॥ २० यतः धर्माधर्मादीनां अगुरुलघुगुणाविभागप्रतिच्छेदा स्वद्रव्यत्वस्य निमित्तभूतशक्तिविशेषाः षड्वृद्धिभिर्वर्धमाना षड्ढानिभिश्च हीयमानाः परिणमन्ति ततः कारणात्तत्रापि च मुख्यकालस्यैव कारणत्वात् ॥५६९।। स कालः संक्रमविधानेन स्वगुणैरन्यद्रव्ये न परिणमति । न च परद्रव्यगुणान् स्वस्मिन् परिणामयति । नापि हेतुकर्तृत्वेन अन्यद् द्रव्यम् अन्य गुणैः सह परिणामयति । किं तर्हि ? विविधपरिणामिकानां द्रव्याणां परिणमनस्य स्वयमुदासीननिमित्तं भवति ॥५७०॥ अपरत्व उपकार कालके ही कहे गये हैं और ये जीव और पुद्गलमें ही देखे जाते हैं ॥५६८॥ तब धर्मादि अमूर्तद्रव्योंमें वर्तना कैसे होती है।यह बतलाते हैं यतः धर्म, अधर्म आदिमें अपने द्रव्यत्वमें निमित्त भूत शक्ति विशेष अगुरुलघु नामक गुणके अविभागी प्रतिच्छेद छह प्रकारकी वृद्धिसे वर्धमान और छह प्रकारको हानिसे हीयमान होकर परिणमन करते हैं। इस कारणसे वहाँ भी मुख्य काल ही कारण है ॥५६९।। वह काल संक्रमविधानके द्वारा अपने गणोंसे अन्य द्रव्यके रूपमें परिणमन नहीं करता। और अन्य द्रव्यके गुणोंको अपने रूपमें भी नहीं परिणमाता। हेतुकर्ता होकर अन्य द्रव्यको अन्य द्रव्य के गुणोंके साथ भी नहीं परिणमाता। किन्तु अनेक रूपसे स्वयं परिणमन करनेवाले द्रव्योंके परिणमनमें उदासीन निमित्त होता है ॥ ५७० ।। ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy