SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Go! कर्णाटवृत्ति जीवतत्त्वप्रदीपिका गदिठाणोग्गहकिरिया जीवाणं पोग्गलाणमेव हवे । धम्मतिये ण हि किरिया मुक्खा पुण साधगा होति ॥५६६॥ गतिस्थानावगाहक्रियाः जीवानां पुद्गलानामेव भवेयुः। धर्मत्रये न हि क्रियाः मुख्या पुनः साधका भवंति ॥ गतिस्थानावगाहक्रियगळेबी मूरं जीवंगळगं पुद्गलंगळगेयप्पुवु । धर्मत्रये धर्माधर्मा- ५ काशंगळे बी मूरुं द्रव्यंगळोळु न हि क्रिया क्रियेयिल्लेके दोडे स्थानचलनमुं प्रदेशचलनमुमिल्लमप्पुरदं । पुनः मत्तेने बोडे धादिद्रव्यंगळु गत्यादिगळ्गे मुख्यसाधकंगळप्पुवु अदेंते बोडे : जत्तस्स पहं ठत्तस्स आसणं णिवसगस्स वसदी वा। गदिठाणोग्गहकरणे धम्मतियं साधगं होदि ॥५६७॥ गच्छतः पंथाः तिष्ठतः आसनं निवसकस्य वसतिरिव गतिस्थानावगाहकरणे धर्मत्रयं १० साधकं भवति ॥ नडेवंगे बट्टियं कुल्लिप्पवंगासनमुं इप्पवंगे निवासमुदितु गतिस्थानावगाहकरणकोळ साधकंगळप्पुवंत धर्मत्रयमुं गमनादिकरणदोळु साधकमक्कुं। कारणमक्कुम बुदत्थं । वत्तणहेदू कालो वत्तणगुणमविय दव्वणिचयेसु । कालाधारेणेव य वट्ठति सव्वदव्वाणि ॥५६८॥ वर्तनाहेतुः कालो वर्त्तनगुणोपि च द्रव्यनिचयेषु । कालाधारेणैव वत्तते सर्वद्रव्याणि ॥ 'गिजंतमप्प वृतू ई धातुविनत्तणदं कर्मदोळं मेण्भावदोळं स्त्रीलिंगदोळं वर्तना एंदितु शब्दस्थितियक्कु। वत्यंते वर्तनमात्रं वा वर्तना । धादिद्रव्यंगल्गे स्वपर्यायनिवृत्तियं कुरुत्तु गतिस्थानावगाहनक्रियास्तिस्रः जीवपुद्गलयोरेव भवन्ति, धर्माधर्माकाशेषु क्रिया नहि स्थानचलनप्रदेशचलनयोरभावात् । किं तर्हि ? धर्मादिद्रव्याणि गत्यादीनां मुख्यसाधिकानि भवन्ति ॥५६६।। तद्यथा- २० गच्छतः पन्थाः, तिष्ठतः आसने, निवसतो निवासो, यथा गतिस्थानावगाहकरणे साधका भवन्ति तथा धर्मादित्रयमपि साधकं कारणमित्यर्थः ॥५६७।। णिजन्तात् वृतूञ्धातोः कर्मणि भावे वा वर्तनाशब्दव्यवस्थितिः वय॑ते वर्तनमात्र वेति । धर्मादि गति, स्थिति और अवगाह ये तीन क्रियाएँ जीव और पुद्गलमें ही होती हैं। धर्म, अधर्म और आकाशमें क्रिया नहीं है। क्योंकि न तो ये अपने स्थानको छोड़कर अन्य स्थानमें २५ जाते हैं और न इनके प्रदेशों में ही चलन होता है। किन्तु ये धर्मादि द्रव्य, गति आदि क्रियाओं में मुख्य साधक होते हैं ॥ ५६६ ॥ वही कहते हैं जैसे जाते हुएको मार्ग, बैठनेवालेको आसन, निवास करनेवालेको निवासस्थान, चलने, ठहरने, अवगाह करनेमें साधक होता है, उसी तरह धर्मादि तीन द्रव्य भी सहायक ३० कारण होते हैं ।। ५६७ ॥ णिजंत वृत्ञ् धातुसे कर्ममें अथवा भावमें वर्तना शब्द निष्पन्न होता है । सो वर्ते या वर्तन मात्र वर्तना है। धर्मादि द्रव्य अपनी-अपनी पर्यायोंकी निर्वृतिके प्रति स्वयं ही १. म वृत्तिगे णिजंतदत्तणिंद । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy