SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ नरकजघन्यायुष्याद्युपरिम ग्रैवेय कावसानेषु । मिथ्यात्वसंश्रितेन हि भवस्थितिर्भाविता बहुशः ॥ नरकजघन्यायुष्यं मोदगोंडु मेरो युपरिग्रैवेयकावसानमादायुष्यस्थितिगलोळु मिथ्यात्वोदयदोळकूडिदजीवनदं भवस्थितिगळनुभविसल्पद्रुवु बहुवारं हि स्फुटमागि। भावपरितनं पेल्पडुगुंःपंचेंद्रियसंज्ञिपर्य्याप्तकं मिथ्यादृष्टि यावनानुमो जीवं स्वयोन्यस जघन्यज्ञानावरणप्रकृतिस्थितियनंतकोटिकोटियं माळकुमा जीवंगे कषायाध्यवसायस्थानं गळ संख्या तलोकप्रमितंगळु षट्स्थानपतितंगळा जघन्यस्थितिगे योग्यंगळप्पुवल्लि सर्व्वजघन्यस्थितिबंधाध्यवसायस्थाननिमित्तंगळु १० अनुभागबंधाध्यवसायस्थानंगळ संख्यात लोकप्रमितंगळप्पुवितु सर्व्वजघन्यस्थितियनु सर्व्वजघन्यकषायाध्यवसायस्थानमं सर्वजघन्यमनुभागबंधाध्यवसायस्थानमुमं पोद्दिदंगे तद्योग्यस जघन्यं योगस्थानमक्कुमा स्थितिकषायाध्यवसायानुभागस्थानंगळगे द्वितीयमसंख्येय भागवृद्धियुक्तं योग ५ ७९६ गो० जीवकाण्डे समाप्ति माडल्पवितु परिभ्रमिसि बंदा जीवं पूर्वोक्तजघन्यस्थितियनारकनादनित वेल्ल मेकभवपरिवर्तनमक्कुं । इल्लिगुपयोगियप्पार्थ्यावृत्तं । - १५ त्सागरोपमाणि परिसमाप्यन्ते । एवं भ्रान्त्वागत्य पूर्वोक्तजघन्यस्थितिको नारको जायते । तदा तदेतत्सर्व भवपरिवर्तनं भवति । अत्रोपयोग्यार्यावृत्तं -- नरक जघन्यायुष्याद्युपरिमग्रैवेयकावसानेषु । मिथ्यात्वसंश्रितेन हि भवस्थितिर्भाविता बहुशः ॥ नरकजघन्यायुष्य। द्युपरिमग्रैवेयकावसानायुष्या स्थितौ मिथ्यात्वोदयाश्रितजीवेन भवस्थितयोऽनुभविता बहुवारं स्फुटम् । भावपरिवर्तनमुच्यते - कश्चित्पञ्चेन्द्रियसंज्ञिपर्याप्तकमिथ्यादृष्टिर्जीवः स्वयोग्य सर्वजघन्यां ज्ञानावरण२० प्रकृतिस्थिति अन्तः कोटाकोटिप्रमितां बध्नाति । सागरोपमैककोट्या उपरि द्विवारकोट्या मध्यं अन्तः कोटाकोटिरित्युच्यते । तस्य जीवस्य कषायाध्यवसायस्थानानि असंख्येयलोकप्रमितानि षट्स्थानपतितानि जघन्यस्थितियोग्यानि । तत्र सर्वजघन्यकषायाध्यवसायस्थान निमित्तानि अनुभागाध्यवसायस्थानानि असंख्येयलोकप्रमितानि । एवं सर्वजघन्य स्थिति सर्वजघन्यकषायाध्यवसायस्थानं सर्वजघन्यानुभागबन्धाध्यवसायस्थानं च प्राप्तस्य तद्योग्य सर्वजघन्यं योगस्थानं भवति । तेषामेव स्थितिकषायाध्यवसायानुभागस्थानानां द्वितीयं असंख्येय २५ प्रारम्भ करता है । तब यह सब भवपरिवर्तन होता है । इस विषय में उपयोगी आर्याच्छन्दका अभिप्राय - मिथ्यात्व के उदयसे जीवने नरककी जघन्य आयुसे लेकर उपरिमत्रैवैयक तककी आयु प्रमाण भवस्थितियाँ अनेक बार भोगीं । भावपरिवर्तन कहते हैं - कोई पंचेन्द्रिय संज्ञी पर्याप्तक मिथ्यादृष्टि जीव अपने योग्य सबसे जघन्य ज्ञानावरणकर्मकी अन्तःकोटाकोटी सागर प्रमाण स्थितिका बन्ध करता है । ३० एक कोटि सागरके ऊपर और कोटाकोटी सागरके मध्यको अन्तःकोटाकोटी सागर कहते हैं। उस जीवके जघन्यस्थितिबन्धके योग्य छह प्रकारकी हानिवृद्धिको लिये असंख्यात लोक प्रमाण कषायाध्यवसाय स्थान होते हैं । तथा सर्वजघन्य कषायाध्यवसाय स्थान में निमित्त असंख्यात लोक प्रमाण अनुभागाध्यवसाय स्थान होते हैं। इस प्रकार सबसे जघन्य स्थिति, सबसे जघन्य कषायाध्यवसाय स्थान और सबसे जघन्य अनुभागबन्धाध्यवसाय३५ स्थानको प्राप्त जीवके उसके योग्य सबसे जघन्य योगस्थान होता है । पुनः उन्हीं स्थिति, कषायाध्यवसाय और अनुभागस्थानोंका असंख्यात भागवृद्धिको लिये हुए दूसरा योगस्थान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy