SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ ७७६ गो. जोवकाण्डे पद्मलेश्येयजीवंगळ्गे स्पर्श पेळल्पडुगुं : पम्मस्स य सट्ठाणसमुद्घाददुगेसु होदि पढमपदं । अडचोद्दस भागा वा देसूणा होति णियमेण ॥५४८॥ पद्मलेश्यायाः स्वस्थानसमुद्घातविकेषु भवति प्रथमपदं । अष्टचतुर्दश भागा वा देशोना ५ भवंति नियमेन। पद्मलेश्याजीवंगळो वाशब्ददिदं स्वस्थानस्वस्थानपददोळमपेन्द लोकासंख्यातकभागं स्पर्शमक्कुं = २१ विहारदत्स्वस्थानदोळु प्रथमपदं स्पर्श किंचिदूनाष्टचतुर्दशभागमक्कुमंत वेदना कथायवैक्रियिकसमुद्घातपदंगळोळमष्टचतुर्दशभागं किंचिदूनमागियक्कुं। मारणांतिकसमुद्घात दोळं किंचिदूनाष्टचतुर्दशभागमेयक्कुमेक दोडे पद्मलेश्याजीवंगळु पृथिव्यन्वनस्पतिगळोळु पुट्टरप्पु१० दरिदं । तैजससमुद्घातदोळं आहारकसमुद्घातदोळं पद्मलेश्याजीवंगळगे प्रत्येक संख्यातघनांगुलमे स्पर्शमक्कु केवलिसमुद्घातमा लेश्याजीवंगळोळ संभवमप्पुरिदमिल्लि : ___ उववादे पढमपदं पणचोद्दसभागयं देसूणं । उपपादे प्रथमपदं पंचचतुर्दशभागा देशोनाः। उपपाददोळु प्रथमपदं स्पर्श शतारसहस्रारपय्यंतं पद्मलेश्याजीवं संभवमप्पुर पंचचतुर्दश१५ भागंगळु किंचिदूनंगलप्पुवु ५- । शुक्ललेश्याजीवंगळ्गे स्पर्शमं पेळ्दपं: सुक्कस्स य तिट्ठाणे पढमो छच्चोद्दसा हीणा ॥५४९।। शुक्ललेश्यायाः त्रिस्थाने प्रथमः षट्चतुर्दश भागाः होनाः ॥ १४ पद्मलेश्यानां वाशब्दात्स्वस्थानस्वस्थानपदे प्रागुक्तलोकासंख्यातैकभागः स्पर्शो भवतिऋ२१ । विहारव स्वस्थाने वेदनाकषायवैक्रियिकसमुद्घातेषु च किंचिदूनाष्टचतुर्दशभागः । मारणान्तिकसमुद्धातेऽपि तथैव २० पद्मलेश्यजीवानां पृथिव्यब्बनस्पतिषत्पत्तिसंभवात् । तैजसाहारकसमुद्घातयाः संख्यातधनाङ्गुलानि ६ १ केवलिसमुद्घातोऽत्र नास्ति ॥५४८॥ उपपादपदे स्पर्शः शतारसहस्रारपर्यन्तं पद्मलेश्यासंभवात् पञ्चचतुर्दशभागाः किंचिदूना भवन्ति । ५ - । पद्मलेश्यावाले जीवोंका स्वस्थानस्वस्थानपदमें पूर्वोक्त प्रकारसे लोकका असंख्यातवा भाग स्पर्श होता है। विहारवत्स्वस्थानमें और वेदना कषाय तथा वैक्रियिक समुद्घातोंमें २५ कुछ कम आठ भाग स्पर्श होता है । मारणान्तिक समुद्घातमें भी चौदहमें-से कुछ कम आठ भाग स्पर्श होता है,क्योंकि पद्मलेश्यावाले जीव पृथिवीकाय, जलकाय और वनस्पतिकायमें उत्पन्न होते हैं। तैजस और आहारक समुद्घातमें स्पर्श संख्यात घनांगुल है। केवलीसमुद्घात इस लेश्यामें नहीं होता ॥५४८।। पद्मलेश्यावालोंका उपपाद शतार- सहस्रार स्वर्गपर्यन्त सम्भव होनेसे उपपादपदमें ३० स्पर्श चौदह भागोंमें से कुछ कम पाँच भाग होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy