SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ७०५ लेश्यानां कृष्णादिसव्वळेश्यगळ उत्कृष्टात् उत्कृष्टदत्तणिवं अनंतरस्वलेश्यास्थानविकल्पदोळु अवरहानिः अनंतैकभागहानियक्कुं । एके दोडुत्कृष्टलेश्योदयस्थानकमप्पुरिंदमनंतरोव्वंकस्थानदोळनंतैकभागहानियक्कुमप्पुरिदं । अवरस्मात् सर्वलेश्यगळ जघन्यस्थानवतणिदं स्वस्थाने स्वस्थानदोळु अवरवृद्धिः अनंतभागवृद्धिये अक्कुमेक दोड लेश्याजघन्यस्थानंगळनितुमष्टांकंगळप्पुरिंदमनंतरस्थानंगळोळु अनंतभागवृद्धिये नियमदिदमक्कुमेके दोडा जघन्यमा षट्स्थानादियप्पुरिदं। ५ उत्तरस्थानमनंतैकभागवृद्धिस्थानमक्कुमप्पुरिदं । अवरस्मात् सर्व्वलेश्येगळ जघन्यस्थानदत्तणिदं परस्थाने परस्थानसंक्रमणदोळ अनंतरस्थानदोळु हानिः अनंतगुणहानिये नियमाद् भवति नियमदिमक्कुमेकदोडे शुक्ललेश्याजघन्यदिदमनंतरपद्मलेश्यास्थानदोळनंतगुणहानि नियमदिम तक्कुमंत कृष्णालेश्याजघन्यदिदमनंतरनीललेश्यास्थानदोळ्मनंतगुणहानियक्कुमितेल्ला लेश्यगळामक्कुं॥ संकमणे छठाणा हाणिसु वड्ढीसु होति तण्णामा। परिमाणं च य पुव्वं उत्तकम होदि सुदणाणे ॥५०६॥ संक्रमणे षट्स्थानानि हानिषु वृद्धिषु भवंति तन्नामानि । परिमाणं च पूर्वमुक्तक्रमो भवति श्रुतज्ञाने॥ ई संक्रमणदोळु हानिगोळं वृद्धिगळोळं षड्वृद्धिगर्छ षड्हानिगळं मप्पुवु । तद्धिहानिगळ पेसर्गळुमवर प्रमाणंगळमं मुन्नं श्रुतज्ञानमार्गणयोळ्पेळ्द क्रममेयक्कु दरिदतेंदोडे अनंत- १५ __ कृष्णादिसर्वलेश्योत्कृष्टादनन्तरस्वलेश्यास्थानविकल्पे अवरहानिः अनन्तकभागहानिर्भवति, कुतः ? तदनन्तरस्योर्वङ्कात्मकत्वात् । सर्वलेश्यानां जघन्यात्पुनः स्वस्थाने अवरवृद्धिः अनन्तकभागवृद्धिरेव भवति । कुतः ? तज्जघन्यानामष्टांकरूपत्वात् । सर्वलेश्याजघन्यस्थानात् परस्थानसंक्रमणेऽनन्तरस्थाने अनन्तगुणहानिरेव नियमाद्भवति । कुतः? शुक्ललेश्याजघन्यादनन्तरपालेश्यास्थानवत्कृष्णलेश्याजघन्यादनन्तरनीललेश्यास्थानेऽपि तद्धानेरेव संभवात् । एवं सर्वलेश्यानां भवति ॥५०५॥ २० अस्मिन् संक्रमणे हानिषु वृद्धिषु च षड्वृद्धयः षड्ढानयश्च भवन्ति । तासां नामानि प्रमाणानि च पूर्व कृष्ण आदि सब लेश्याओंके उत्कृष्ट स्थानमें जितने परिणाम होते हैं, उनसे उत्कृष्ट स्थानके समीपवर्ती उसी लेश्याके स्थानमें 'अवरहानि' अर्थात् उत्कृष्ट स्थानसे अनन्त भाग हानिको लिये हुए परिणाम होते हैं, क्योंकि उत्कृष्टके अनन्तरवर्ती परिणाम उर्वकरूप होता है और अनन्त भागकी संदृष्टि उर्वक है। तथा सब लेश्याओंके जघन्य स्थानसे उसी लेश्यामें २५ उसके समीपवर्ती स्थानमें अनन्त भागवृद्धि ही होती है, क्योंकि उनके जघन्य अष्टांकरूप होते हैं। सब लेश्याओंके जघन्य स्थानसे परस्थानसंक्रमण होनेपर उसके अनन्तरवर्ती स्थानमें अनन्त गुणहानि ही नियमसे होती है। क्योंकि शुक्ललेश्याके जघन्य स्थानके अनन्तर जो पद्मलेश्याका उत्कृष्ट स्थान है, उसीकी तरह कृष्णलेश्याके जघन्य स्थानके अनन्तर जो नीललेश्याका उत्कृष्ट स्थान है, उनमें भी अनन्त गुणहानि ही सम्भव है। इसी ३० प्रकार सब लेश्याओंमें जानना ॥५०५।। इस संक्रमणमें हानि और वृद्धिमें छह हानियाँ और छह वृद्धियाँ होती हैं। उनके १. म अकस्मात् अवरवृद्धि स. । २. म हानिः हानिये । mernama Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy