SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ गो० जीवकाण्डे इत्यादिलक्षणंगळु देशविरतरुगळ्गे ग्रंथांतरदोरियल्पडुवुवु । जीवा चोदसभेया इंदियविसया तहट्ठवीसं तु । जे तेसु णेव विरया असंजदा ते मुणेयव्वा ॥४७८॥ जीवाश्चतुर्दशभेदाः इंद्रियविषयास्तथाष्टाविंशतिः तु। ये तेषु नैव विरताः असंयतास्ते ५ मंतव्याः ॥ पदिनाल्कं जीवभेदंगळोळं तु मत्ते इंद्रियविषयंगप्पितेंटुभेदं गोळमाक्लंबरु विरतरलदवर्गळु असंयतरे दरियल्पडुवरु। पंचरस पंचवण्णा दो गंधा अट्ठफाससत्तसरा । मणसहिदट्ठावीसा इंदियविसया मुणेदव्वा ॥४७९।। ___ पंचरसाः पंचवर्णाः द्वौ गंधौ अष्टस्पर्शाः सप्तस्वराः। मनः सहिताष्टविंशतिरिद्रियविषया मंतव्याः ॥ ___ तिक्तकटुकषायाम्लमधुरमेंब पंचरसंगळु श्वेतपीतहरितारुणकृष्णमेब पंचवणंगळुसुगंधदुग्गंधर्म बरडु गंधमु मृदुकर्कशगुरुलघुशीतोष्णस्निग्धरूक्षमब अष्टस्पर्शगळु षड्जऋषभगांधार मध्यम-पंचमधैवतनिषादमेब सरिगमपद निगळप्पसप्तस्वरंगळु कूडिवितिद्रियविषयंगळिप्पत्ते १५ मनोविषयमोदितु इंद्रियनोइंद्रियविषयंगळष्टाविंशतिप्रमितंळेतु मंतव्यंगळक्कु । अनंतरं संयममार्गणयोळु जीवसंख्ययं पेळ्दपं: पमदादिचउण्हजदी सामाइयदुगं कमेण सेसतियं । सत्तसहस्सा णवसय णवलक्खा तीहि परिहीणा ॥४८०॥ प्रमत्तादिचतुर्णां युतिः सामायिकद्विकं क्रमेण शेषत्रयं । सप्तसहस्र नवशतं नवलक्षं त्रिभिः २० परिहोनानि॥ चतुर्दशजीवभेदाः, तु-पुनः इन्द्रियविषयाः अष्टाविंशतिः तेषु ये नैव विरतास्ते असंयता इति मन्तव्याः ।।४७८॥ रसाः-तिक्तकटुककषायाम्लमधुराः पञ्च । वर्णाः-श्वेतपीतहरितारुणकृष्णाः पञ्च । गन्धौ सुगन्धदुर्गन्धौ द्वौ । स्पर्शाः मदुकर्कशगुरुलघु-शीतोष्णस्निग्धरूक्षाः अष्टौ। स्वराः-षड्ज-ऋषभ-गान्धार-मध्यम-पञ्चम-धैवत२५ निषादा सरिगमपधनिरूपाः सप्त एते इन्द्रियविषयाः सप्तविंशतिः । मनोविषय एकः, एवमष्टाविंशतिर्म न्तव्यः ॥४७९।। अथ संयममार्गणायां जीवसंख्यामाह चौदह प्रकारके जीव और अट्ठाईस इन्द्रियोंके विषय, इनमें जो विरत नहीं हैं,वे असंयमी जानना ॥४७८॥ तीता, कटुक, कसैला, खट्टा, मीठा ये पाँच रस हैं। श्वेत, पीला, हरा, लाल, काला ये ३० पाँच वर्ण हैं । सुगन्ध, दुर्गन्ध ये दो गन्ध हैं। कोमल, कठोर, भारी, हल्का, शीत, उष्ण, चिकना, रूखा ये आठ स्पर्श हैं । षड्ज, ऋषभ, गान्धार, मध्यम, पंचम, धैवत, निषाद ये पा रे ग म प ध नि रूप सात स्वर हैं । ये सत्ताईस इन्द्रियविषय हैं और एक मनका विषय है । इस प्रकार अट्ठाईस विषय जानना ।।४७९।। अब संयम मागंणामें जीवोंकी संख्या कहते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy