SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ६८६ गो० जीवकाण्डे मनोभय पूर्व्वमं पठयिसि मत्ते परिहारविशुद्धिसंयममं पोद्दिदंगे तदुत्कृष्टकालं संभविलुगुमर्दारदं । 'परिहाराद्धसमेतः षड्जीवनिकायसंकुले विहरन् । पयसेव पद्मपत्रं न लिप्यते पापनिवहेन' | सूक्ष्मलोभकृष्टिगता नुभागमनावनोर्व्वननु भविसुत्तं जीवन उपशमकनागलि भेणु क्षपकनागल मे सः आ जीवं सूक्ष्मसांपरायने बनक्कुं । सूक्ष्मः सांपरायः कषायो यस्य स सूक्ष्मसांपरायः १. एंदी यन्वर्थनामविशिष्ट महामुनि यथाख्यातसंयमिगलोडने किचिदूननक्कुं । २० अणुलोहं वेदंतो. जीवो उवसामगो व खवगो वा । सो सुमसंपराओ जहखाएणूणवो किंचि ||४७४ || अणुलोभं वेदयमानो जीवः उपशमको वा क्षपको वा । स सूक्ष्मसांपरायो यथाख्याते नोनः किचित् ॥ वसंते खीणे वा असुहे कम्मम्मि मोहणीयम्मि । छदुमट्ठो व जिणो वा जहखादो संजदो सो दु || ४७५ || उपशांत क्षीणे वा अशुभ कर्म्मणि मोहनीये छद्मस्थो दा जिनो वा यथाख्यातसंयतः स तु || अशुभमप्प मोहनीयकर्ममुपशांतमागुत्तिरलु मेणु क्षीणमागुत्तं विरलावनोव्वं छद्मस्थं १५ उपशांतकषायनागलि मेणु क्षीणकषायछद्मस्थनागलि मेणु जिनो वा सयोगकेवलियुमयोग केवलियु मेलिस: आजीवं तु मत्ते यथाख्यात संयतने बनक्कु । मोहस्य निरवशेषस्योपशमात्क्षयाच्चादिवसादारभ्य त्रिंशद्वर्षाणि सर्वदा सुखेन नीत्वा संयमं प्राप्य वर्णपृथक्त्वं तीर्थंकरपादमूले प्रत्याख्यानं पठितस्य तदङ्गीकरणात् ॥ उक्तं च ३० परिहारधिसमेतः षड्जीवनिकायसंकुले विहरन् । पयसेव पद्मपत्रं न लिप्यते पापनिवहेन ॥४७३॥ सूक्ष्मलोभ कृष्टिगतानुभागमनुभवन् यः उपशमकः क्षपको वा स जीवः सूक्ष्मसांपरायः स्यात् 1 सूक्ष्म:सांपरायः कषायो यस्येत्यन्वर्थनामा महामुनिः यथाख्यातसंयमिभ्यः किंचिन्न्यूनो भवति ||४७४ || शुभमोहनीय कर्मणि उपशान्ते क्षीणे वा यः उपशान्तक्षीणकषायछद्मस्थः सयोगायोगजिनो वा, सः, तु-पुनः, यथाख्यातसंयतो भवति । मोहस्य निरवशेषस्य उपशमात् क्षयाद्वा आत्मस्वभावावस्थापेक्षा लक्षणं २५ सदा सुखसे बिताकर संयम धारण करके वर्ष पृथक्त्व तक तीर्थंकर के पादमूल में प्रत्याख्यान पढ़नेके पश्चात् परिहारविशुद्धि संयम स्वीकार करना होता है। कहा है- 'परिहारविशुद्धि ऋद्धिसे संयुक्त जीव छह कायके जीवोंसे भरे स्थान में विहार करते हुए भी पाप समूहसे वैसे ही लिप्त नहीं होता, जैसे कमलका पत्ता पानी में रहते हुए भी पानीसे लिप्त नहीं होता' || ४७३ ।। सूक्ष्म कृष्टिको प्राप्त लोभ कषायके अनुभागको अनुभव करनेवाला उपशमक या क्षपक जीव सूक्ष्म साम्पराय होता है। सूक्ष्म साम्पराय अर्थात् कषाय जिसकी है वह सार्थक नामवाला महामुनि यथाख्यात संयमियोंसे किंचित् ही हीन होता है || ४७४ || अशुभ मोहनीय कर्मके उपशान्त या क्षय हो जानेपर उपशान्त कषाय और क्षीण कषाय गुणस्थानवर्ती छद्मस्थ अथवा सयोगी और अयोगी जिन यथाख्यात संयमी होते हैं । १. कलिंद कं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy