SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ६३७ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका क्रमदिदमसंख्यातवारंगळरियल्पडुवुवु । इंतसंख्यातवारं ध्रुवहारभक्तैकैकभागंगळागुत्तं पोपुवंतु पोगल्क : देसोहिमज्झभेदे सविस्ससोवचयतेजकम्मंगं । तेजोभासमणाणं वग्गणयं केवलं जत्थ ।।३९५ । देशावधिमध्यभेदे सविनसोपचयतेजः कार्मणांगं । तेजोभाषामनसां वर्गणां केवलां यत्र ॥ ५ पस्सदि ओही तत्थ असंखेज्जाओ हवंति दीउवही । वासाणि असंखेज्जा होंति असंखेज्जगुणिदकमा ।।३९६।। पश्यत्यवधिस्तत्रासंख्येया भवंति द्वीपोदधयः । वर्षाण्यसंख्येयानि भवंत्यसंख्येयगुणितक्रमाणि ॥ देशावधिमध्यभेदे देशावधिज्ञानमध्यमविकल्पोळु यत्र आवुदानुमो देयोल विस्रसोपचय- १० सहितमप्प तैजसशरीरस्कंधमुम कार्मणशरीरस्कंधमुमं विनसोपचयरहित केवलं तैजसवर्गणेयुमं भाषावर्गणयुमं मनोवर्गणेयुमं पश्यत्यवधिः अवधिज्ञानं प्रत्यक्षमागरिदुमा येडेगळोल क्षेत्रंगळसंख्यातद्वीपोदधिगळप्पुवु। कालंगळुमा येडेगळोळु असंख्यावर्षगळप्पुवा द्वीपोदधिगळं वर्षगळुमसंख्यातंगळागुत्तमुं तैजसशरीरस्कंधस्थानं मोदल्गोंडुत्तरोत्तरंगळसंख्यातगुणितक्रमंगळुमप्पुवु । तत्तो कम्मइयस्सिगिसमयपबद्धं विविस्ससोपचयं । धुवहारस्स विभज्ज सव्वोही जाव ताव हवे ॥३९७।। ___ ततः कार्मणस्यैकसमयप्रबद्धं विविस्रसोपचयं । ध्र वहारस्य विभाज्यं सविधिया॑वत्तावद्भवेत् ॥ विषयद्रव्यं भवति-स । १२-१६ ख । एवं तृतीयादिविकल्पेष्वपि असंख्यातबारपर्यन्तमेष एव क्रमः २० कर्तव्यः ॥३९४॥ तथा सति किं स्यादिति चेदाह देशावधिज्ञानमध्यमविकल्पेषु यत्र सविस्रसोपचयं तैजसशरीरस्कन्धं तदग्रे यत्र तादृशं कार्माणशरीरस्कन्धं तदग्रे यत्र केवलां विविस्रोपचयां तैजसवर्गणां तदने यत्र केवलां भाषावर्गणां तदग्रे केवलां मनोवगणां च अवधिज्ञानं जानाति । तत्र पञ्चसु स्थानेषु क्षेत्राणि असंख्यातद्वीपोदधयः काला असंख्यातवर्षाणि च भवन्ति तथापि उत्तरोत्तरासंख्यातगणितक्रमाणि ॥३९५-३९६॥ भाग दूसरे भेदके विषयभत द्रव्यमें देनेपर तीसरे भेदके विषयभूत द्रव्यका प्रमाण आता है। २५ ऐसा ही क्रम असंख्यात बार पर्यन्त करना चाहिए ॥३९४।। । ऐसा करनेसे क्या होता है यह कहते हैं देशावधिज्ञानके मध्यम भेदोंमेंसे जहाँ देशावधिज्ञान विस्रसोपचय सहित तैजसशरीररूप स्कन्धको जानता है, उससे आगे जहाँ विस्रसोपचय सहित कार्मणस्कन्धको जानता है, उससे आगे जहाँ विस्रसोपचय रहित तैजस वर्गणाको जानता है, उससे आगे जहाँ ३० विनसोपचय रहित भाषावर्गणाको जानता है, उससे आगे जहाँ विस्रसोपचयरहित मनोवर्गणाको जानता है,वहाँ इन पाँचों स्थानोंमें क्षेत्र असंख्यात द्वीप समुद्र और काल असंख्यात वर्ष होता है । तथापि उत्तरोत्तर असंख्यात गुणितक्रम होता है। अर्थात् पहलेसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy