SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ܐ १५ गो० जीवकाण्डे प्रतिपातिगळेयप्पुवु । चरमद्विके परमावधिसर्व्वावधिद्विकदोलु जीवंगळु नियमदिदं मिथ्यात्व - मनविरमणमुमं न च प्रतिपद्यते पोट्र्ववरल्लरदु कारर्णाददमा येरडुमप्रतिपातिगळेयप्पुवदु कारर्णादिदं देशावधिज्ञानं प्रतिपातियुमप्रतिपातियुमप्पुढे बुदु सुनिश्चितं । ६२२ दव्वं खेत्तं कालं भावं पडि रूवि जाणदे ओही । अवदुक्कस्सो वियप्परहिदो दु सव्वोही || ३७६॥ द्रव्यं क्षेत्रं कालं भावं प्रति रूपि जानीते अवधिः । अवरादुत्कृष्टपय्र्यंतं विकल्परहितस्तु सर्व्वावधिः ॥ अवरात् जघन्यविकल्पमोदल्गों डु. उत्कृष्ट विकल्पपर्यंत मसंख्यात लोकमात्रविकल्पमनुवधिज्ञानं द्रव्यमं क्षेत्रमं कालमं भावमं प्रति प्रति प्रतिनियतसीमेयं माडि रूपि पुद्गलद्रव्यमं तत्संबंधिसंसारिजीवद्रव्यमुमं जानीते प्रत्यक्षमागरिगुं । तु मत्त सर्व्वावधिज्ञानं विकल्परहितं जघन्यमध्यमोत्कृष्ट विकल्परहित मक्कुमवस्थितैकरूपमुं हानिवृद्धिरहितमुं परमोत्कर्ष प्राप्तम में बदत्थं । अवधिज्ञानावरणक्षयोपशम सर्वोत्कृष्ट मुमल्लिये संभविसुगुं । अदुकारर्णादवं देशावधि परमावधि - गो जघन्यमध्यमोत्कृष्ट विकल्पंगळु संभविसुगु में बुदु निश्चितमकं । कम्मुराल संचं मज्झिमजोगाज्जियं सविस्सचयं । लोयविभत्तं जाणदि अवरोही दव्वदो णियमा ॥ ३७७|| नोकम्मौदारिकसंचयं मध्यमयोगाज्जितं सवित्रसोपचयं । लोकविभक्तं जानाति अवरावधिद्रव्यतो नियमात् ॥ भवति । शेषौ परमावधिसर्वावधी द्वावपि अप्रतिपातिनावेव भवतः, चरमद्विके-परमावधिसर्वावधिद्विके' जीवाः नियमेन मिथ्यात्वं अविरमणं च न प्रतिपद्यन्ते ततः कारणात् तौ द्वावपि अप्रतिपातिनौ, देशावधिज्ञानं प्रतिपाति २० अप्रतिपाति च इति निश्चितम् ॥ ३७५ ॥ अवरात् जघन्यविकल्पादारभ्य उत्कृष्टविकल्पपर्यन्तं असंख्यातलोकमात्रविकल्पं अवधिज्ञानं द्रव्यं क्षेत्रं कालं भावं च प्रतीत्य - नियतसीमां कृत्वा रूपि पुद्गलद्रव्यं तत्संबन्धि संसारिजीवद्रव्यं च जानीते प्रत्यक्षतया अवबुध्यते । तु पुनः सर्वावधिज्ञानं जवन्यमध्यमोत्कृष्टविकल्परहितं अवस्थितं हानिवृद्धिरहितं परमोत्कर्ष प्राप्तमित्यर्थः, अवधिज्ञानावरणक्षयोपशम सर्वोत्कृष्टस्य तत्रैव संभवात् ततः कारणाद् देशावधिपरमावध्योर्जघन्य - २५ मध्यमोत्कृष्टविकल्पा संभवन्तीति निश्चितं भवति ॥ ३७६ ॥ शेष परमावधि सर्वावधि दोनों अप्रतिपाती ही हैं । 'चरिमदुगे' अर्थात् परमावधि सर्वाधि जिनके होते हैं, वे जीव मिथ्यात्व और अविरतिको प्राप्त नहीं होते। इस कारण वे दोनों अप्रतिपाती हैं और देशावधिज्ञान प्रतिपाती भी है अप्रतिपाती भी है, यह निश्चित हुआ || ३७५॥ अवधिज्ञानके जघन्य भेदसे लेकर उत्कृष्ट भेद पर्यन्त असंख्यात लोक प्रमाण भेद हैं । ३० वह द्रव्य, क्षेत्र, काल और भावकी मर्यादाके अनुसार रूपी पुद्गल द्रव्य और उससे सम्बद्ध संसारी जीवोंको प्रत्यक्ष रूपसे जानता है । किन्तु सर्वावधिज्ञान जघन्य, मध्यम, उत्कृष्ट भेद से रहित है, अवस्थित है, उसमें हानि-वृद्धि नहीं होती । इसका अर्थ है कि वह परम उत्कर्ष को प्राप्त है, क्योंकि अवधिज्ञानावरणका सर्वोत्कृष्ट क्षयोपशम वहीं होता है। इससे यह होता है कि देशावधि और परमावधिके जघन्य, मध्यम, उत्कृष्ट भेद होते हैं || ३७६ ॥ ३५ १. ब. द्विको जीवः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy