SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका परिणतद्रव्यवर्णनमं माळकु- मल्लि द्विलक्षळिदं गुणितपंचाशत्तुगळ्गेककोटिपदंगळप्पुवु १०००००००। अग्रस्य द्वादशांगेषु प्रधानभूतस्य वस्तुनः अयनं ज्ञानमग्रायणं तत्प्रयोजनमग्रायणीयं द्वितीयं पूर्वमीयग्रायणी पूवं सप्तशत सुनय दुर्णय पंचास्तिकाय षड्द्रव्य सप्ततत्व नवपदात्थंगळ मोदलादवनु वर्णिसुगुमल्लि द्विलक्षगुणिताष्टचत्वारिंशत्पदंगळु षण्णवतिलक्षंगळप्पुर्व बुदत्थं ।९६००००० । वीर्य्यस्य जीवादिवस्तुसामर्थास्य अनुप्रवादोनुवर्णनमस्मिन्निति वीर्य्यानुप्रवादमंगं ५ तृतीयपूर्वमदु आत्मवीर्य्य परवीर्य उभयवीर्य क्षेत्रवीर्य कालवीयं भाववीय्यं तपोवीर्य मेंदित्यादिसमस्तद्रव्यगुणपर्यायवीय्यंगळं वणिसुगुमल्लि द्विलक्षगुणितपंचत्रिशत्पदंगळु सप्ततिलक्षपदंगळप्पुर्वे बुदत्थं-७०००००० । अस्तिनास्तीत्यादि धर्माणां प्रवादः प्ररूपणमस्मिन्निति अस्तिनास्तिप्रवादं चतुत्थं पूर्वमिदु । जीवादिवस्तु स्यादस्ति स्वद्रव्यक्षेत्रकालभावानाश्रित्य । स्यानास्ति परद्रव्यक्षेत्रकालभावा- १०. नाश्रित्य । स्यादस्ति च नास्ति च क्रमेण स्वपरद्रव्यक्षेत्रकालभावद्वयं संयुक्तमाश्रित्य । स्यादवक्तव्यं युगपत्स्वपरद्रव्यक्षेत्रकालभावद्वयमाश्रित्य तथा वक्तुमशक्यत्वात् । स्यादस्ति चावक्तव्यं च स्वद्रव्यक्षेत्रकालभावान् युगपत्स्वपरद्रव्यक्षेत्रकालभावद्वयं च संयुक्तमाश्रित्य । स्यान्नास्ति चावक्तव्यं च परद्रव्यक्षेत्रकालभावान्युगपत्स्वपरद्रव्यक्षेत्रकालभावद्वयं च संयुक्तमाश्रित्य । स्यादस्ति च नास्ति चावक्तव्यं च क्रमेण स्वपरद्रव्यक्षेत्रकालभावद्वयं युगपत्स्वपरद्रव्यक्षेत्रकालभाव- १५ द्वयं च संयुक्तमाश्रित्य एंदितेकानेकनित्यानित्याद्यनंतधम्मंगळ विधिनिषेधावक्तव्यभंगंगळ प्रत्येक णतद्रव्यवर्णनं करोति । तत्र द्विलक्षगुणितपञ्चाशत्पदानि एका कोटिरित्यर्थः १००००००० । अग्रस्य द्वादशाङ्गेषु प्रधानभूतस्य वस्तुनः अयनं ज्ञानं अग्रायणं । तत्प्रयोजनम् अग्रायणीयं, द्वितीयं पूर्व । तच्च सप्तशतसुनयदुर्णयपञ्चास्तिकायषद्रव्यसप्ततत्त्वनवपदार्थादीन वर्णयति । तत्र द्विलक्षगणिताष्टचत्वारिंशत्पदानि षण्णवतिलक्षाणि इत्यर्थः । ९६००००० । वीर्यस्य-जीवादिवस्तुसामर्थ्यस्य अनुप्रवादः-अनुगनं अस्मिन्निति वीर्यानुप्रवादं नाम २० तृतीयं पूर्व । तच्च आत्मवीयंपरवीर्योभयवीर्यक्षेत्रवीर्यकालवीर्यभाववीर्यतपोवीर्यादिसमस्तद्रव्यगुणपर्यायवीर्याणि वर्णयति । तत्र द्विलक्षगणितपञ्चत्रिंशत्पदानि सप्ततिलक्षाणीत्यर्थः ७००००००। अस्तिनास्तीत्यादिधर्माणां प्रवादः-प्ररूपणमस्मिन्निति अस्तिनास्तिप्रवादं चतुर्थं पूर्व । तच्च जीवादिवस्तु स्यादस्ति स्व द्रव्यक्षेत्रकालभावानाश्रित्य, स्यान्नास्ति परद्रव्यक्षेत्रकालभावानाश्रित्य । स्यादस्ति नास्ति च क्रमेण स्वपरद्रव्यक्षेत्रकालभावद्वयं संयुक्तमाश्रित्य । स्यादवक्तव्यं युगपत्स्वपरद्रव्यक्षेत्रकालभावद्वयमाश्रित्य तथा वक्तुमशक्यत्वात् । स्यादस्ति २५ प्रकार हो सकते हैं। अतः इक्यासी धर्म परिणत द्रव्यका वर्णन करता है। उसमें दो लाखसे गुणित पचास अर्थात् एक कोटि पद होते हैं। अग्र अर्थात् द्वादशांगमें प्रधान भूत वस्तुका 'अयन' अर्थात् ज्ञान अग्रायण है। वह जिसका प्रयोजन है, वह दूसरा पूर्व अग्रायण है। वह सात सौ सुनयों, दुर्नयों, पाँच अस्तिकाय, छह द्रव्य, सात तत्त्व, नौ पदार्थ आदिका वर्णन करता है। उसमें दो लाखसे गुणित अड़तालीस अर्थात् छियानवे लाख पद हैं । वीर्य अर्थात् जीवादि वस्तुकी सामर्थ्यका 'अनुप्रवाद' अर्थात् वर्णन जिसमें होता है वह वीर्यानुप्रवाद नामक तीसरा पूर्व है । वह अपने वीर्य, पराये वीर्य, उभयवीर्य, क्षेत्रवीर्य, कालवीर्य, भाववीर्य, तपवीर्य, आदि समस्त द्रव्य-गुण-पर्यायोंके वीर्यका कथन करता है। उसमें दो लाखसे गुणित पैंतीस अर्थात् सत्तर लाख पद हैं। अस्ति-नास्ति आदि धर्मोंका 'प्रवाद' अर्थात् प्ररूपण जिसमें है, वह अस्ति-नास्ति प्रवाद नामक चतुर्थ पूर्व है। जीवादि ३५ वस्तु स्वद्रव्य, स्वक्षेत्र, स्वकाल और स्वभावकी अपेक्षा स्यादस्ति है। परद्रव्य, परक्षेत्र, परकाल और परभावकी अपेक्षा स्यात्नास्ति है। क्रमसे स्वद्रव्यक्षेत्रकालभाव और परद्रव्यक्षेत्रकाल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy