SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका गतनम मनगं गोरम मरमत जवगातनोननं जजलक्खा । मननन धममननोनननामं रनधजधरानन जलादी ॥३६३।। याजकनामेनाननमेदाणि पदाणि होति परियम्मे । कानवधिवाचनाननमेसो पुण चूलियाजोगो ॥३६४॥ ___ग। त्रि। त । षट् । न । शन्य ।म। पंच।म। पंच । न । शून्य । गं । त्रि। गो। त्रि। ५ र। द्वि ।म। पंच । म । पंच । र । द्वि । ग। त्रि।त। षट् । ज। अष्ट । व । चतुः। गा। त्रि। त । षट् । नोननं । शून्य । शून्य । शून्य । ज । अष्ट । ज । अष्ट । लक्षाणि । म । पंच । न । नन । शून्य । शून्य । शून्य । ध। नव । म । पंच । म । पंच । न । शून्य । नो । शून्य । न । शून्य । ना। शून्य । म । पंच । रा। द्वि । न। शून्य । ध ।नव । ज । अष्ट । ध । नव । रा । द्वि । न । शून्य।। न। शन्य। जलादयः ।। या। एक । ज । अष्ट। क एक। ना शून्य । मे। पंच । ना शून्य । न शून्य । न शून्य । मेतानि पदानि भवंति। परिकर्मणि। का। एक । न शून्य । व। चतुः। धि । नव । वा चतुः। च षट् । ना शून्य । न शून्य । न शून्य । मेषः पुनश्चूलिकायोगः। अक्षरसंयिदं गतनमनोननं षत्रिंशल्लक्षपंचसहस्रपदंगळु चंद्रप्रज्ञप्तियोळप्पुवु ३६०५०००। मनगं नोननं पंचलक्षत्रिसहस्रपदंगळु सूर्यप्रज्ञप्तियोळप्पुवु ५०३००० । गोरमनोननं त्रिलक्षपंचविंशतिसहस्रपदंगळ जंबूद्वीपप्रज्ञप्तियोळप्पुवु ३२५००० । मरगतनोननं द्विपंचाशल्लक्षषत्रिंशत्सहस्रपदंगळु द्वीपसागरप्रज्ञप्तियोळप्पुवु ५२३६०००। जवगातनोननं चतुरशीतिलक्षषत्रिंशत्सहस्रपदंगळु व्याख्याप्रज्ञप्तियोळप्पुवु । ८४३६००० । जजलक्खा अष्टाशीतिलक्षपदंगळु सूत्रदोळप्पुवु ८८००००० । मननन पंचसहस्रपदंगळु प्रथमानुयोगदोळप्पुवु. ५००० । धममननोनननाम पंचनवतिकोटियुं पंचाशल्लक्षमुमदु पदंगळु चतुर्दशपूर्वसमच्चयदोळप्पूव ९५५०००००५ । रनधजधराननजलादि द्विकोटिनवलक्षनवाशीतिसहस्रद्विशतोत्तरपदंगळु प्रत्येकं जलगतादि पंचचूलिकास्थानंगळोळु समानंगळेयप्पुवु । जलगतंगळु २०९८९२०० स्थलगतंगळु २०९८९२०० मायागतंगळु २०९८९२०० आकाशगतंगळु अक्षरसंज्ञया चन्द्रप्रज्ञप्तौ गतनमनोननं-पत्रिशल्लक्षपञ्चसहस्राणि पदानि ३६०५०००। सूर्यप्रज्ञप्ती मनगंनोननं-पश्चलक्षत्रिसहस्राणि पदानि ५०३०००। जम्बूद्वीपप्रज्ञप्तौ गोरमनोननं त्रिलक्षपञ्चविंशतिसहस्राणि पदानि ३२५०००। द्वीपसागरप्रज्ञप्तौ भरगतनोननं द्विपञ्चाशल्लक्षत्रिंशत्सहस्राणि पदानि ५२३६००० । व्याख्याप्रज्ञप्ती जवगातनोननं-चतुरशीतिलक्षट्त्रिंशत्सहस्राणि पदानि ८४३६००० । सूत्रे जजलक्खा-- १ अष्टाशीतिलक्षाणि पदानि ८८०००००। प्रथमानुयोगे मननन–पञ्चसहस्राणि पदानि ५०००। चतुर्दशपूर्वसमुच्चये धमननोनननाम-पञ्चनवतिकोटिपञ्चाशल्लक्षपञ्चपदानि ९५५०००००५। जलादी जलगतादिपञ्चचूलिकास्थानेषु प्रत्येके रनधजधराननं-द्विकोटिनवलक्षनवाशीतिसहस्रद्विशतानि पदानि । २०९८२२० । अक्षरोंकी संज्ञासे चन्द्रप्रज्ञप्तिमें 'गतनमनोननं' अर्थात् छत्तीस लाख पाँच हजार ३६०५००० पद हैं। सूर्यप्रज्ञप्तिमें 'मनगंनोननं' पाँच लाख तीन हजार ५०३००० पद हैं। " जम्बूद्वीपप्रज्ञप्तिमें 'गोरमनोननं' तीन लाख पच्चीस हजार ३२५००० पद हैं। द्वीपसागर प्रज्ञप्तिमें 'मरगतनोननं' बावन लाख छत्तीस हजार ५२३६००० पद हैं। व्याख्याप्रज्ञप्ति में 'जवगातनोनं' चौरासी लाख छत्तीस हजार ८४३६००० पद हैं। सूत्रमें 'जजलक्खा' अठासी लाख ८८००००० पद हैं। प्रथमानुयोगमें 'मननन' पाँच हजार ५००० पद हैं। चौदह पूर्वोमें 'धममननोनननाम' पंचानबे कोटि पचास लाख पाँच ९५५०००००५ पद हैं। जलगता आदि www.jainelibrary.org २० Jain Education International For Private & Personal Use Only
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy