SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ५९१ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका मज्झिमपदक्खरवहिदवण्णा ते अंगपुव्वगपदाणि । सेसक्खरसंखाओ पइण्णयाणं पमाणं तु ॥३५५॥ मध्यमपदाक्षरापहृतवर्णास्तानि अंगपूर्वगपदानि । शेषाक्षरसंख्याः ओ अहो भव्याः प्रकीर्णकानां प्रमाणं तु॥ परमागमप्रसिद्धमध्यमपदषोडशशतचतुस्त्रिशत्कोटिव्यशीतिलक्षसप्तसहस्राष्टशताष्टाशीति - ५ प्रमिताक्षरसंख्ययिदमा सकलश्रुतस्कंधाक्षरसंख्ययं भागिसुत्तिरलु तल्लब्धप्रमितंगळु द्वादशांगपूर्वगतमध्यमपदंगळप्पुवु । अवशिष्टाक्षरसंख्ययु-मंगबाह्यप्रकीर्णकाक्षरंगळ प्रमाणमक्कुमिल्लि त्रैराशिकं माडल्पडुगुमेतलानुमोदु मध्यमपदाक्षरंगळने तक्कोडु मध्यमपदमागलु इंतक्षरंगळ्गेनितु मध्यमपदंगळप्पुवेदु राशिकममाडि प्रमाणराशियिद भागिसिबंदलब्धमंगपूर्वपदंगळप्पुवु ११२८३५८००५ अवशिष्टाक्षरंगळु सामायिकादियादंगबाह्यश्रुताक्षरंगळप्पुवु ८.१०८१७५ ओ १० अहो भव्य र्यादितु । अंगअंगबाह्यश्रुतंगळेरडर यथासंख्यमागिपदप्रमाणमुमनक्षरप्रमाणमुमनरिनीने दितु। प्राकृतदोळु ओ शब्दमव्ययं संबोधनात्मकुं। अनंतरमंगपूव्वंगळ पदसंख्याविशेषमं त्रयोदशगाथासूत्रंगळिदं पेळ्दपरु : आयारे सूदयडे ठाणे समवायणामगे अंगे । तत्तो विहायपणत्तीए णाहस्स धम्मकहा ॥३५६।। आचारे सूत्रकृते स्थाने समवायनामके अंगे। ततो व्याख्याप्रज्ञप्तौ नाथस्य धम्मकथा ॥ मध्यमपदस्य परमागमप्रसिद्धस्याक्षरैः षोडशशतचतुस्त्रिशत्कोटिश्यशीतिलक्षसप्तसहस्राष्टशताष्टाशीतिप्रमितैः तेषु सकलश्रु तस्कन्धाक्षरेषु रूपोनैकट्टमात्रेषु भक्तेषु यल्लब्धं तावन्त्यङ्गपूर्वगतमध्यमपदानि भवन्ति । अवशिष्टाक्षरसंख्या अङ्गबाह्यप्रकीर्णकाक्षरप्रमाणं भवति । यद्येतावतामक्षराणां एक मध्यमपदं तदा एतावदक्षराणां कियन्ति मध्यमपदानि भवन्ति ? इति त्रैराशिकं कृत्वा प्रमाणराशिना भक्ते यल्लब्धं तदङ्गपूर्वपदानि २० भवन्ति । ११२८३५८००५ । अवशिष्टाक्षराणि सामायिकाद्यङ्गबाह्यश्रुताक्षराणि भवन्ति । ८०१०८१७' । ओ ! अहो भव्य ! इत्यङ्गाङ्गबाह्यश्र तद्वयस्य यथासंभवं पदप्रमाणमक्षरप्रमाणं च त्वं जानीहि । प्राकृते ओ शब्दः अव्ययं संबोधनार्थः ॥३५५॥ अथापर्वपदसंख्याविशेषं त्रयोदशगाथासत्रैराख्याति परमागममें प्रसिद्ध मध्यम पदके सोलह सौ चौंतीस कोटि, तिरासी लाख, सात हजार आठ सौ अठासी प्रमाण अक्षरोंसे समस्त श्रुतस्कन्धके एक कम एकट्ठी प्रमाण २५ अक्षरों में भाग देनेपर जो लब्ध आवे, उतने अंगों और पूर्वोके.मध्यमपद होते हैं। शेष रहे अक्षरोंकी संख्या अंगबाह्यरूप प्रकीर्णकोंके अक्षरोंका प्रमाण होता है। यदि इतने अक्षरोंका एक मध्यमपद होता है, तब एक हीन एकट्ठी प्रमाण अक्षरोंके कितने पद होते हैं ? इस प्रकार त्रैराशिक करके प्रमाण राशि मध्यम पदके अक्षरोंकी संख्यासे भाग देनेपर जो लब्ध आया-एक सौ बारह कोटि, तिरासी लाख अट्ठावन हजार पाँच, यह ३० अंग और पूर्वोके पदोंका प्रमाण है। तथा शेष बचे अक्षर आठ करोड़ एक लाख आठ हजार एक सौ पचहत्तर सामायिक आदि अंगबाह्यके अक्षर होते हैं । हे भव्य ! इस प्रकार अंग और अंगबाह्य श्रुतोंके पद और अक्षरोंका प्रमाण जानो। प्राकृतमें 'ओ' शब्द सम्बोधनार्थक अव्यय है ।।३५५॥ अब अंगों और पूर्वोके पदोंकी संख्या तेरह गाथासूत्रोंसे कहते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy