________________
४३३
कर्णाटवृत्ति जीवतत्त्वप्रदीपिका यिदु द्वितीयपंक्ति। मत्तं तृतीयगुणहानिप्रथमनिषकंगनु रूपाधिकद्विगुणहानिमात्रंगळप्पुवु । १२८ । ८।२। 'द्वितीयनिषेकंगळु द्विरूपोत्तरद्विगुणहानिमात्रंगळप्पुq १२० । ८।२। तृतीयनिषेकंगळु त्रिरूपाधिकद्विगुणगुणहानिमात्र गळप्पुवु। ११२।४।२। ई प्रकारदिदं नडदु चरमनिषेकंगळु त्रिगुणगुणहासिमात्रंगळप्पुवु। ७२।८।३। इदु तृतीयपंक्ति इंतु चतुर्थादिपंक्तिप्रथमादिनिषेकंगळु गच्छमात्रंगळागुत्तं पोपुवन्नेवर स्वस्वचरमनिषेक प्राप्तंगळक्कवन्नेवरं इंतवऽनि तुं तिर्यग्रूपदिदं रचिसल्पडुवुवंतु रचिसल्पडुत्तिरलु नानागुणहानिशलाकामात्रंगळुपंक्ति गळप्पुवक्के संदृष्टियिदु :
८३
३२ / ८४
१६ ८५
इयं द्वितीया पङ्क्तिः । पुनः तृतीयगुणहानिप्रथमनिषेकाः रूपाधिकद्विगुणगुणहानिमात्राः १२८, ८ , २ । द्वितीयनिषेका द्विरूपाधिकद्विगुणगुणहानिमात्राः १२० , ८ , २ । तृतीयनिषेकाः त्रिरूपाधिकद्विगुणगुणहानि
मात्राः ११२ , ८ , २ , । अनेन प्रकारेण गत्वा चरमनिषेकाः त्रिगुणगुणहानिमात्राः सन्ति ७२ , ८ , ३ इयं ततीया पक्तिः । एवं चतुर्थादिपङ्क्तिः प्रथमादिनिषेकाः गच्छमात्रा भूत्वा गच्छन्ति यावत् स्वस्वचरमनिषेकं तावत् । एवमेताः सर्वाः तिर्यग्रूपेण रचयितव्याः । तथा सति नानागुणहानिशलाकामात्राः पङ्क्तयो भवन्ति । २० तत्संदृष्टिः
१. म तृतीयनिषेक।
५५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org