SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट यदीयनामापि विनेयचेतोजातं तमो हर्त मलं समर्थः । ३ । परमजिनेश्वरविरचितवर सिद्धान्ताम्बुराशिपारगरेदी । धरे बण्णिसुगुं गुणगणधररं शुभचन्द्रदेवसिद्धान्तिकरं । ४ । श्रीमजिनेन्द्रपदपद्म-परागतुङ्गः, श्रीजनशासनसमुद्गतवाद्धिचन्द्रः । सिद्धान्त शास्त्रविहिताङ्कितदिव्यवाणी, धर्मप्रबोधमुकुरः शुभचन्द्रसूरिः । ५ । चित्तोद्भूतमदेभकन्ददलनप्रोत्कण्ठकण्ठीरवो भव्याम्भोजकुलप्रबोधन कृते विद्वज्जनानन्दकृत् । स्थयात्कुन्दहिमेन्दुनिर्मलयशोवल्लीसमालम्बनस्तम्भः श्रीशुभचन्द्रदेवमुनिपः सिद्धान्तरन्नाकरः । ६ । कुवलयकुलबन्धुध्वस्तमीहातमिस्र विकसितमुनितत्त्वे सज्जनानन्दवृत्ते । विदितविमलनानासत्कलान्वोतमूर्तिः । जीयाच्चिरं शुभमतिशुभचन्द्रो राजवाजतेऽयम् । ७। दिग्दन्तिदन्तान्तरवतिको तिः रत्नत्रयालंकृतचार मूतिः । श्री शुभचन्द्रदेवो भव्याब्जिनी-राजत- ( राजित ) राजहंस: । ८ । श्रीमान् भूपालमौलिस्फुरितमणिगणज्योतिरुद्योतितांघ्रिः, भव्याम्भोजातजातप्रमदकरनिधिस्त्यवतमायामदादि: दृश्यत्कन्दर्पदर्पप्रबलितगिलितस्तूणितश्चार्त्यशश्वज्जीयाज्जनाजभास्वाननुपमविनयो नूतसिद्धान्तदेवः ।९। जीयादसावनुपमं शुभचन्द्रदेवो भावोद्भवोद्भवविनाशनमूलमंत्रः । निस्तन्द्रसान्द्रविबुधस्तुतिभूरिपात्रं त्रैलोक्य-गेहमणिदीपसमानकीतिः । १० । मूर्तिः शमस्य नियमस्य विनूतपात्रं क्षेत्रं श्रुतस्य यशसोऽनघजन्मभूमिः । भूविश्रुतश्रि (श्रु तवतां सुरभूजकल्पानल्पान्युधा निवसताच्छुभचन्द्रदेवः । ११ । स्वस्ति श्री समस्तगुणगणालंकृतसत्य-शोचाचारचारुचरित्र-नय-विनय-सुशीलसम्पन्नेयुं विबुधप्रसन्नेयुं आहाराभय-भैषज्य-शास्रदानविनोदेयुं गुणगणाल्हादेयं जिनस्नपनसमयसमुच्छलितदिव्यगन्धबन्धुरगन्धोदकपवित्रगात्रेयुं गोत्रपवित्रेयं सम्यक्त्वचुडामणियुं मंडलिनाड-श्रीभुजबलगंगपेर्माडिदेवरत्तेयरुमप्पेडवि-देमियक्कंश्रुतपंचमिय नोंत्तुज्जवणेयनाड-बन्नियकेरेयुत्तुङ्गचैत्यालयदाचार्यरुं भुवनविख्यातरुमेनिसिद तम्म गुरुगळ श्रीशुभचन्द्रसिद्धान्तदेवर्गे श्रुतपूजेयं माडिबरेयिसि कोट्टधावलेयं पोस्तक मंगलमहा । श्री। श्रीकुपणं प्रसिपुरमापुरदाणेगवंशवाद्धिशोभाकरमूजितं निखिलसाक्षरिकास्यविलासदर्पणं । नाकजनाथवंद्यजिनपादपयोरुहभृङ्गनेन्दु भू लोकमिदुवणिपुदु जिन्नमनं मनुनीतिमार्गनं ।। जिनपद-पद्माराधाकमनुपमविनयाम्बुराशिदानविनोदं । मनुनीतिमार्गनसतीजनदूरं लौकितार्थदानिग जिन्नं ।: वारिनिधियोळगे मुत्तं नेरिदवं कोंडुकोरेदु वरुणं मुददि । भारतियकोरळोळिविकदहारमननुकरिसलेसेवरेवों जिन्नं ।। श्रीधवलं समाप्तम् । ENTERNA SSSSSES Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001815
Book TitleShatkhandagama Pustak 16
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1995
Total Pages348
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy