SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ( ११३ कुदो ? अनंतर उत्तचरिमगुणसेढिसीसयदव्वेसु वेदिदम्मि तदणंतरवेदिज्ज माणजहाणिसे गोउच्छं सोहिदे तत्थ सेसपमाणत्तादो । संतकम्मपंजिया सम्मत्त - णवणोकसाय चदुसंजलणाणं णाणावरणभंगो । पृ० ३३५. सुगममेदं । कुदो ? अप्पा बहुगुच्छा (च्चा ) रणाए समाणत्तादो, णवरि दव्वविसेसो अत्थितं वत्तइस्साम । तं जहा सम्मत्तस्स अवद्विददव्वं पुव्वं व । उक्कस्सहाणि (णी) अणंताणुबंधिविसंजोजणचरिमगुणसे ढिसीसयदव्वम्मि तदणंतरजहागिसेगगोउच्छं सोहिदे तत्थुवरिददव्वमेत्तं होदि । उवकरसवड्ढी पुण दंसणमोहक्ख वगगुण सेढिसी सयचरिमणिसेयम्मि दुचरिमगुणसेढिगोउच्छं सोहिदे तत्थ सेसपमाणं होदि । पुणो वणोकसाय-चदुसंजलणाणं अवद्विददव्वं पुव्वं व । हाणिदव्वं पुणो अणियट्टिकरणउवसामगस्स अंतरकरणं अकरेंताणं चरिमसमए मदो देवेसुप्पण्णाणं अंतोमुहुत्तकालचरिमसमए पुव्वं व वत्तव्वं । णवरि तिण्णिवेद- चउसंजलणाण सग-सगवेदा उगउवरिमसमयउवसामगो देवेसुपण आवलियकालं गदम्मि वत्तव्वं । उक्कस्सवड्ढिदव्वं पुण खवगसेढीए जाणिय वत्तव्वं । एदमप्पाबहुगं दव्वणिज्जर मेत्तमवेक्खिय उत्तं । पुणो पढ ( द ) मवेक्खिअवट्ठिदपरूवणं पुव्वं व थोवं होदि । वड्ढी असं० गुणा । हाणी विसे० । एदाणि दो वि पदाणि उव (सम ) - ढदो सु (देवेसु) पण्णस्स होदि त्ति जाणिय वत्तव्वं । सम्मामिच्छत्तस्स मिच्छत्तभंगो । पृ० ३३५ देव- णिरयाउगाणं परूवणा सुगमा, जोइज्जमाणे सुबोहत्तादो । मस-तिरिक्खा उगाणं उक्कस्समवद्वाणं थोवं । पृ० ३३५. कुदो? पुव्वकोडाउगं कदलीघादं करेंत एण्णिद ओकड्डियूण उदयावलियबाहिरे गोउच्छाए आउगगोउच्छविसेसादो असं० भागं संछुहिय उवरि विसेसहीणकमेण संछुहृदि जाव चरिमगोउच्छं आवलियमेत्तकालं ण पावदिति । एवमं तो मुहुत्तमुक्कस्सघादपरिणाममेत्तकालं करेंतेण asooदं करेदिति । तस्स दुवणा | स३२२७ | | ओ ८ घ उक्क सहाणी असंखे० गुणा । पृ० ३३५. कुदो ? तिपलिदोवमा उगस्स कदली घादकदचरिमगोउच्छम्मि तदुवरिमतिपलिदोवमस्स पढमगोउच्छमण्णभवसंबंधि सोहिदे सेसपमाणत्तादो । उक्कसवड्ढी विसेसा० । पृ० ३३५. कुदो ? तिपलिदोवमस्स कदलीघादेणुप्पण्णपढमगोउच्छम्मि तदनंतरहेट्टिमगोउच्छं एगसमयं कदलीघाद संपरिणाम संबंधियमवणिदे तत्थ सेसपमाणत्तादो । एवं ( एदं ) भोगभूमीसु घादा उगमत्थि त्ति अभिप्पाएण उत्तं । पुणो तत्थ तण्णत्थि त्ति अभिप्पाएण पुव्वकोडाउवघादं चेस्सिय एवं चेव हाणि वड्ढीयो वत्तव्वाओ । तो गदियादिउवरिमपयडीणं अवट्ठिदादिपदाणं अप्पाबहुगं सुगमत्तादो अत्थो ण उच्चदे । कुदो ? अप्पमत्तसंजदगुणसेढीयो उवसामग उवसंतगुणसेढीयो अजो गिगुणसेढीयो सजोगिस्स सत्थाणसमुग्धादगुणसेढीयो दंसणमोहक्खवणगुण सेढि -- अणताणुबंधिविसंजोजणगुणसेढीयो च जं जं जस्स पयडीणं संभवदि तं तं जोइय भण्णमाणे सुबोहत्तादो । णवरि आदावस्स भण्णमाणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy