SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट __ कुदो ? गुणिदकम्मंसियमिच्छादिट्ठीणं विसोहिकालादो संकिलेसकालो संखे० गुणो, पुणो खविदकम्मंसियाणं तं विवज्जासो ( तम्विवज्जासो) होदि; ताणि दुल्लहाणि । पुणो सुलहाणं खविद-गुणिदघोलमाणाणं दुक्खाभिभूदाणं विसोहिकालादो संकिलेसकालं संखे० गुणहीणं होदि त्ति, तत्थ संजदजीवाणं गहणादो। भुजगारवेदया संखे० गुणो (णा')। प० ३३२. कुदो ? पुवजम्मम्मि कयअण्ण(णु)ट्ठाणेण दयेण ? जिंदग-गरहणादिसुप्पण्गमझिमविसोहिकालम्मि संचिदबहूणं जीवाणं गहणादो। पुणो पुठिवल्लप्पाबहुगम्मि अवट्ठिदं थोवं, अप्पदरमसं गुणं, अवत्तव्वं संखे० गुणं, भुजगारं संखे गुणमिदि भणिदं । तदो तत्तो एदस्स भेदो जाणियम्वो।। एदेण अणुमाणेण अणुमाणेऊण सव्वकम्माणं णेदव्वं । पृ० ३३२. एदस्सत्थो उच्चदे सूचिदसरूवेण । तं जहा- मदिणाणावरणस्स अवढिदा थोवा । कुदो ? असंखे लोगपडिभागियत्तादो । अप्पदरवेदया असं गुणा । कुदो ? खविद-गुणिदघोलमाणाणं संकिलेसेण संचिदत्तादो । भुजगारवेदया संखे गुणा । कुदो ? तेसिं विसाहिकालेण संचिदत्तादो। एवं सव्वकम्माणमप्पाबहुगं अ(त)प्पाओग्गसरूवेण जाणिय वत्तव्वं । एदं पुणो हेदुणा अप्पाबहुगं ण पवाइज्जदि ।' पृ० ३३२. एदस्सत्थो सुगमो। एवं पदेसभुजगारो गदो । पृ० ३३२. " (पृ० ३३२) पदणिक्खेवपरूवणपबंधो सुगमो । णवरि जहण्यपदणिक्खेवम्मि जहणिया वड्डी हाणी अवद्वाणं च सव्वकम्माण मेगपदेसो"। णवरि देव-णिरयाउग-तित्थयरणामकम्माणि मोत्तण वत्तव्यमिदि । पृ० ३३४. एत्थेदस्सत्थविवरणं कस्सामो। तं जहा- विवकिम्बदवट्टमाणोदयगुणसेढिगोउच्छादो तदणंतरसमए वेदिज्जमाणगो उच्छरचण(णा-) कमेण एगविसेसं ण ( -विसेसेण ) हीणं होदि । तम्हि ण पमाणं बंधदव्वस्स पढमगो उच्छाए पडिपूरिदं होदि, पडिपूरिदे समाणं होदि । एवं सरिसत्ते संभवे संते पुणो तम्मि ओक्कड्डुक्कडणवसेण एगपरमाणुवङ्कि-हाणिअवट्ठाणं(ण)संभवे विरोहो णत्थि त्ति आइरियाणं सम्मदत्तादो एगपरमाणूणं ववि-हाणि-अवठ्ठाणाणं सव्वकम्माणं वत्तव्वमिदि उत्तं । णवरि देव-णिरयाउआणं समयपबद्धं संखे० भागहाणी चरिच-(म-)दुचरिमगोउच्छविसेसम्मि गहेदव्वं । तित्थयग्स्स पुण हाणीए (हाणी) एगगोउच्छविसेसो वडी पुण बिदियसमयकेवलिस्स गुणसेढिगोउच्छं होदि त्ति एदाणि मोत्तण तदो सेसाणं वत्तवमिदि उत्तं । पुणो के वि एगपदेसे इदि उत्ते जोगवसेण जहण्णेण वडिदव्यमेगपक्खेवमत्तं एगपदेसमिदि भणिय एवं वटि-हाणि-अवट्ठाणाणं जहण्णं होदि त्ति भवे यस्सियूण भणंति । तं पि जाणिय वत्तव्यं । मूलग्रन्थे 'असंखे गुणा' इति पाठोऽस्ति । २ मूलग्रन्थेऽस्य स्थाने 'मग्गिदण' इति पाठोऽस्ति । ३ मूलग्रन्थे 'पाविज्जदि' इति पाठः । ४ मूलग्रन्थे 'गदो' इत्येतस्य स्थाने 'समत्तो' इति पाठः ५ मुलग्रन्थेऽतो ग्रे 'अण्णदरस्स भवे' इत्येतावानधिकः पाठः प्राप्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy