________________
२२
८६ )
परिशिष्ट विसेसाहिया होति । पुणो सूचिदहुंडसंठाण-वेगुब्वियसरीरंगोवंग-उवघाद-पत्तेयसरीराणं कम्मइगादो संखेज्जगुणं अहोदूण विसेसाहियाणि होति ।
णिरयगदी संखेज्जगुणं । पृ० ३११.
कुदो ? पुविल्लेण समाण सामित्ते संते वि एत्थ दुभागाभावादो। पुबिल्लसूचिदपयडीहितो विसेसाहियं । पुणो सूचिदपंचिदियजादि-वष्णचउक्क-अगुरुलहुग-णिरयगदिपाओग्गाणुपुन्वीतस-बादर-पज्जत्त-थिराथिर-सुभासुभ-दूभगणादेज्जाणं उक्कस्सपदसुदयो कमेण विसेसायिा होति । पुणो वण्ण-गंध-रस-फासाणं भेदवियप्पं जाणिय वत्तव्वं । अप्पाबहुगाणि य पुणो टुवेयव्वं ।
अजसगित्ती विसेसाहिया । पृ० ३११.
कुदो एदस्स पुविल्लेण समाणसामित्ते संते त्रि पयडिविसेसेण विसेसायिं जादं । तत्थंकट्टवणा | स ३२१२६४ । स ३२१२६४ ।। एत्थ सूचिदणिमिणं विसेसाहियं पयडिवि- ७२० ओ २८५ / ७२२ ओ २८५ | सेसेण ।
२२ णउंसक० संखेज्जगुणं। पृ० ३११.
कूदो ? तिण्णं वेदाणं गुणसेढिसीसयदव्वस्स एगलै कादूण | स ३२१.६४ ।। गहणादो कथं दोरूवस्स संखेज्जगुणत्तं ? ण, एवं मोहणीयपडिबद्ध- । ७१० ओ २८५
२२ दव्वत्तादो सादिरेयदुगुणं होदि त्ति उत्तं ।।
दाणंतराइयायं विसेसाहियं । पृ० ३११.
___ कुदो ? अंतराइयमूलपय डिदव्वादो मोहणीयमूलपयडि (दव्वं) विसे साहियमिदि एवं विसेसाहियं जादं । अण्णहा संखेज्जगुणं दिस्समाणं होज्ज । तं चेदं स ३२१२६४ || अहवा एव वा वत्तव्वं । तं जहा- मोहणीयस्स देसघादिसंबंधिएगगुणसे ढि- ७५ ओ २८५/ गोउच्छं कसाय-णोकसाएसु विभंजिय पुणो वि णोकसायदव्यं पंचणोकसा- २२ । एसु विभजिदे तत्थ पढमं बहुभागं, तं चेदं दव्वं होदि । पुणो अंतराइयसंबंधिएगगुणसेढिगोउच्छं पुव्विल्लादो विसेसहीणं पंचतराइगेसु विभाजिदे तत्थतिमं सव्वत्थोवं दाणांतराइयद (राइय) दवं होदि । तदो तं पुव्विल्लवेदभागं एदम्मि सोधिदे एदं जादे त्ति विसेसाहियं जादं । तेसिं ट्ठवणा । स ३२१२६४८८ | स ३२१२६४८८ | स ३२१२६४८ | स ३२१२६४ ७७२८५९२९५ |७ओ २८५९२९९/७ओ २८५९५ |७ओ २८५९९९९९
२२ । २२ । २२ । २२
लाहंतराइयं विसेसाहियं । भोगंतराइयं विसेसाहियं । परिमोगांतराइयं विसेसाहियं । वीरियांत० विसेसाहियं । प्र० ३११.
___ एदाणि पयडिविसेसावेक्खाणि । भय दुगुंछाणि विसेसाहियाणि पृ० ३११.
कुदो? भय-दुगुंछाणं अण्णोण्णस्सुवरि अण्णोण्णथि उक्कसंकमेण संकांते उक्कस्सदव्वं जादत्तादो । दुगुंछादो भयं पडिविसेसेण विसेसाहियं दिस्समाणं कथं सरीरसत्थं (सरिसत्तं) ? ण, भएणुदीरिज्जमाणदव्वम्हि दुगुंछस्स ओकड्डियदव्वम्हि दुगुंछाउदीरिज्जमाणदव्वमेत्तं घेत्तूण पक्खिविय भयं उदीरिदे एवं दुगुंछाउदींरिददव्वपमाणं परूवेदव्वं । तदो दोण्हं उदीरणदव्वं सरिसं चेव होदि त्ति सिद्धं । एवं सग-सगजादिपडिबद्धकसायचउक्काणं सरीरसत्तं (सरिसत्तं) वत्तव्वं । एवं संते हस्सादो सोगं, सोगादो रदी, रदीदो अरदीणं विसेसाहियं । तं कथं घडदे? ण, उत्तेदाणं For Private & Personal Use Only
www.jainelibrary.org
Jain Education International