SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ २२ ८६ ) परिशिष्ट विसेसाहिया होति । पुणो सूचिदहुंडसंठाण-वेगुब्वियसरीरंगोवंग-उवघाद-पत्तेयसरीराणं कम्मइगादो संखेज्जगुणं अहोदूण विसेसाहियाणि होति । णिरयगदी संखेज्जगुणं । पृ० ३११. कुदो ? पुविल्लेण समाण सामित्ते संते वि एत्थ दुभागाभावादो। पुबिल्लसूचिदपयडीहितो विसेसाहियं । पुणो सूचिदपंचिदियजादि-वष्णचउक्क-अगुरुलहुग-णिरयगदिपाओग्गाणुपुन्वीतस-बादर-पज्जत्त-थिराथिर-सुभासुभ-दूभगणादेज्जाणं उक्कस्सपदसुदयो कमेण विसेसायिा होति । पुणो वण्ण-गंध-रस-फासाणं भेदवियप्पं जाणिय वत्तव्वं । अप्पाबहुगाणि य पुणो टुवेयव्वं । अजसगित्ती विसेसाहिया । पृ० ३११. कुदो एदस्स पुविल्लेण समाणसामित्ते संते त्रि पयडिविसेसेण विसेसायिं जादं । तत्थंकट्टवणा | स ३२१२६४ । स ३२१२६४ ।। एत्थ सूचिदणिमिणं विसेसाहियं पयडिवि- ७२० ओ २८५ / ७२२ ओ २८५ | सेसेण । २२ णउंसक० संखेज्जगुणं। पृ० ३११. कूदो ? तिण्णं वेदाणं गुणसेढिसीसयदव्वस्स एगलै कादूण | स ३२१.६४ ।। गहणादो कथं दोरूवस्स संखेज्जगुणत्तं ? ण, एवं मोहणीयपडिबद्ध- । ७१० ओ २८५ २२ दव्वत्तादो सादिरेयदुगुणं होदि त्ति उत्तं ।। दाणंतराइयायं विसेसाहियं । पृ० ३११. ___ कुदो ? अंतराइयमूलपय डिदव्वादो मोहणीयमूलपयडि (दव्वं) विसे साहियमिदि एवं विसेसाहियं जादं । अण्णहा संखेज्जगुणं दिस्समाणं होज्ज । तं चेदं स ३२१२६४ || अहवा एव वा वत्तव्वं । तं जहा- मोहणीयस्स देसघादिसंबंधिएगगुणसे ढि- ७५ ओ २८५/ गोउच्छं कसाय-णोकसाएसु विभंजिय पुणो वि णोकसायदव्यं पंचणोकसा- २२ । एसु विभजिदे तत्थ पढमं बहुभागं, तं चेदं दव्वं होदि । पुणो अंतराइयसंबंधिएगगुणसेढिगोउच्छं पुव्विल्लादो विसेसहीणं पंचतराइगेसु विभाजिदे तत्थतिमं सव्वत्थोवं दाणांतराइयद (राइय) दवं होदि । तदो तं पुव्विल्लवेदभागं एदम्मि सोधिदे एदं जादे त्ति विसेसाहियं जादं । तेसिं ट्ठवणा । स ३२१२६४८८ | स ३२१२६४८८ | स ३२१२६४८ | स ३२१२६४ ७७२८५९२९५ |७ओ २८५९२९९/७ओ २८५९५ |७ओ २८५९९९९९ २२ । २२ । २२ । २२ लाहंतराइयं विसेसाहियं । भोगंतराइयं विसेसाहियं । परिमोगांतराइयं विसेसाहियं । वीरियांत० विसेसाहियं । प्र० ३११. ___ एदाणि पयडिविसेसावेक्खाणि । भय दुगुंछाणि विसेसाहियाणि पृ० ३११. कुदो? भय-दुगुंछाणं अण्णोण्णस्सुवरि अण्णोण्णथि उक्कसंकमेण संकांते उक्कस्सदव्वं जादत्तादो । दुगुंछादो भयं पडिविसेसेण विसेसाहियं दिस्समाणं कथं सरीरसत्थं (सरिसत्तं) ? ण, भएणुदीरिज्जमाणदव्वम्हि दुगुंछस्स ओकड्डियदव्वम्हि दुगुंछाउदीरिज्जमाणदव्वमेत्तं घेत्तूण पक्खिविय भयं उदीरिदे एवं दुगुंछाउदींरिददव्वपमाणं परूवेदव्वं । तदो दोण्हं उदीरणदव्वं सरिसं चेव होदि त्ति सिद्धं । एवं सग-सगजादिपडिबद्धकसायचउक्काणं सरीरसत्तं (सरिसत्तं) वत्तव्वं । एवं संते हस्सादो सोगं, सोगादो रदी, रदीदो अरदीणं विसेसाहियं । तं कथं घडदे? ण, उत्तेदाणं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy