SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ८४ ) परिशिष्ट कुदो ? सो चेब गुणिदकम्मंसियो णिहोदयगोउच्छाए उरि सेसणिद्दाचउक्काणं उदयगोउच्छाणं पंचमभागं पलिच्छणपयडिअणुसारेण विसेसाहियेण स्थि उक्कसंकतेण (संकमेण ) संकमदि त्ति पक्खिते एत्तियं जादत्तादो | स ३२ | सेसणिद्दाचउक्काणं अणंतिमभागं सव्वघादीसु संकमदि । सेसबहुभागं देसवादीसु। ७ ग्व - संकमदि त्ति वयणेण विरोहो कथं ण भवे? ण भवे । कुदो? देसघादीणमेस संकमणियमुवलंभादो, ण सव्वघादीणमेस णियमो। जदि एवं तो पक्ख (क्क) मम्मि किमळं ण उत्तं ? ण, बंधोदयाणमेगसहवत्ताभावादो। णिद्दाए० विसेसाहिया। पृ० ३११. कुदो? पयडिविसेसेण । मिच्छत्तस्स असंखे० गुणं । पृ० ३११. कुदो? उदीरणदव्वेण सादिरेयतप्पाओग्गुक्कस्सणिसेगेण अभिहियदुविहांजमगुणसेढिदव्वस्स अपज्जत्तकाले उदीरणदव्वस्स गहणादो । तं चेदं । स ३२१२६४ ।। अणंताणुबंधीणं संखेज्जगुणं । पृ० ३११. ० ख १७ओ २८५/ ____ कुदो? सादिरेयदुविहसंजमणसेढिसीसयदव्वं सगेगकसायपडिबद्धं दुविय सगसेसतिविहकसाय-दुविहगुणसेढिदव्वं मेलावणटुं चउहिं गुणिदमपज्जत्तकाले उदिण्णदबगहणादो। तस्स ३२१२६४४ । | ७ख १७ ओ 2८५ । केवलणाणावरणं असंखेज्जगुणं । पृ० ३११. कुदो ? सादिरेयदुविहसंजमगुणसेडिसीसयदव्वेणपहियदसणमोहक्खवणगुणसेढिदव्वाणं अपज्जत्तकाले उदिण्णाणं गहणादो । तं चेदं | स ३२१२६४ ।। केवलदसणावरणं विमेसाहियं । । ७ ख ओ २८५] प० ३११. केत्तियमेत्तेण ? चउब्भागमेत्तेण ? कुदो ? पुव्वुत्तसादिरेयमेततिविहगुणसेढिसीसयपमाणकेवलदसणावरणस्सुवरि पंचण्हं णिहाणं तिविहगुणसेढिसीसयदव्वाणं समूहस्स चउभाग थिउक्कसंकमणसंकमिदत्तादो। तं चेदं | स ३२१२६४ अपच्चक्खाणावरणं विसेसा- | ७ ख ओ प ८५४ ११. केत्तियमेत्तेण? संखेज्ज भागमेत्तण । कुदो ? असंजदसम्मादिढिम्मि अणंताणुबंधिविसंजोयणाए अणंताणुबंधिचउक्कदव्वस्स बारसमभागं पलिच्छिदकसायदव्वस्स दंसणमोहं खविदस्स पुव्वुत्तविविहगुणसेढिसीसयदव्वं सगसेसकसायतिविहगुणसेढिसीसयदव्वागमणटुं चउरूवगुणिदमेत्तपमाणत्तादो। कथं ( ? ) अणंताणुबंधीण मणंतिमभागं सव्वघादीसु, बहुभागं देसघादीसु संकमदि त्ति वयणेण विरोहो कि ण भवे ? ण, तब्बंधदव्वपडिबद्धा णियम संतदव्वं होणं संभवदि त्ति उत्तुत्तरत्तादो। एदेण अप्पाबहुगेण ओहिदसणावरणखओवसमजीवो तस्स दव्वं केवलदसणावरणे थिउक्कसंकमेण थोवं संकमदि त्ति जाणाविदं, अण्णहा अप्पाबहुगं (ग-) विवज्जासं होज्ज । तस्स ट्ठवणा | स ३२१२४६४ ।। पच्चक्खाणावरणं विसेसाहियं । पृ० ३११. 1७ ख १७३ औ २८५ । कुदो ? एत्थ पुबुत्तकमो सम्बो चेव संभवदि, किंतु पडिविसेसेण विसेसाहियं जादं। सम्मत्त० असंखेज्जगुणा। पृ० ३११. २२ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy