________________
८४ )
परिशिष्ट
कुदो ? सो चेब गुणिदकम्मंसियो णिहोदयगोउच्छाए उरि सेसणिद्दाचउक्काणं उदयगोउच्छाणं पंचमभागं पलिच्छणपयडिअणुसारेण विसेसाहियेण स्थि उक्कसंकतेण (संकमेण ) संकमदि त्ति पक्खिते एत्तियं जादत्तादो | स ३२ | सेसणिद्दाचउक्काणं अणंतिमभागं सव्वघादीसु संकमदि । सेसबहुभागं देसवादीसु। ७ ग्व - संकमदि त्ति वयणेण विरोहो कथं ण भवे? ण भवे । कुदो? देसघादीणमेस संकमणियमुवलंभादो, ण सव्वघादीणमेस णियमो। जदि एवं तो पक्ख (क्क) मम्मि किमळं ण उत्तं ? ण, बंधोदयाणमेगसहवत्ताभावादो।
णिद्दाए० विसेसाहिया। पृ० ३११. कुदो? पयडिविसेसेण । मिच्छत्तस्स असंखे० गुणं । पृ० ३११.
कुदो? उदीरणदव्वेण सादिरेयतप्पाओग्गुक्कस्सणिसेगेण अभिहियदुविहांजमगुणसेढिदव्वस्स अपज्जत्तकाले उदीरणदव्वस्स गहणादो । तं चेदं । स ३२१२६४ ।।
अणंताणुबंधीणं संखेज्जगुणं । पृ० ३११. ० ख १७ओ २८५/ ____ कुदो? सादिरेयदुविहसंजमणसेढिसीसयदव्वं सगेगकसायपडिबद्धं दुविय सगसेसतिविहकसाय-दुविहगुणसेढिदव्वं मेलावणटुं चउहिं गुणिदमपज्जत्तकाले उदिण्णदबगहणादो। तस्स
३२१२६४४ ।
| ७ख १७ ओ 2८५ । केवलणाणावरणं असंखेज्जगुणं । पृ० ३११.
कुदो ? सादिरेयदुविहसंजमगुणसेडिसीसयदव्वेणपहियदसणमोहक्खवणगुणसेढिदव्वाणं अपज्जत्तकाले उदिण्णाणं गहणादो । तं चेदं | स ३२१२६४ ।।
केवलदसणावरणं विमेसाहियं । । ७ ख ओ २८५] प० ३११.
केत्तियमेत्तेण ? चउब्भागमेत्तेण ? कुदो ? पुव्वुत्तसादिरेयमेततिविहगुणसेढिसीसयपमाणकेवलदसणावरणस्सुवरि पंचण्हं णिहाणं तिविहगुणसेढिसीसयदव्वाणं समूहस्स चउभाग थिउक्कसंकमणसंकमिदत्तादो। तं चेदं | स ३२१२६४ अपच्चक्खाणावरणं विसेसा- | ७ ख ओ प ८५४
११. केत्तियमेत्तेण? संखेज्ज
भागमेत्तण । कुदो ? असंजदसम्मादिढिम्मि अणंताणुबंधिविसंजोयणाए अणंताणुबंधिचउक्कदव्वस्स बारसमभागं पलिच्छिदकसायदव्वस्स दंसणमोहं खविदस्स पुव्वुत्तविविहगुणसेढिसीसयदव्वं सगसेसकसायतिविहगुणसेढिसीसयदव्वागमणटुं चउरूवगुणिदमेत्तपमाणत्तादो। कथं ( ? ) अणंताणुबंधीण मणंतिमभागं सव्वघादीसु, बहुभागं देसघादीसु संकमदि त्ति वयणेण विरोहो कि ण भवे ? ण, तब्बंधदव्वपडिबद्धा णियम संतदव्वं होणं संभवदि त्ति उत्तुत्तरत्तादो। एदेण अप्पाबहुगेण ओहिदसणावरणखओवसमजीवो तस्स दव्वं केवलदसणावरणे थिउक्कसंकमेण थोवं संकमदि त्ति जाणाविदं, अण्णहा अप्पाबहुगं (ग-) विवज्जासं होज्ज । तस्स ट्ठवणा | स ३२१२४६४ ।।
पच्चक्खाणावरणं विसेसाहियं । पृ० ३११. 1७ ख १७३ औ २८५ ।
कुदो ? एत्थ पुबुत्तकमो सम्बो चेव संभवदि, किंतु पडिविसेसेण विसेसाहियं जादं।
सम्मत्त० असंखेज्जगुणा। पृ० ३११.
२२
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org